________________ धारणाववहार 2746 - अभिधानराजेन्द्रः - भाग 4 धारणाववहार सन्धारणा, संप्रधारणा च / तया छेदश्रुतार्थावधारणलक्षणया यः सम्यक दात्या व्यवहारः प्रयुज्यते, तं धारणाव्यवहारं धीरपुरुषा बुवले / स्प्रति तेषानेव चतुर्णामकार्थिनां शब्दव्युत्पत्तिमाह.. पाबल्लेण उवेच व, उद्धियपयधारणा उ उद्धारा। विविहेहिँ पगारेहिं, धारे अत्थं विधारा सा॥६४४|| सम एकीभावम्मी, उद्धरणे ताणि एकभावेण / धारे तत्थ पयाणि उ, तम्हा संधारणा होइ / / 645 / / जम्हा उ संपहारेउं, ववहारं पउंजती। तम्हा उ कारणे तेण, नायव्वा संपहारणा // 646 / / उत प्राबन्येन उपेत्य वा धृतानामर्थपदानां धारणा उद्धारा उद्धारणा। विविध प्रकार विशिष्ट वाऽर्थमुद्धृतमर्थपदं ययाधारणया स्मृत्या धारयति सा विधार। विधारणा / तथा-समशब्द एकीभावे, धृता तु धारणा तात्यर्थपदानि आत्मना सहकभावेन यस्माद्धार-यति तस्मात् धारणा संधारणा भवति। तथा यस्मात्संप्रधार्य सम्यक्प्रकर्षणाऽवधार्य व्यवहार प्रयुक्त, तस्मात्कारणातेन शिष्येणेयं प्रधारणा भवति ज्ञातव्या। धारणववहारो सो पउंजियव्वो उ के रिसे पुरिसे?। भन्नति गुणसंपन्ने, जारिसए तं सुणेहि ति॥६४७।। एष धारणा व्यवहारः कीदृशे पुरुषे प्रयोक्तव्यः? सूरिराह-- भण्यते.-यादूशे गुणसम्पन्ने प्रयाक्तव्यस्तद्वक्ष्यमाणं शृणु? तमेवाऽऽहपवयणजसम्मि पुरिसे, अणुग्गहविसारए तवस्सिम्मि। सुस्सुयबहुस्सुयम्मि य, विवक्कपरिपागसुद्धम्मि॥६४८|| प्रवचनं द्वादशाङ्ग, श्रमणसङ्कोवा तस्य यः कीर्तिमिच्छेत् स प्रवचनय - शस्तस्मिन तपस्विनि, तथा श्रुतं शोभनमाकर्णित, बहुश्रुतं च येन स सुश्रुतबहुश्रुतः। किमुक्तं भवति-यस्य बहपि श्रुतं न विस्मृतिपथमुपयाति स सुश्रुतबहुश्रुतः। अथवा बहुश्रुतोऽपि सन् यस्तरयोपदेशेन वर्तते स मार्गानुसारिश्रुतत्वात् सुश्रुतबहुश्रुतः, तस्मिन्, तथा विशिष्ट विनयाँचित्यान्विते वामपरिपाके विशुद्धिर्यस्मिन्पुरुषे तस्मिन् प्रयोक्तव्यः। एतदेवाऽऽहएएसु धीरपुरिसा, पुरिसज्जाएसु किं चि खलिएसु। रहिए विधारइत्ता, जहारिह देंति पच्छित्तं // 646 / / एतेष्वनन्तरोदितगुणसम्पन्नेषु पुरुषजातेषु किश्चिदत्र मनाक् प्रमादवशाद् गूलगुणविषय उत्तरगुणविषये वाक्स्खलितेषु रहितेऽपि असत्यष्यादिगे व्यवहारखये धीरपुरुषा अर्थपदानि कल्पप्रकल्पव्यवहारगतानि कानिचित् धारयित्वा यथार्ह ददति प्रायश्चित्तम्। __ संप्रति 'रहिए वि धारयित्ता" (646) इत्यस्य व्याख्यानमाहरहिए णाम असंते आइल्लम्मि ववहारतियगम्मि। ताहे विधारइत्ता, वीमसेऊण जं भणियं // 650 / / रहितनाग 3 राति अविद्यमानकेव्यवहारत्रिकसतिततो विधाय यद भणितं भवति / किमुक्त भवति? विमृश्य पूर्वापरपालोचनेन / देशवालाऽऽप्रपेक्षया सम्यक् छेदश्रुतार्थं परिभाव्य। किमित्याह... पुरिसस्स उ अइयारं, वियारइत्ता ण जस्स जं जोग्गं / तं देंति उ पच्छित्तं, केणं देंती उतं सुणह // 651 / / पुरुषस्यातिचारं द्रव्यतः क्षेत्रतः कालतो भावतश्च विचार्य यस्य यदर्ह प्रायश्चित्तं तत केन दीयते। आचार्यः प्राहयेन दीयते तत् शृणु। तदेवाऽऽहजो धारितो सुतत्थो, अणुओगविहीऍ धीरपुरिसेहिं। आलीणपलीणेहि, जयणाजुत्तेहिँ दंतेहिं॥६५२|| यो नाम धीरपुरुषैरालीनालीनैर्यतनायुक्तैर्दान्तश्चानुयोगविधौ व्याख्यानवेलायां श्रुतस्य भेदश्रुतस्यार्थो धारितोऽविस्मृतीकृतस्तेन दीयते। साम्प्रतमालीनाऽऽदिपदानां व्याख्यानमाह-- अल्लीणा णाणाऽऽदिसु, पदें पदें लीणा उ होति पल्लीणा। कोहाऽऽदी या पलयं, जेसि गया ते पलीणाओ / / 653 / / जयणाजुतो पयत्तव, दंतो जो उवरतो उ पावहिं। अहवा दंतो इंदिय-दमेण नोइंदिएणं च / / 654|| ज्ञानाऽऽदिषु आ समन्तात् लीना आलीनाः। पदे पदे लीना भवन्ति प्रलीना अथवा--येषां क्रोधाऽऽदयः प्रलयं गताः ते प्रलीनाः, प्रकर्षण लीना लयं विनाशं गताः क्रोधाऽऽदयो येषामिति व्युत्पत्तेः / यतनायुक्तो नाम सूत्रानुसारतः प्रयत्नवान्, दान्तो यः पापेभ्य उपरतः। अथवा-दान्तो नाम इन्द्रियदमेन, नोइन्द्रियेण नोइन्द्रिय-दमेन चान्यतः। तदेवं छेदश्रुतार्थधारणावशतो धारणाव्यवहार उक्तः। साम्प्रतमन्यथा धारणाव्यवहारमाहअहवा जेणऽण्णइया, दिट्ठा सोही परस्स कीरती। तारिसयं चेव पुणो, उप्पण्णं कारणं तस्स // 655 / / सो तम्मि चेव दवे, खेत्ते काले य कारणे पुरिसे। तारिसयं अकरें तो, न हु सो आराहओ होइ॥६५६।। सो तम्मि चेव दव्वे, खेत्ते काले य कारणे पुरिसे। तारिसयं चिय भूयो, कुव्वं आराहगो होइ।।६५७।। अथवेति प्रकारान्तरे. येनान्यदा परस्य शोधिः क्रियमाणा दृष्टा, स तमर्थ रमरति- यथा एवंभूतेषु द्रव्याऽऽदिष्वेवंभूते कारणे जाते एवंभूतं प्रायश्चित्तं दत्तमिति। पुनरन्यदाऽस्य पुरुषस्य उपलक्षणमेतत्-अन्यस्य वा तादृशमेव पुनः कारणं समुत्पन्नं ततो यदि तस्मिन्नेव, तादृश एवेत्यर्थः। द्रव्ये क्षेत्रे काले, चशब्दाद्भावे च तादृश एव कारणे तस्मिन्नेव तादृशे वा पुरुष तादृशमकुर्वन, रागेण वा अन्य प्रायश्चित्तं ददानो वर्तते, तदा स (न हु) नैव आराधको भवति / अथ यः तस्मिन्नेव द्रव्ये क्षेत्रे काले भावे च कारणे पुरुषे च तादृश करोति, स तदा आराधको भवति। धारणाव्यवहारस्यैव पुनरन्यथाप्रकारमाहवेयावच्चकरो वा, सीसो वा देसहिंडगो वा वि। दुम्मेहत्ता न तरइ, ओहारेउं बहुं जो उ॥६५८।। तस्स उ उद्धरिऊणं, अत्थपयाई तु देंति आयरिया। जेहिं न करेति कजं, ओहारेत्ता उ सो देसं // 656 / /