SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ जिणकप्प 1465 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प मैव प्रकारेण गुणैर्ज्ञानादिभिराढ्याः समृद्धाः मूर्खषु पशुप्रायेषु हल्यमाना अघि दीप्यन्ते, सदयहृदयेषु प्रकाशन्ते। उक्तमानुचडिकम्। प्रकृतमनुसन्धीयतेसो चरणसुट्ठिअप्पा, नाणपरो सूइओ अमाहूहिं। उवसंपया य तेसिं, पडिच्छणे चेव साहूणं / स इति भविष्यदाचार्यः चरणसुस्थितात्मा, तथा ज्ञानपरः सूत्राथपारुषीकरण प्रति उद्युक्तः, परां निष्ठां प्राप्तो वा दर्शनाविमा - भावित्वाम्, ज्ञानस्य दर्शनपर इत्यपि द्रष्टव्यम्। स च साधुभिः स्वपरिवारवर्तिभिरपरेषां साधूनां तस्यान्तिके उपलभति। तेन च तेषां यथाविधि प्रतीच्छना कर्तव्या, इति एष उपसंपदः प्रकार उक्तः। अथ द्वितीयप्रकारमाह - एहाणइसमोसरणे, परियट्टित्तं सुणित्तु मो साहुं। अट्टित्ति य पडिचोयण-उवसंपय-दीवणा अत्थो। स्नानादौ, आदिशब्दात् रथयात्रादौ समवसरणे साधुमीलनके (अटेन्नोए इति) व्यञ्जनभेददूषितं सूत्रां परिवर्तयन्तं, साधु कमपि श्रुत्वा सम्पति नोदनां करोति। (अहेलोए इति) पाठेस प्राह-किमिति गीतार्थो ब्रूते-(अट्ठ इति) अर्थो न मिमति। इतरः प्राह-किमस्यार्थोऽप्यस्ति, बाद नमस्कारमादिं कृत्वा सर्वस्यापि श्रुतस्यार्थी विद्यते स आह-यद्येवं तर्हि "अट्टित्ति'' पदस्य कोऽर्थः। वच्यते-आर्त्तश्चतुर्द्धा नामस्थापनाद्रव्यभावभेदात्। नामस्थापने सुगमे। द्रव्यतः सचित्तादिद्रव्यैरप्राप्तैः प्राप्तवियुक्तर्वा य आर्तः य द्रव्यानः। क्रोधादिभिरभिभूतो भावार्तः। एवं प्रकारद्वये नाय लोक आतॊ वर्त्तने, इत्याकर्ण्य प्रभुदितः। स साधुश्चिन्तयति अहो अस्य सूत्रालवस्य एताहग हृदयङ्गमोऽर्थः, ततो यदि सर्वस्याधीत स्यार्थमवबुद्धयते ततः सुन्दरं भवति। इत्यभिसंधायार्थग्रहणार्थ तस्यैव पाश्वें उपसंपदं प्रतिपद्यते। ततोऽसौ विधिना तस्यार्थदीपनं करोति, अर्थकथयतीत्यर्थः। एष द्वितीयः प्रकारः। अथ तृतीयमपि प्रकारमाह - अहवा वि गुरूसमीवं, उवागए देसदसणम्मि कए। उवसंपय साहूणं, होअइ कयम्मि दिसावंधे।। अथवा-देशदर्शने कृते सति यदाऽसौ गुरूणां समीपमुपागतो भवति। तदा गुरूभिराचार्यपदे प्रतिष्ठाय दिग्बन्धे कृतेऽनुज्ञाते सति, विहारं कुर्वताऽस्य पार्श्वे प्रतीच्छकसाधूनामुपसंपद्भवतीति व्याख्यातं त्रिभिः प्रकारैरूप संपदद्वारम्। (7) ता द्वितीयमस्थिरत्वद्वारम्। तचात्मपरोभयतुलनया द्विविधम्। ते च तुलने प्रत्येकं चतुर्विधेआयपरोमयतुलणा, चउव्विहा सुत्तसागणित्तरिया। तिण्हट्ठा संविग्गे, इयरे चरणे-हरा नेच्छे / / तत्रासावात्मपरोभयविषयां तुलनां करोति। सा च प्रत्येक चतुर्विधा वक्तव्या। तथा-ये केचिदुणवर्जिता आगरिणः प्रवजन्ति। तेषामुपसपन्नानां चासौ सूत्रासारणां करोति, सूत्रां पाठयतीत्यर्थः। उपलक्षणं चैतत्। तेनासेवनां शिष्यमपि ग्राहयति। तया तेष्ज्ञामुमधेषामप्यसो इत्वरां दिशं बध्नातिा यथा यावदा-चार्याणां सकाशं व्रजामः, तावद दृष्टवाऽयमाचार्यो ऽहमेव चोपाध्यायस्तत्र गतानामाचार्या ज्ञापका इति (तिण्हवा संविग्गे त्ति) ये संविग्नाः साधवस्ते त्रयाणां ज्ञानदर्शनचारित्राणामर्थायोपसंपद्यमानाः प्रत्येष्टव्याः (इयरे चरणि त्ति) इतवे पार्श्वस्थादयो यदि चरणार्थमुपसंपद्यन्ते, ततस्तेऽपि संग्राहाः (इहरानेच्छे इति) इतरथा ज्ञानदर्शननिमित्तं सूत्रार्थग्रहणदर्शप्रभावकशास्वाध्यय नार्थमिति भावः। यदि उपसंपद्यन्ते, ततो नेच्छेत्, नोपसंपदं ग्राहयेदित्यर्थः। अथ यदुक्तमात्मपरोभयतुलना चतुर्विधेति। तत्रारमतुलनोतावद्भावयतिआहाराई दव्वे, उप्पाए७ सयं जइसमत्थो। खेत्तउ विहारजोग्गा, खेत्ता विहतारणाईया।। कालम्मि ओमाइं, भावे अतरंमाइपाउग्गं। कोहाइनिग्गइंवा, जं कारणसारणा वा वि।। इहात्मतुलनाचतुर्विधा-द्रव्यतः क्षेत्रतः,कालतो, भावतश्चा तत्रा द्रव्यत एषामुपसंपन्नानां यद्येषणीयान्याहारादीनिः / क्षेत्रात ऋतुबद्धविहारयोग्यानि वर्षावासयोग्यानि वा क्षेत्राणि उत्पादयितुं शक्नोमि। न वा विहमित्यध्वा तस्मात्तारण पारनयनम्, आदिशब्दात् राजद्विष्टादिनारणानि कर्तुमहं समर्थो न वेति। काले अवमं दुर्भिक्षम् तत्रादिग्रहणादशिवमयादी निर्वाहयितुं शक्तोऽस्मि न वेति? भावे-(अतरंत त्ति) ग्लानीभूतानामादिशब्दाद्वालवृद्धा दीनां वा एषां प्रायोग्यभुत्पादयितुं समर्थोऽहं नवेति। अथवा-शक्नोमि क्रोधनिग्रहं कत्तुं नवेति? आदिग्रहणन्मानमायालोभ निग्रहपरिग्रहः। यदा-यत्कारणं ज्ञानादिक निमित्तमुद्दिश्यते, उपसंपद्यन्ते, तख्याहं सारणां कर्तुमीशो नवेति? गतमाम तुलनाद्वारम्। आहारद्वारमाहआहाराइ-अनियाओ, लंभो सो विरयमाइ-निष्ठडो। उब्भामग! खलु खेत्तं, अरिउहियाओ अवमहाओ।। ऊणाइरित्तवासां, अकालभिक्खपुरिमडओमाई। भावे कसायनिग्गह, चोयणनयपोरूसी नियया।। ते प्रतीच्छकाः प्रथममेवोच्यन्ते। द्रव्यत आहारादीनां लाभोऽनियतः कदाचिद्भवति, कदाचिन्नै ति। योऽपि भवति सोऽपि विरसः। पुराणौदनादिरादिशब्दादरसस्य हिङ्ग्वाद्यसंस्कृतस्य रूक्षस्य च वल्लणकादेर्ग्रहणं सोऽपि निगूढ उज्झितप्रायः। क्षेत्रत उद्धामका भिक्षाचर्यायां गन्तव्यं, बहिमिषु भिक्षार्थे यत्पर्यटनं, सा उद्धामकभिक्षाचर्या तथा खलु क्षेत्राणि नाम यत्राल्पो लोकः प्रदाता, सोऽपि च स्तोकमेव ददाति। तत्र विहर्त्तव्यम्, अनृतुहिताश्च प्रायो वसतयः प्राप्यन्ते। यो यदा ऋतुर्यन्त तस्य तदाऽननुकूला इत्यर्थः। कालतः कदाचिन्मासकल्पस्थाने वर्षावासस्थाने वा ऊतम् अतिरिक्तं वा कालकरणे वामोऽवस्थानं भवेत्। काऽपि क्षेत्रो अकाले सूत्रा पौरुष्या अर्थपौरूष्या वा वेलायां भिक्षाप्राप्ये ततः सूत्रार्थहानिरपि भाविनी, कुत्रापि पूर्वार्द्ध ऽपि पूर्णो वम स्वादरपूरकाडारमात्राया न्यूनं लभ्येत्, आदिग्रहणात्पानक मपि न संपद्यते। भावे-भावतः कषायनिग्रहखरपुरूषनोदनायामपि कर्तत्तव्यः। न
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy