________________ जिणकप्प 1464 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प सत्यमेवैतत यदादिशत् यूयम्। अन इहैव पठामीत्युक्तवा सूत्रा ग्रहणं द्वादश वर्षाणि करोति। द्वादशभिवर्षेः सकलस्याऽपि सूत्रारयाध्ययनं विद्धातीत्यर्थः। गतं शिक्षाद्वारम्। बृ० 1 उ०। (4) अनन्तरोक्तैनानियतयासेन वक्ष्यमाणविहारद्वारेण च सह निष्पत्तिद्वारम्। तचानन्तराक्तेऽनियतवासद्वारे वक्ष्यमाणविहारद्वारे च संभवति। तत्रानियतवासद्वारं तावदृर्श्यते इत्थं तेन देशदर्शन कुवेता शिष्याः प्रतीच्छाकाश्च समाचार्या सूत्रार्थग्रहणायां च निष्पादयितव्या, इत्यात्रान्तरे यदुक्तं प्रतिद्वारगाथायाम्-"कात्त सुयं दायव्यं, अविणीयाणं विवेगो य॥ (5) निष्पत्तिद्वारे प्रतिद्वारभूतमुपसंपदादिद्वारचतुष्टयसंग्रह गाथामाह उवसंपज थिरत्तं, पडिच्छाणा वायणोल्लछगणे य। घट्टणरूंचणपत्ते, दुट्ठा य तहिं गए राया / / प्रथमं प्रतीच्छकाः यथा तमुसंपद्यन्ते तथा वक्तव्यम्। ततः आत्मनः प्रतीच्छकानां च यथा स्थिरत्वं तुलनया करोति। ततस्तेषां प्रतीच्छना वाचना च यथा भवति ततः प्रसाध्यताम्। आर्द्रदूगणदृष्टान्तो घटनारूञ्चनापदृष्टान्ताश्च यथाभिधायन्ते दुष्टाश्च विषयं दृष्टान्तं यथा साधव आचार्यानुद्दिश्य दर्शयन्ति। (तहिं गए त्ति) यत्राचार्यास्तिष्ठन्ति, तागतानां यथा राजदृष्टान्तः सुरिभिरूदाहियते, तदेतत्सर्व वक्तव्यमिति द्वारगाथासमासार्थः। (6) तत्रोसंपदद्वारमन्योक्तिदृष्टान्तेन त्रिभिः प्रकारेश्च सह विभणिषुर्गाथामाह - काहिइ अवोच्छित्तिं, सुत्तत्थाणं ति सो तदट्ठाए। अभिगम्मइ ऽगेगेहिं, पडिच्छएहिं विहरमाणो।। एष महाभागः सूत्रार्थयोरव्यवच्छित्तिं करिष्यतीति बुद्धया स भव्याचार्यस्तदर्थं सूत्रार्थग्रहणनिमित्तमभिगम्यते अनेकैः प्रतीच्छकैर्विहरमाणो देशदर्शनं कुर्वन्निति। आह-किमसौ डिण्डिमाडम्बरेण घोषयति, यथा, अहं बहुश्रुतोऽहं बहुश्रुत इति, यदेवनेकैः प्रतीच्छकैरभिगम्यते। नैव खमु शुद्धिविवेक सुधाधाराधौतचेतसः सन्तः कदाचनापि स्वगुणविकत्थने प्रवृत्तिमातन्वते। मिथ्याभिगम्यताक्षप्रवलतमतमस्तिस्कृत संज्ञानलोचनप्रसराणाम् इतरजतूनामेव तत्र प्रवृत्तिसंभवात्। उक्तं च- "मोहस्य तदपि विलसितमभिमानो यः परप्रणीतायाः। ततमसोऽपि तमिअं, याऽऽत्मस्तुतिरात्मना क्रियते॥१॥" यद्येवं ततः कथमित्र सोऽत्रा तमेव प्रसिद्धिमारो हतीत्युच्यतेवासावजविहारी, जडविन य विकत्थए गुणे नियए। अभणंतो वि मुणिज्जइ, पगइ चिय सा गुणगणाणं / / वर्षावर्जविहारी वर्षासु चतुरो मासाने कत्रा स्थायी अन्यदा पुनरनियतविहारी इत्युक्तं भवति। स एवंविधो यद्यपि न विकथ्यतं निजकानात्मीयान् गुणान। तथाप्यभणन्नपि स्वगुणान कीयत्तयन्नपि ज्ञाप्यते। कुत इत्याह - प्रकृतिरेव सा गुणगणानां ज्ञानादिगुणसमूहानाम्। तदुक्तम् - 'अभणतो वि हु भजंति, सप्पुरिसा गुणगणेहिं नियएहिं। बोल्लंती य मणीओ, जाओ लक्खेहिं घिप्पंति' // 1 // एतदेवान्योक्तिदृष्टान्तेन दृश्यतिभमरेहि महुयरीहिं, सूइज्जइ अप्पणो य गधेणं / पाउमकालकयंबो, जइ वि निगूडो वणनिगुंजे / ततः प्रावृटकाले यः कदम्बः स यद्यपि वनीनकुञ्ज निगूढो गुप्तस्तिष्ठति. तथापि भ्रमरैमधुकरीभिश्च आत्मनः संबन्धिना गन्धेन च प्रसरता रतव्यते ज्ञाप्यते, यथा--अत्रा कदम्बवृक्षस्तिष्ठति। एवमयमपि भ्रमरमधुरीकल्पाभिः साधुसाध्वीभिः एरिमलकल्पेनच निजगुणनिकुरूम्बेन प्ररपंता कदम्बवदुद्याना दावत्यन्तनिगूढोऽपि तिष्ठन् सूच्यते। यदि वाकत्थ व जलइ अग्गी, कत्थ व चंदो न पायडो होई। कत्थ वरलक्खणधरा, न पायडा हॉति सप्पुरिसा।। कुावा न ज्वलति नदीप्यतेऽनिः। कुत्र वा चन्द्रः उदयं प्राप्तः प्रकटोन भवति। कुत्रावावराण्युत्तमानिलक्षणान्यभ्यन्तरतो ज्ञानादीनि, बाह्यतः शरीरसौन्दर्यादीनि शङ्गचक्रादीनि, वा धारयन्तीति, वरलक्षणधराः सत्पुरुषाः प्रकटा न भवन्तिा अत्रा परोऽनुपपत्तिमुद्भावयन्नाह - उदए न जलइ अग्गी, अब्भच्छन्नो न दीसई चंदो। मुक्खेसु महाभागा, विज्जा पुरिसान भायंति।। उदके न ज्वलत्यग्निः। किं तु विध्यायति। अभ्रच्छन्नश्चन्द्रो न दृश्यते। मूर्खे षु मूर्खाणां पुरतो महाभागाः विद्याप्रधानाः पुरूषाः विद्यापुरूषास्तेऽपि न भान्ति न शोभन्ते। ततः- "कत्थ व न जलड़ अग्गी" इत्यादि नोपपद्यते। तदयुक्तम्- अभिप्रायपरिज्ञानात्। इह हि स्वविषय एवाग्निचन्द्रसत्पुरुषाणां ज्वलनादि सामर्थ्य चिन्त्यते न त्वन्यविषये। कः पुनरमीषां स्वविषय इत्याह - सुक्किंणधम्मि दिप्पइ, अग्गी मेहरहिओ ससी भाइ। तव्विहजाण य निउणे, विजापुरिसा वि भायंति / / शुष्कन्धनं शुष्ककाष्ठादौ दीप्यतेऽग्निः। मेघरन्तिः शरदादिकाले अभैरच्छन्नः शशी भाति प्रकाशते। तद्विधज्ञानं च तादृशे सहृदयलोके निपुणे व्याकरणप्रमाणादिशास्त्रकुशले विद्यापुरूषा अपि भान्ति शोभा लभन्ते। एव त्रयाणामप्यमीषां स्वविषयोऽा सर्वत्राप्यमी दीप्यन्ते न किञ्चिदनुपपन्नम्। तत्रौवापरं दृष्टान्तमाहकुमुउयररसमुद्धा, किं न विवोहिंति पुंडरीयाई। सूरकिरणा संसिस्स व, कुमुयाणि अपंकयरसन्ना / / नय अप्पगासगत्तं, चंदाइचाण सविसए होइ। इय दिप्पंति गुणड्डा, मुक्खेसु हसिञ्जमाणा वि।। कुमुदानामुदराणि कुमुदोराणि तेषु रसो मकरन्दस्तस्मिन् मुब्धा, अनभिज्ञास्तदानीं तेषामप्रबुद्धत्वात् / ईदृशोऽमीषां मकरन्द इति न विदन्तीत्यर्थः। एवंविधः सूर्यकिरणा यदि अविषयत्वात् कुमुदानि न विबोधयन्ति। ततः किं स्वविषयभूतानि पुण्डरीकाणि न बोधयन्ति? बोधयन्त्येव। शशिना वा किरणा यद्यपङ्कजरसज्ञाः पङ्कजरसाखादमुग्धास्ततः किं स्वविषयभूतानि कुमुदानि न बोधयन्ति। ततश्च न च नैद प्रकाशकत्वं चन्द्रादिन्ययोः स्वविषये भवति। किंतुप्रकाशकत्वमेव इत्यसु