________________ धाउप्पावेयण 2743 - अभिधानराजेन्द्रः - भाग 4 धायइसंमदीव धाउम्पावेयण-न०(धातुप्रावेदन) धातुदर्शने, नि०० 13 उ०। / (धातुपावेदने मयूराङ्कनृपदृष्टान्तः अण्णउत्थिय' शब्दे प्रथमभागे 467 | पृष्ठे गतः) धाउय-न०(धातुज) वस्त्रभेदे, पं०भा०। तत्स्वरूपं पञ्चकल्पभाष्ये यथाछुब्भति वंसकरिल्लो, कम्मि वि देसे तरुणतो घडए। वडतो पूरयंती, तं घडयं तिप्पिए तम्मि!! संकोहे तूणयतो, तेसि तु ण्हारूहिँ पच्चए सुत्तं / तेण तुयं जं वत्थं, भन्नइ तं धातुयं णाम / पं०भा०। धातुयं नाम जहा कम्मि देसे वंसकरिल्लो उदेतो चेव घडएण पिहिज्जइ, ताहे सो सुकमालओ तत्थेव आउंडलीगओ वड्डइ, पच्छा पिच्चइ, तओ किसइ, तं सुत्तं विज्जइ, तं धाउयं / पं० चूल भावप्रमाणनिष्पन्नानामभेदे, अनु से किं तं धाउए? भू सत्तायां, (परस्मैभाषा) एध वृद्धौ, स्पर्ध संघर्षे / सेत्तं धाउए। भूयं परस्मैपदी धातुः सत्तालक्षणस्यार्थस्य वाचकत्वेन धातु-ज नामेति / एवमन्यत्रापि / अनु०। धाउरत्त-त्रि०(धातुरक्त) गैरिकोपरञ्जिते, ''धाउरत्ताओ य गिण्हइ।" भ०२ श०१उ०। धातुरक्ता गैरिकोपरञ्जिता, शाटिका इति गम्यम्। औ०। धाउवाइ(ण)-पुं०(धातुवादिन्) वादिभेदे, स्था०६ टा। धामण-न०(धाटन) प्रेरणे, "धातिय हाडेंति य।'' 'धाडेति' प्रेरयन्ति। सूत्र०१ श्रु०४ अ०२उला 'वज्झपुरिसेहिं धाडियंता।'' बध्यपुरुषैर्धाट्यमानाः प्रेर्यमाणाः। प्रश्न०३ आश्र० द्वार। आ०म०ा नाशने, औ०। धाडिअ-पुं०(देशी) आरामे, देवना०५ वर्ग 56 गाथा। . धाडी-(देशी) निरस्ते, दे०ना०५ वर्ग 56 गाथा। धाण-न०(ध्राण) सुभिक्षे, विभवे च / उत्त० ३अ० धाणूरिअ-न०(देशी) फलभेदे, देवना०५ वर्ग 60 गाथा। धाय-पुं०(धाय) पणपन्नव्यन्तरविशेषनिकायेन्द्र, स्था०२ ठा० ३उ०। *ध्रात-नासुभिक्षे, दश०७ अ० "धाए पुण संखडीपुरओ।" ध्रातं सुभिक्षमिति चैकोऽर्थः / बृ०५उ०। धायइ-स्त्री०(धातकी) धातु करोति णिच्, टिलोपः, ण्वुल्। "धातकी कटुकाशीता।' गौरा०-डीए / एकास्थिके वृक्षविशेषे, स०। प्रज्ञा०। अनु। स्था०। धायइखंड-पुं०(धातकीखण्ड) धातकीनां वृक्षविशेषाणां खण्डो वनसमूद्दोधातकीखण्डः। धातकीवने, तद्युक्तो यो द्वीप स धातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्डः / स्था०२ ठा०३ उ०) धातकीना खण्डानि वनानि यस्मिन् स धातकीखण्डो द्वीपः। ध०२अधिo आव०। धातकीवृक्षखण्डोपलक्षितो द्वीपो धातकीखण्डः। लवणसमुद्रं परिक्षिप्य स्थिते कालोदसमुद्रपरिक्षिप्से द्वीपभेदे, अनु०। (एतद्वक्तव्यता 'धायइसंमदीव' शब्देऽनुपदमेव वक्ष्यते) धायइरूक्ख-पुं०(धातकीवृक्ष) एकास्थिके वृक्षविशेषे, स्था०८ ठा०। धायइवण-न०(धातकीवन) धातकीसमूहे. "धवइवणंसि वा।' आचा० 2 श्रु०२ घू०१० अ० जी० धायइसंमदीव-पुं०(धातकीखण्डद्वीप) धातकीनां वृक्षविशेषाणां खण्डो वनसमूह इत्यर्थो धातकीखण्डस्तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते / यथा दण्डयोगाद्दण्ड इति धातकी खण्डश्चासौ द्वीपश्चेति धातकीखण्डद्वीपः। लवणसमुद्रं परिक्षिप्य स्थिते कालोदसमुद्रपरिक्षिप्ते द्वीपभेदे, स्था०२ ठा०३उ० सम्प्रति धातकीखण्डद्वीपवक्तव्यतामाहलवणे णं समुद्दे धायइसंडे नाम दीवे वट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खिवित्ता णं चिट्ठति। (लवणसमुद्द इत्यादि) लवणसमुद्रे धातकीखण्डो नाम द्वीपो वृत्तो बलयाकारसंस्थानसंस्थितः सर्वतः सर्वासु दिक्षु समंततः सामरत्येन संपरिक्षिप्य तिष्ठति। धायतिसंडे णं भंते ! किं समचक्कवालसंठिते, विसमचक्कवालसंठिए? गोयमा ! समचक्कवालसंठिते, नो विसमचक्कवालसंठिते॥ (धायइसंडे णं दीवे कि समचक्कवालसंठिए' इति सूत्रं लवणसमुद्रवद् भावनीयम्। धायतिसंडे णं भंते ! दीवे केवतिए चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं पण्णत्ते? गोयमा ! चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं एगयालीसं जोयणसतसहस्साई दसजोयणसहस्साई णव य एगसटे जोयणसते किंचि विसेसूणे परिक्खेवेणं पण्णत्ते, से णं एगाए पउमवरवेदियाए एगेणं वणसंडेणं सव्वतो समंता संपरिक्खित्ता दोण्ह वि वण्णओ दीवसमिया परिक्खेवेणं / ''धायइसड़े णं'' इत्यादि प्रश्नसूत्रं सुगमम् / भगवानाह- गौतम! चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेन एकचत्वारिंशदयोजनशतसहस्राणि दशसहसाणि नव च एकषष्ठानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण / उक्तं च "एयालीसं लक्खा, दससयसहसाई जोयणाणं तु / नव य सया इगसट्ठा किंचूणा परिरओ तरस // 1 // " (से णमित्यादि) स धातकीखण्डद्वीप एकया पद्मवरवेदिकया, अष्टयोजनोच्छ्यजगत्युपरिभाविन्येति सामर्थ्याद् गम्यते / एकेन वनखण्डेन पावरवेदिकाबहिभूतेन सर्वतः समन्तात्संपरिक्षिप्तः द्वयोरपि वर्णकः प्राग्वत्। धायतिसंडस्सणं भंते ! दीवस्स कति दारा पण्णत्ता? गोयमा! चत्तारि दारा पण्णत्ता / तं जहा-विजए, वेजयंते, जयंते, अपराजिए। (धायइसंडस्स णमित्यादि) धातकीखण्डस्य भदन्त ! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि? भगवानाह- गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि / तद्यथा-विजय, वैजयन्त, जयन्तमपराजितं च। कहि णं भंते ! धायतिसंडस्स दीवस्स विजए णामं दारे पण्णत्ते? गोयमा ! धायइसंडपुरच्छिमपेरंतं कालोयसमुद्दपुर-- च्छिमद्धस्स पचच्छिमेणं सीयाए महाणदीए उप्पिं एत्था णं धायतिसंहस्स दीवस्स विजए णामं दारे पण्णत्ते / तं चेवपमा