________________ धारणाववहार 2750 - अभिधानराजेन्द्रः - भाग 4 धावण यथा आचार्याणां वैयावृत्यकरो, यो वा संमतः शिष्यो, यस्तु वा गतिपञ्चके, "इतीव धारामवधीर्य / " इति नेषधम् / सैन्याग्रिमस्कन्धे देशहिण्डको देशदर्शनं कुर्वतः सहाय आसीत, स समस्तं छेदश्रुतार्थ च / वाचला हस्तिनापुरस्थस्य शिवस्य राज्ञो भार्यायां च / आ०म० दुर्मेधस्त्वाद् नावधारियितुं शक्नोति, ततस्तस्योद्धृत्यानुग्रहाय कानि- १अ०२ खण्ड। रणमुखे,दे० ना०५ वर्ग 56 गाथा। चिदर्थपदान्याचार्या ददति, यैः स छेदश्रुतस्य देशमवधार्य न कार्य / धारावारि-न०(धारावारि) धाराप्रधाने जले, भ०१३ श०६उ०। करोति / एष धारणाव्यवहारः। धारावारिय-त्रि०(धारावारिक) धाराप्रधानं वारि जलं यस्मिन् / उपसंहारमाह धाराप्रधानजलोपेते, "धारावारियलेणाइ वा।" भ०१३ श०६उ०। धारणववहारेसो, अहक्कम दण्णितो समासेणं / / (660) / धारावास-(देशी) मेघे, मेके च। दे०मा०५ वर्ग 63 गाथा। एप धारणाव्यवहारा यथाक्रमं समासेन वर्णितः / व्य०१० उ०। धाराहय-त्रि०(धाराहत) मेघजलधारासिक्ते, "धाराहयकर्यब-पुप्फगं धारणिज्ज-त्रि०(धारणीय) धारयितु योग्ये, भ० 15 श०। आचाo | पिव समुस्ससिअरोमकूवे।" कल्प०१ अधि०१क्षण। भ०) धारयितुं शक्ये, यापनीये च / ज्ञा०१ श्रु०८ अ०। धारि(ण)-पुं०(धारिन) धारयतीत्येवंशीलः / प्रज्ञा०२ पद / धृणिनिः / धारणी-स्त्री० धा(र)रिणी| सकलगुणधारणाद्धा (र)रिणी। सू०प्र०१ धारणशीले, पीलुवृक्षे, धारणकर्तरि, त्रि०ा वाचा पाहु०। एकादशजिनस्य प्रथमायिकायाम्, स०ा "सिज्जंसजिणरस धा | धारिणी-स्त्री०(धारिणी) धारिणी' शब्दार्थे , सू०प्र०१ पाहु। (र)रिणी पढमा।' तिला द्वारवतीवास्तव्यस्य वसुदेवस्य स्वनामख्या- | धारित्तए-अव्य०(धारयितुम्) पालयितुमित्यर्थे, स्था०६ ठा०। तायां भार्यायाम, "वसुदेवे राया धारणी देवी / ' अन्त०१ श्रु०१ वर्ग परिग्रहीतुमित्यर्थे, उपभोक्तुमित्यर्थे च। 'धारित्तए वा परिहरित्तए वा।" १अ०। द्वारवतीवास्तव्यस्यान्धकवृष्णेः स्वनामख्यातायां भार्यायाम, | धारयितुं परिग्रहे परिहर्तुमासेवितुमिति / अथवा-"धारणया उवभोगो, "अंधगविहिस्सरण्णो धारणी नाम देवी।" अन्त०१ श्रु०१ वर्ग १अ०॥ परिहरणा होइ परिभोगो।" स्था०५ ठा०३उ०। हस्तिशीर्षनगरस्थस्यादीनशत्रोः राज्ञः स्वनामख्यातायां भार्यायाम, धारिय-त्रि०(धारित) सम्यगधारणाविषयीकृते, "धारियगणिय"हत्थिसीसणयरे अदीणसत्तुरण्णो धारणीपामोक्खाणं देवीसहस्साणं।'' समीहिय-निजवणाविउलवायणसमिद्धो / ' धारितं सम्यग् विपा०२ 2010 / अपरविदेहस्थपूतायां राजधान्या स्थितस्य | धारणाविषयीकृतं, न विनष्टमिति भावः। व्य०३उ०॥ धनञ्जयस्य भार्यायाम्, आ०चू०१अ०। मथुरानगरीवास्तव्यस्य धारी-स्त्री०(धात्री) धाई' शब्दार्थे ,प्रा०२ पाद। जितशत्रोः राज्ञो भार्यायाम, आ०म०११०२ खण्ड / कौशाम्बीवा धारोदग-न०(धारोदक) गिरिनिकरजले, बृ०२उ०। स्तव्यस्याऽजितसेनस्य राज्ञो भार्यायाम, आव०४ अ०। आ००। धाव-जवे(धाव) सक०-शुद्धौ च। भ्वादि०-आत्म०-शीघ्रगतो, अक० राजगृहनगरस्थस्य श्रेणिकस्य राज्ञो भार्यायाम, ज्ञा०१ श्रु० १अ०। सेट् / धावते / अधाविष्ट / वाचला "खादधावोर्लुक् / / 8 / 4 / 228 / / इति अणु०। चम्पानगरीस्थस्य मित्रप्रभस्य राज्ञो भार्यायाम, आव०४ अ०। प्राकृतसूत्रेणान्त्यस्य लुक् / प्रा०४ पाद "स्वरादनतो वा'' ||8 / 4 / 240 / / चम्पानगरीस्थस्य दधिवाहनस्य राज्ञः स्वनाभख्यातायां भार्यायाम, इति प्राकृतसूत्रेणाकारान्तवर्जितात्स्वरान्ताद्धातोरन्ते अकाराऽऽगमो आ०म०१अ०२खण्ड / पोतनपुरनगरस्थस्य सोमचन्द्रस्य राज्ञा वा। प्रा०४ पाद / धाइ। धाअइ। धाहिइ। धाओ। बाहुलकाधिकाराद् भार्यायाम, आ०म०१ अ०२ खण्ड / आ०चू०। राजगृहनगरस्थस्य वर्त्तमानाभविष्यविध्याऽऽद्येकवचन एव भवति, तेनेह न धावन्ति। विश्वनन्दिनृपस्य भ्रातुर्विशाखभूते याम्, आ०म०१ अ०१खण्ड। क्वचिन्न भवति। "धावइ पुरओ।" प्रा०४ पाद / "कुलाई जे धावइ मगधनन्दिग्रामस्थस्य गौतमस्य कणवृत्तिकस्य भार्यायाम, "मगमे साउगाई।'' धावति गच्छति। सूत्र०१ श्रु०७ अ०। नन्दिग्रामे, गौतमः कणवृत्तिकः / तत्पत्नी धारणी तस्याः।' आ०क०। धावण-न०(धावन) धाव-ल्युट्ाशीघ्रगमने, सूत्र०१ श्रु०७ अ०। वाचा आव०) करिमश्चिन्नगरे स्थितसय वज्रसेनस्य राज्ञः स्वनामख्यातायां धावनमिति वेगेन गमनम् / जीता महा०। ज्ञा०। धावनं निष्कारणमङ्ग लावत्यपरनामधेयायां भार्यायाम, आ०चू०१ अ०। मिथिलास्थस्य मतित्वरितमविश्राम गमनम् / जीत०। शोधने, वाच०। अभ्यद्रोद्वर्त्तजितशत्रोः स्वनामख्यातायां भार्यायां च / सू०प्र०१ पाहु०। चं०प्र०। नरनाने, नि०चू०११ उ०। वस्त्राऽऽदीनां प्रक्षालने, प्रव०१ द्वार। सूत्र धारय-त्रि०(धारक) धारणसमर्थे , कल्प०१ अधि०१ क्षण / धारको नि०चूछ। व्य०। ग०। प्र०ा पात्राऽऽदीनां कल्पप्रदाने च / जीता वृ०| धारयितुं क्षमः। औ०। प्रवर्तके च / नि०१ श्रु०३ वर्ग१ अग मुखनयनाऽऽदिधावने, व्य०६ उ०। (गुणा आचार्यातिशयवर्णनप्रस्तावे धारा-स्त्री०(धारा) धृ-णिच्-अड्। खङ्गाऽऽदेनिशिताग्रे. भ० 13 श०६ 'अइसेस' शब्दे प्रथमभागे 28 पृष्ठ प्रतिपादिताः) "जे धोयती लूसयतीव उ०। वाच०। 'खुरो इव एगंतधाराए।''ज्ञा०१श्रु० १अ० ज०। उत्त०। वत्थ, अहा हु से णागणियस्स दूरे।'' सूत्र०१ श्रु०७अा वस्त्राण्यधिकृत्यघण्टाऽऽदिच्छिद्रे, सन्तती,द्रवद्रव्यस्य सन्तत्या पतने, उत्कर्षे ,यशसि, ‘णो धोवेजा णो धोतरत्ताई वत्थाई धरेज्जा / '' नो धावये प्रासुकादअतिवृष्टी, समूहे, मेघस्याऽऽसारवर्षणे, वाच०। भ०। कल्पका सदृशे, केनाऽपि न प्रक्षालयेद, गच्छवासिनो ह्यपाप्तवर्षाऽऽदौ ग्लानावस्थायां वा पुरीभेदे, "अश्वानां तु गतिर्धारा, विभिन्ना सा च पक्षधा।" इत्युक्तेऽश्वानां प्रासुकादेकेन यतनया धावनमनुज्ञातं, न तु जिनकल्पिकस्येति /