________________ धायइसंडदीव 2744 - अभिधानराजेन्द्रः - भाग 4 धायइसंडदीव णं रायहाणी य अण्णम्मि धायइसंडे दीवे सा वत्तव्यया | भाणियव्वा / एवं चत्तारि वि दारा भाणियव्या। (कहिणं भंते ! इत्यादि) व भदन्त ! धातकीखण्डस्य द्वीपस्य विजय नाम द्वारं प्रज्ञप्तम? भगवानाह-गौतम ! धातकीखण्डस्य द्वीपस्य पूर्वपर्यन्ते कालोदसमुद्रपूर्वार्द्धस्य पश्चिमदिशि शीताया महानद्या उपरि अत्र एतस्मिन्नन्तरे धातकीखण्डस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम्। तच जम्बूद्वीपविजयद्वारवदविशेषेण वेदितव्यम. नवरात्र राजधानी अन्यस्मिन् धातकीखण्ड द्वीपे वक्तव्या।* "कहि णं भते !" इत्यादि प्रश्नसूत्रं सुगमम्। भगवानाह--धातकीखण्डद्वीपदक्षिणपर्यन्ते कालोदसमुद्रदक्षिणार्द्धस्योत्तरतोऽत्र धातकीखण्डस्य द्वीपस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम्। तदपि जम्बूद्वीपवैजयन्तद्वारवदविशेषण वक्तव्यम, नवरमत्रापि राजधानी अन्यस्मिन् धातकीखण्डे द्वीपे / "कहि भंते !" इ-यादि प्रश्नसूत्रं गतार्थम् / भगवानाह-गौतम ! धातकीखालद्वीपपचिन ते कालोदसमुद्रपश्चिमार्द्धस्य पूर्वतः शीतोदाया महानद्या उपरि अत्र धातकीखण्डस्य द्वीपस्य जयन्तं नाम द्वारं प्रज्ञप्तम् / तदपि जम्बूद्वीपजयन्तद्वारवद्वक्तव्यम्। नवरं राजधानी अन्यस्मिन् धातकीखण्डद्वीपे। 'कहिणं भते !'' इत्यादि प्रश्नसूत्र प्रतीतम् / भगवानाह- गौतम ! धातकीखण्डद्वीपोत्तरार्द्धपर्यन्तेकालोदसमुद्र उत्तरार्द्धस्य दक्षिणतोऽत्र धातकीखण्डस्य द्वीपस्यापराजितं नाम द्वार प्रज्ञप्तम् / तदपि जम्बूद्वीपगतापराजितद्वारवद्वक्तव्यम्। नवरं राजधानी अन्यस्मिन् धातकीखण्ड द्वीपे। धायइसंडस्स णं भंते ! दीवस्स दारस्स य दारस्स य एस णं केवतियं अवाहाए अंतरे पण्णत्ते ? गोयमा ! दस जोयणसतसहस्साई सत्तावीसं च जोयणसहस्साइं सत्त य पणतीसे जोयणसते तिण्णि य कोसे दारस्सय दारस्सय अवाहाए अंतरे पण्णत्ते। (धायइसंडस्स णं भंते ! इत्यादि) धातकीखण्डस्य भदन्त ! द्वीपस्य द्वारस्य च द्वारस्य च परस्परमेतत् अन्तरं कियत् किंप्रमाणमबाधया अन्तरितत्वाद् व्याधातेन प्रज्ञप्तम्? भगवानाह- गौतम्! दशयोजनशतसहस्राणि सप्तविंशतिसहस्राणि सप्तशतानि पञ्चत्रिशानि योजनशतानि त्रयः कोशा द्वारस्यच द्वारस्य च परस्परमन्तरमबाधया प्रज्ञप्तम्। तथाहि-एकैकस्य द्वारस्य द्वारशाखाकस्य जम्बूद्वीपद्वारस्येव पृथुत्वं सार्द्धानि चत्वारि योजनानि। ततश्चतुर्णा द्वाराणामेकत्र पृथुत्वपरिमाणमीलने जातान्यष्टादशयोजनानि, तान्यनन्तरोक्तात्परियपरिमाणात् 4110161 शोध्यन्ते / शोधितेषु च तेषु जातं शपमिदम् - एकचत्वारिंशल्लक्षा दशसहस्राणि नवशतानि त्रिचत्वारिंशदधिकानि 41106 53 / एतेषां चतुभिभगि हृते लब्धं यथोक्तं द्वाराणा परस्परमन्तरम् / उक्तं च-'पणतीसा सत्त सया, सत्तावीसा सहरसदसलक्खा। धायइसंडे दारंतरंतु अवरं च कोसतियं / / 1 / / " धायइसंडस्स णं भंते ! दीवस्स पदेसा कालोयणं समुदं पुट्ठा? हंता पुट्ठा। ते णं भंते ! किं धायइसंडे दीवे कालोयणे समुद्दे? *"एवं चत्तारिदारा भाणियव्वा।" इत्यनेन गतार्थत्वातमूलपाठ मूले मोक्तः, टीकायामुपन्यस्तः। गोयमा ! धायइसंडे नो खलु ते कालोयणसमु०॥ एवं कालोयस्स विधायइसंडे दीवे जीवा उद्दाइत्ता उद्दाइत्ता कालोयणे समुद्दे पव्वायंति ? गोयमा ! अत्थेगइया पव्वायंति, अत्थेगइया नो पव्यायंति। एवं कालोयणे वि अत्थेगतिया पव्वायंति, अत्थेगतिया नो पव्वायंति। "धायइंडस्स णं भंते ! दीवस्स पएसा" इत्यादीनि चत्वारि सूत्राणि प्राग्वदावनीयानि। से के णतुणं भंते ! एवं वुचति-धायइसंडे दीवे, धायइसंडे दीवे? धाइयसंडे णं दीवे तत्थ तत्थ देसे तस्स तस्स देसस्स तहिं तहिं पदेसे बहवे धायइरुक्खा धायइवणा धायइसंडा णिचं कुसुमिया० जाव उवसोभेमाणा उवसोभेमाणा चिट्ठति। धायइमहाधायइरुक्खे सुदंसणे पियदंसणे पियदेवा महिड्डिया०जाव पलिओवमद्वितीया परिवसंति। से तेणटेणं गोयमा ! एवं वुचइ, अदुत्तरं च णं गोयमा ०जाव णिचं / (से केणटेणं भंते) इत्यादि! अथ केनार्थेन भदन्त ! एवमुच्यतेधातकीण्खडो द्वीपो धातकीखण्डो द्वीप इति? भगवानाह-धातकीखण्डे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो धातकोवृक्षाः, बहूनि धातकीवनानि बहवो धातकीखण्डाः। वनखण्डयोः प्रतिविशेषः प्रागेवोक्तः। "निचं कुसुमिया।" इत्यादि प्राग्वत्। (धायइमहाधायइरुक्खे इत्यादि) पूर्वार्द्ध उत्तरकुरुषु नीलवनिरिसमीपे धातकीनामा वृक्षोऽवतिष्ठते। पश्चिमार्द्ध उत्तरकुरुषु नीलवगिरिसमीपे धातकीदक्षः, तो च प्रमाणाऽऽदिना जम्बूवृक्षवद् वेदितव्यौ / तयोस्त्र धातकीरकण्डेद्वीपे यथाक्रम सुदर्शनप्रियदर्शनी द्वौ देवौ महर्द्धिको यावत्पल्योपमरिथतिका परिवसतः। ततो धातकीखण्डोपलक्षितो द्वीपो धातकीखण्डद्वीपः। ती चाऽऽह-(सेतेणतुणमित्यादि) गतार्थम्। संप्रति चन्द्राऽऽदिवक्तव्यतामाहधाइयसंडे णं भंते ! दीवे कइ चंदा पहासिंसु वा पहासंति वा पहासिस्संति वा? कति सूरिया तवइंसु वा , तवंति वा, तवइस्संति वा? कइ महग्गहा चारं चारिसुवा, चरिंति वा, चरिस्संति वा? कइ णक्खत्ता जोगं जोएइंसु वा, जोएंति वा, जोइस्संति वा? कइ तारागणकोडिकोडीओ सोभं सोभिंसु वा , सो, ति वा, सोभिस्संतिवा? गोयमा! वारस चंदा पभासेंसुवा, पहासंति वा, पहासिस्संति वा एवं "चउवीसं ससिरविणो, णक्खत्तसताय तिण्णि छत्तीसा। एगं च सयसहस्सं,छप्पण्णं धायईसंडे / / 1 / / अद्वेव सयसहस्सा, तिन्नि सहस्साइँ सत्तय सयाई। धायइसंडे दीवे, तारागणकोडकोडीणं / / 2 / / " सोभं सोभिंसु वा, सोभंति वा, सोभिस्संति वा। 'धायइसंडे णं भंते ! दीये क इ चंदा।'' इत्यादि प्रश्नसूत्र सुगमम / भगवानाह- गौतम ! धातकीखण्डे द्वादश चन्द्राः प्रभासितवन्तः, प्रभासन्ते, प्रभासिष्यन्ते। द्वादश सूर्यास्तापितवन्तः तापयन्ति, तापयिष्यन्ति / त्रीणि नक्षत्रशतानि षटत्रिंशानि योग चन्द्रमसा सूर्येण च सार्द्ध युक्तवन्तो,युञ्जन्ति, योक्ष्यन्ति। तत्र त्रीणि