________________ धायइसंडदीव 2745 - अभिधानराजेन्द्रः - भाग 4 धायइसंडदीव षट्त्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिनः परिवारेऽष्टाविंशतेनक्षत्राणां भागत, एक षट्पञ्चाशदधिकं महाग्रहसहस्रं चार चरितवन्तः / चरन्ति, चरिष्यन्ति / एकैकस्य शशिनः परिवारेऽष्टाशीतेमहाग्रहाणां भावात् / अष्टौ शतसहस्राणि त्रीणि सहस्राणि सप्तशतानि तारागणकोटिकोटीनां शोभितवन्तः, शोभन्ते शोभिष्यन्ते। एतदपि एकशशितारापरिभाणं द्वादशभिर्गुणयित्वा भावनीयम्। उक्तं च'वारस चदा सूरा, नक्खत्तसया य तिन्नि छत्तीसा। एग च गहसहस्सं, छप्पन्न धायईसंडे / / 1 / / अद्वैव सयसहस्सा, तिन्नि सहस्सा यसत्तय सया उ। धायइसंडे दीवे, तारागणकोडिकोडीओ॥२॥"जी०३ प्रति० 410 / धायइसंडदीवपुरच्छिमद्धे णं धायइरुक्खे अट्ठ जोयणाई उड्-- ढमुच्चत्तेणं पण्णत्ते, बहुमज्झदेसभाए अg जोयणाई विक्खंभेणं साइरेगाई अट्ठ जोयणाइं सव्वग्गेणं पण्णत्ते। धायइसंडदीवपचच्छिमद्धे णं धायइरुक्खे अट्ठ जोयणाई उड्ढे उच्चत्तेणं पण्णत्ते, बहुमज्झदेसभाए अट्ट जोयणाई विक्खंभेणं साइरेगाइं अट्ठ जोयणाई सव्वग्गेणं पण्णत्ते / एवं धायइरुक्खाओ आढवित्ता सव्वेव जंबुद्दीववत्तया भाणियव्वा०जाव मंदरचूलिय त्ति / एवं पञ्चाच्छिमद्धे वि / महाधायइरुक्खाओ आढवित्ता०जाव मंद-- रचूलिय त्ति / स्था०८ठा०। सम्प्रति धातकीखण्डवक्तव्यतानन्तरं "धायइसंडे' इत्यादिना वेदिकासूत्रान्तेन गुन्थेनाऽऽह धायइसंडे णं दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदा-- हिणेणं दो वासा पण्णत्ता बहुसमतुल्ला०जाव भरहे चेव, एरवए चेव। एवं जहा जंबुद्दीवे तहा एत्थ भाणियव्वं०जावदोसु वासेसु मणुया छव्यिहं पि कालं पच्चणुब्भवमाणा विहरति / तं जहा-- भरहे चेव, एरवए चेव, णवरं कूडसामली चेव, धायईरुक्खे चेव, देवागरुले चेब, वेणुदेवे पियसुदंसणे चेव / धायईसंडदीवपचच्छिमद्धे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पण्णत्ता बहुसमतुल्लाजाव भरहे चेव, एरवए चेव,०जाव छविहं पि कालं पचणुब्भवमाणा विहरंति। तं जहा-भरहे चेव, एरवए चेव, णवरं कूडसामली चेव, महाधायईरुक्खे चेव, देवागरुले चेव, वेणुदेवे पियदंसणे चेव / / कण्ठ्यम : नवरं-चक्रवालस्य विष्कम्भः पृथुत्वं चक्रवालविष्कम्भस्ते नेति / समुद्रवेदिकासूत्र जम्बूवेदिकासूत्रवद्वाच्यमित्यर्थः / क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यताऽनन्तरं धातकीखण्डवक्तव्यता "धायइस." इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाऽऽह। कण्ठ्यश्चायम्, नवर धातकीखण्डप्रकरणमपि-जम्बूद्वीपलवणसमुद्रमध्यं वलयाकृति धातकीखण्डमालिख्य हिमवदादिवर्षधरान्जम्बूद्वीपानुसारेण चोभवतः पूर्वापरविभागेन भरतहैमवताऽऽदिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये भेरुं च कल्पयित्वाऽवबोद्धव्यम् / अनेनैव क्रमेण पुष्करवरदीवार्द्धमपीति / तत्र धातकीनां वृक्षविशेषाणां खण्डो वनसमूह इत्यर्थो धातकीखण्डः, तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते। यथा दण्डयागाद् दण्ड इति। धातकीखण्डश्वासी द्वीपश्चेति धातकीखण्डद्वीपः, तस्य (पुरच्छिमं ति) पौरस्त्यं, पूर्वमित्यर्थः / यदर्द्धविभागस्त द्धातकीखण्डद्वीपपौरस्त्या, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावत् गताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्य विभक्तत्वादिति। उक्तंच"पंचसयजोयणुचा, सहस्समेगं च होति वित्थिन्ना। कालोयणलवणजले, पुट्ठा ते दाहिणुत्तरओ।।१।। दो उसुयारनगवरा, धायइसंडस्स मज्झयारठिया। तेण दुहा निविस्सइ, पुव्वद्धं पच्छिमद्धं च / / 2 / / '' इति। तत्र णमिति वाक्यालङ्कारे, मन्दरस्य मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमार्द्धप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदध्यतेव्ये, व्याख्येये च / अत एवाऽऽह-(एवं जहा जंबुद्दीवे तहेत्यादि) नवरं वर्षधराऽऽदिस्वरूपमायामाऽऽदिसमता चैवं भावनीया 'पुटवद्धस्स य मज्झे, मेरुस्स पुणो वि दाहिणुत्तरओ। बासाइँ तिणि तिन्नि य, विदेहवासं च मज्झम्मि।।१।। अरविवरसंठियाई, चउरो लक्खाइँ ताइँ खेत्ताई। अंतो सखित्ताई, रुंदयराइं कमेण पुण पुट्ठो // 2 / / भरहे मुहविक्खंभो, छावट्टिसयाइँ चोद्दसऽहियाई। अउणत्तीसं च सय, बारसऽहियदुसयभागेणं / / 3 / / अट्ठारस य सहस्सा, पंचेव सया हवंति सीयाला। पणवन्न अससयं, बाहिरओ भरहविक्खंभो।।४।। चउगुणियभरहवासो, (व्यास इत्यर्थः) हेमवए तं चउगुणं तइयं / (हरिवर्षमित्यर्थः) हरिवारां चउगुणियं, महाविदेहस्स विक्खंभो।।५।। जह विक्खभो दाहिण-दिसाएँ तह उत्तरे विवासतिए। जह पुव्वद्देसु तओ, तह अवर वि वासाई।।६।। सत्ताणउइ सहस्सा, सत्ताणउयाइँ अट्ठ य सयाई।। तिन्नेव य लक्खाई, कुरूण भागा य वाणउई॥७॥(विष्कम्भ इति) अडवन्नसय तेवी-ससहस्सा दो य लक्खजीवाओ। दोण्ह गिरीणाऽऽयामो, संखित्तो तं धणुकुरूणं / / 8 / / वासहरगिरी वक्खा-रपब्वया पुब्वपच्छिमद्धेसु। जंबुद्दीवगदुगुणा, वित्थरओ उस्सए तुल्ला ||6|| कंचणगजमगसुरकुरु-नगा य वेयड्डवट्टदीहा य। विक्खंभु वेहसमु-स्सएण जह जंबुदीवि व्व।।१०।। लक्खाइँ तिन्नि दीहा, विजुप्पहगंधम्मायणा दो वि। छप्पण्णं च सहस्सा, दोन्नि सया सत्तवीसा य / / 11 / / अउणहा दोपिण सया, उणसत्तरिसहस्सलक्खा य। सोमणसमालवंता,दीहा रुंदा दस सयाई॥१२॥ सव्वाओ विनईओ, विक्खम्भोव्बेहदुगुणमाणाओ। सीयासोओयाणं, वणाणि दुगुणाणि विक्खंभो / / 13 / / वासहरकुरूसु दहा, नईण कुंडाई तेसु जे दीवा। उटवेहुस्सयतुल्ला, विक्खंभायामओ दुगुणा / / 14 / / जम्बूद्वीपकापेक्षयेति / कियदूरं जम्बूद्वीपप्रकरणं धातकीख