________________ जिण 1462 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प "जिनैस्तदुक्तं जीवो वा, धर्माधर्मी भवान्तरम्। परोक्षत्वान्मृषा नैवं, जिणंत त्रि० (जयत्) अभिभवति, दश०४ अ०॥ चिन्तयेत् महतो ग्रहात्॥१॥" श्रा०म० द्वि०। जिणंतर न० (जिनान्तर) जिनयोर्व्यवधाने, "एएसिणं भंते! चउव्वीसाए अणुवकयपरागुग्गइ-परायणा जं जिणा जगप्पवरा। तित्थगराणे कइ जिणंतरा पण्णता? गोयमा ! तेवीसं जिणंतरा पण्णत्ता। जिअरागदोसमोहा, य ण ऽणण्णहावाइणो तेणं / / 50|| भ०३ श०२ उ०। (विशेषतः जिनान्तराणि 'अंतर' शब्दे प्रथमभागे 65 अनुपक्षते परैरवर्तिते सति परानुग्रहपरायणाः धर्मोपदेशादिना / पृष्ठे रूष्टव्यानि) वरानुग्रहोयुक्ताः इति समासः। यत यस्मात् कारणात् के जिनाः जिणकप्प पुं० (जिनकप्प) जिनाः गच्छनिर्गतसाधुविशेषः तेषां कल्पः प्रा निरूपितशब्दार्थः। त एव विशेष्यन्ते। जगत्प्रवराः चराचरश्रेहा समाचारः। प्रव० 53 द्वार / जिनानां कल्पो जिन कल्पः। कल्पो इत्यर्थः। एवं विधा अपि कदाचिद्धागादिभावात् वितथवादिनो भवन्ति? नीतिमर्यादा समाचारी। पं० चू० जिनानामिव कल्पो जिनकल्पः। अत आह-जिना निरस्ता रागद्वेषमोहा यैस्ते तथाविधाः उग्रविहारविशेष, ध०३ अधि०। अभ्युद्यत विहारे, बृ०१ उ०। तत्राऽभिष्वङ्गलक्षणो रागः, अप्रीतिलक्षणो द्वेषः, अज्ञानलक्षणश्च मोहः। विषय सूचीचशब्दः एतदभावगुणसमुचयार्थः। नान्ययावादिनः तेनेति, तेन कारणेन (1) जिनकल्पिकानाश्रित्य द्वारसंग्रहः। तेनान्यथावादिनः इति। उक्त च- "रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते (2) प्रव्रज्याद्वारम 'पव्वज्जा'शब्दे। ह्यनुतम्। यस्य तु नैते दोषा-स्तस्यानृतकारणं किं स्यात् / / 1 / / ' इति | (3) शिक्षाद्वारम 'सिक्खा' शब्दे। अस्य प्रकृतयोजनाौवा गाथार्थः। आव०४ अ०। (4) अनन्तरोक्तेनानियतवासेन वक्ष्यमाणविहारद्धारेण च सह "जिनभवनं जिनबिम्ब, निष्पत्तिद्वारम्। जिनपूजां जिनमतं च यः कुर्यात्। निष्पत्तिद्वारे प्रतिद्वारभूतमुपसंपदादिद्वारचतुष्टयम्। तस्य नरामर शिवसुख तत्र प्रथममुपसंपदद्वारम्। तच अन्योक्तिदृष्टान्तेन त्रिभिः प्रकारैश्च फलानि करपल्यवस्थानि // 1 // " प्रतिका सह उपवर्णितम्। जिनवर्णको यथा (7) ता द्वितीयमस्थिरत्वद्वारम्। तचात्मपरोभयतुलनया द्धिविधम्। "श्रियां निवासं निखिलार्थवेदकं, तेच तुलने प्रत्येकं चतुर्विधा सुरेन्द्रसंसेवितमन्तरारिघमा (8) तत्र तृतीयं प्रतीच्छनाद्वारमा तच्च सोपनयेन स्नुषा दृष्टान्तेन प्रमाणयुङ् न्यायनयप्रदर्शक, समन्वितम्। नमामि जैन जगदीश्वरं महः / / 1 / / '' द्रव्या०१ अध्या०। (8) ता चतुर्थं वाचनाद्वारम्। तचोपदेशस्मारणाप्रति स्मरणामिः "पुइत्तु नमित्तु जिण्ण, वंदारुजणे गयम्मि सुठाणे। त्रिविधम्। घट्टना दिष्टान्तायेण, निष्काशनादि विधिना स्थिरीविहिणा वंदिय देवे,नंदो इय पुणइ जिणनाई।।२६।। करणीय राजदृष्टान्तेन चोपदर्शितम्। जय जय सामिय जिणवर!, केवलाकलियवत्थुपरमत्थ! (10) विहारद्वारम्। तत्रा जिनकल्पिकमाश्रित्य प्रतिद्वाररूपाणि। मत्थयमणिकरभासुर,! सुरवरलयनमियकमकमल! / / 30 // अव्यवच्छित्तिमन आदीनि षट् द्वाराणि। मलरोगमुक्तविग्गहा गहवइदिप्पंतकंतभावलय!। (11) तत्रा द्वितीयमाचार्यादिरूपपचतुलनात्कम्। लयपत्तज्झाण सोहिय! हियकर! नी सेससत्ताणं // 31 // (12) तत्र चतुर्थ! परिकर्मद्वारम्। अस्य द्विविधत्वमस्यैवाधि कारस्य अन्नो हं जेण मए, अणोरपारम्मि भवसमुद्दम्मि। (16) अङ्के द्रष्टव्यम्। भवसयसहस्सदुहलं, जंपहु तुह दंसणं लरूं / 3 / " (ध०२०) (13) तत्र पञ्चमं तपआदिपचकानां पचतुलनाभावनारूपम् / अत्रैव "सजज्ञानलोचनविलोकिसर्वभावं, प्रथमा! द्वितीया सत्वभावना सत्तभावणा' शब्द। तृतीय सूत्राभावना निःसीमभीमभवकाननदाहदावम्। 'सुत्तभावणा'' शब्दे। विश्वार्चित प्रवरचारूसुधर्मरत्न (14) तुलनाभावनापञ्चके चतुयें कत्वभावना सदृष्टान्ता। रत्नाकरं जिनवरं प्रयतः प्रणौमि ॥२॥"ध००। (15) तुलनाभावनापञ्चके दिव्याधुपसर्गसहनरूपा पञ्चमी बलभावना "यथास्थिताशेषपदार्थसार्थ भावबलेन शारीरबलेन च द्विविधा। कमार्थसंधाविधिप्रवीणम्। पूर्वोक्तं परिकर्म पाणिप्रतिग्रहपरिकर्मभ्यां सचेलाऽचेन्न परिकर्मभ्याजिनं जनानन्दकरं कृपाब्धि, माहारोपधिभेदाभ्यां च द्विविधम्, पुनः केनाऽऽसनेन कर्थनृतेषु नमामि भव्याम्बुजबोधसूरम / / 1 / / '' दशा०१ अ०। संस्तारकेषु चोपविशति जिनकल्पिक इति। जिनानां स्वरूपवर्णको यथा (17) बिहारद्धारगतषष्ठं वटवृक्षद्धारम्। द्रव्याद्याऽऽनुकूल्ये, कस्यपाचे, "पुरवरकवाडवत्था, फलिउभुआ दुंदुहित्थणिअघोसा। कस्य तरोरधस्तनप्रदेशे वा जिनकल्पिकत्व स्वीकरणीयम्। तय सिरिवत्थकिअवस्था, सव्वे वि जिणा चउव्वीस ||1||" अनु०॥ केन विधिना। ततः क्षामणम्। शेषाः किं कुर्वन्ति। क्षामणायां के जयति संसारं, जि-नक्। बुद्धे, विष्णौ च। जित्वरे, त्रि०ा वाचा गुणाः। जिनपदस्थापितसूरेरनुशिष्टिं साधूनामनुशिष्टिं प्रदाय कि *जि-जये, भ्वादि-पर० सक० अनिट् "चि-जि-श्रु-हु-स्तु-लू करोतीत्यादि प्रतिपादितम्। पू-धू-गांणो हस्वश्च" [4241 / इति प्राकृतसूत्रोणपा-मन्ते / (18) सामाचारीद्धारम्। आवश्यक्यादिपञ्चसामाचार्यो जिनकल्पिक: णकारगमः हस्वश्चा जिणइ जय। प्रा०४ पाद। प्रयुद्धते अन्याःन। आदेशान्तरमप्यौवोक्तम्। (16) पूवात शा