________________ जिणकप्प 1463 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प (16) श्रुतादिकाना वक्ष्यमाणसामाचारीणां सप्तविंशतिद्वार संग्रहगाथा। (20) श्रुतादिसप्तविंशतिद्वारेषु सप्तविंशमासकल्पद्वारम्। (21) जिनकल्पी षडूवीध्या भ्रमतीति विस्तरः। (22) देयाहाराऽयोग्यतायां श्राविकाविचाराः। (23) कल्पशब्दार्थः, वीध्यां भ्रमतस्तद्भक्तं पूतिकं भवति। (24) शिषु दिवसेषु पूतिकं न कल्पते। किंतु सप्तने दिवसे कल्पत इति, सप्तमदिवसे पर्यटतः श्राविकापृच्छा। (25) द्वितीयाऽऽदेश यादेशान्तरम्। (26) जिनकल्पिकाः कल्पकाले मारणान्तिके च चिकित्सांनकारयन्ति। अक्षिमलमपि नापनयन्ति। के तत्र प्रविशन्तिा के च निर्गच्छन्ति। प्रत्येकमेकैकपतद्धहधारिणः सप्रावरणाश्च भवन्तीत्यादि। (27) जिनकल्पिकयोर्मध्ये कतरो महर्द्धिकः स च दीपादिदृष्टान्तेन अर्थोपनयेन च समन्वितः। (28) सोपनयेन महिलाद्वयदृष्टान्तेन गोवर्गद्वयदृष्टान्तेन च जिनकल्पि कत्व एवावश्यं स्थातव्यमित्युक्तम्। गच्छः जिनकल्पिकादिरत्ना नामुत्पत्तिस्थानमिति गच्छस्य रत्नाकरोपमा। (26) छिद्रपापयच्छिरूपाणिभेदाभ्यां जिनकल्पिकस्य द्विवि वत्वम्। (30) जिनकल्पिका एकस्यरूपाः पृथकस्वरूपा वा भवन्तीति शङ्का। एतेषामेव द्विविधत्वम्। (31) जिनकाल्पिकी द्वादशविधोपधिः स सर्वेषामेकविधो वा नेत्यष्टौ विकल्पाः। (32) केन विधिना के न च जिनकल्पोऽभिहितः। जिनकल्पिका स्तित्वमागमे प्रतीतम्। व्यवच्छेदस्तु केन वचनेनतीर्थकरैरुक्तमिति च सोत्तरम्। (1) प्रथमं जिनकल्पिकानाश्रित्य द्वारसंग्रहगाथामाह - पव्वजां सिक्खा-पयमत्थग्गहणं च अनियओ बासो। निष्फत्तीय विहारो, सामायारी ठिई एव।। प्रथमं प्रव्रज्यावक्तव्या, कथमसौ जिनकल्पिकः प्रव्रजित इति। ततः / शिक्षापदं, ग्रहणासेवनाविषयम्। ततो ग्रहणशिक्षयाऽधीतं, सूत्रातोऽर्थग्रहणम्। ततो नानादेशदर्शनं कुर्वतो यथाऽनियतो वा सो भवति। ततः शिष्याणां निष्पत्ति। तदनन्तरं विहारः। ततो जिनकल्प प्रतिपन्नस्य समाचारी। ततस्तस्यैव स्थितिः क्षेत्राकासादिकाऽभिधातव्येति गाथासमुदा यार्थः। एषां द्वाराणां क्रमशो व्याख्यां / बृ० 1 उ०। (2) (प्रव्रज्या द्वारम 'पव्यज्जा' शब्दे) (3) (सिक्षाद्वार 'सिक्खा' शब्दे) अथ तत् प्रकृतयोजना कुर्वन्नाह जिणकप्पिएण पगयं, जिणेकाले हेउ केवीणं वा। सो भणइ एव भणितो, कल्प अहीयं भयंतेहिं। अत्रा जिनकल्पिकेन प्रकृतं स तु जिनकल्पिको नियमाज्जिनस्य तोर्यकरस्य काले वा स्यात्, अपरेषां वा गणधरदीनां केवलिनां करते? ततः स शिष्यः एवं हेतुदृष्टान्तैर्भणितः प्रज्ञापितो भणति। भगवन्! यद्येवं ततः पठाम्यहं, परमाचक्षतां पूज्याः कुत्रा भदन्तैवद्भिरधीतं, यस्मादसौ शिष्यौ जिनकल्पिको भविष्यति। स च जिनकाले वा भवेत् केवलिकाले वा? अतः स आचार्यः प्रतिघूयातअंतरमणंतरे वा, इति उदिए धूलिनायमाहंसु। चिक्खल्लेण य नायं, तम्हा उदयामि जिणमूलं / / अन्तरं परकेण मया अधीतम्। अनन्तरं वा। तत्र यदि स आचार्यों गणधरशिष्यस्तस्याप्याराद्वा। ततः परंपरकणाधात मित्य-भिदव्यात्। अथासौ गणधर एव। ततोऽनन्तरं जिनसकाश एव मयाधीतमिति ब्रूयात, इत्येवमुदित आचार्य णाऽभिहिते स शिष्यो धूलिज्ञातं चिक्खलुज्ञातं चाक्यातवान्। यथाधूलिरे कत्रा स्थापयित्वा तत उद्धृत्यान्यता यत्रास्तीर्यते तत्रा वश्यं किंचित्प रिशटति। यथा वा प्रासादे लिप्यमाने मनुष्यपरम्परया चिक्ख ल्लप्रत्यर्पमाणो बहुपरिशटितः स्तोकमात्रावशेष एव सर्वान्तिममनुष्यस्य हस्तं प्राप्नोति।। कैः पुनस्तत्परिशटतीत्याहपयपायमक्खरेहिं, मत्ताघोसेहिं वा विपरिहीण। अवि य रविं-राय-हत्थी, पगास सेवा पया चेव।। पदैः पादैरक्षरैर्मात्राया धोषैर्वा अपिशब्दात बिन्दुना वा परिहीनं भवति। परम्परया अधीयमानं श्रुतमिति प्रक्रमः अपि चेत्यभ्युश्चये। भगवतः समीपे अधीयानाना कारणान्तरमप्यस्तीति। किममात्यादीनां सेवा संपादयति। याद्दशानि वा महान्ति हस्तिनः पादानि, ईदृशानि किं कुन्यूनां संभवयन्ति?। एवं यादृशानि महार्थानि भगवतस्तीर्थकृतो वचनानि ईदृशान्यपरेषां किं कदाचिद्भवन्ति इत्यतस्तीर्थकरी पकपठमेव व्रजामि। इत्थ शिष्येणोक्ते सुरिराह - कोट्ठाइवुद्धिणा अ-त्थि संपयं एरिसाणि मा जंप। अवि य तहिं वाउलणा, विरयाण वि कोउयाईहिं।। यथा कोष्ठके धान्यं प्रक्षिप्तं, तदवस्वमेव चिरमप्यवतिष्ठते। न क्रिमपि कोलान्तरेऽपि गलति, एवं येषु सूत्रार्थो निक्षिप्तः, तदवस्थश्चैव चिरमप्यवतिष्ठते. ते कोष्ठबुद्धयः। आदिशब्दात्पदानुसारिबुद्धयो बीजबुद्धयश्च गृह्यन्ते। तत्र ये गुरूमुखादेकसुत्रपदमनुसृत्य शेषमपि भूयस्तपदनिकुरूम्ब वगाहन्तेतेपदानुसारिबुद्धयः। ये त्वेक बीजभूतमर्थपदमनुसूत्य शेषमवितथमेव प्रभूततरमर्थपदनिवहमवगाहन्ते ते बीजबुद्धय। एवं विधाः कोष्टादिबुद्धयः सांप्रतमपि सन्ति येषु सूत्रार्थो न परिशटित इति भावः। तत ईदृशानि धूलिज्ञातादीनि मा जल्प मा ब्रूहि। अपि च -तत्रा भगवतः समीपे अधीयानानां विरतानामपि साधूनामपि कौतुकादिभिर्व्याकुलना व्याकुलीकरणं भवति। सकलस्याऽपि लोकस्य कौतुक हेतुत्वात्। कौतुकं समवसरणम्। आदिग्रहणेन भगवतो धर्मदेशनाश्रन्न णादिपरिग्रहः। बृ० 1 उ०। (क्षिक्षाद्वारविशेषः 'सिक्खा' शब्दे) पुनः प्रकृतयोजनांकुर्वन्नाहतित्थयरस्य सभीवें, वक्खेवो तत्य एवमाईहिं। सुत्तग्गहणं ताहे, करेइ सो वारसममाओ। तीर्थक रस्य समीपे तत्रा समवसरणे एवमादिभिः प्रकारैरध्वय नस्य व्याक्षे पो भवति, इत्युक्ते सति शिष्याः, पाह - भगवन् /