SearchBrowseAboutContactDonate
Page Preview
Page 1420
Loading...
Download File
Download File
Page Text
________________ धाईपिंड 2742 - अभिधानराजेन्द्रः - भाग 4 धाउपाग ध्रियमाणो दुःखं तिष्ठति / निर्मासकर्कशकराभ्यां वा ध्रियमाणो बालो दत्त आह-भगवन् ! न पश्याम्यन्धकारेण द्वारमिति। ततोऽनुकम्पया भीरुर्भवति। एषा चाऽभिनवस्थापिता धात्री अन्यतमदोषदुष्टा, तस्मान्त स्योष्मणा सूरिभिः निजाङ्गुलिरुद्धृत्य ऊध्वीकृता , सा च दीपशिखेद युक्ता, किं तु प्राक्तनैवेत्यादि प्रागिव / अङ्कधात्रीत्वस्य कारणं, स्वयं ज्वलितु प्रवृत्ता। ततः स दुरात्मा दत्तोऽचिन्तयत्-अहो एतस्य परिग्रहे करणं स्वयमेव भावनीयम / तचैवम्-कोऽपि साधुर्भिक्षार्थ प्रविष्टो बालं वहिरप्यस्ति / एवं चिन्तयन् देवतया निसितः-हा दुष्ट शिष्याधम ! रुदन्तमवलोक्य तजननीमेवमाह–अङ्के गृहाणेदं बालकं येन न रोदिति, एतादृशानपि सर्वगुणरत्नाऽऽकरान् सूरीनन्यथा चिन्तयसि / ततो यदि पुनस्त्वं न प्रपारयसि तर्हि अहं गृह्णामि। मोदकलाभाऽऽदिको वृत्तान्तः सर्वोऽपि यथावस्थितो देवतयाऽभाणि संप्रति क्रीडनधात्रीत्वस्य करणे दोषं दृष्टान्तेन भावयति मासे जाते तस्य भावतः प्रत्यावृत्तिः। क्षामिताः सूरयः, आलोचित सम्यक्। कोल्लइरे वत्थव्वो, दत्तो आहिंडउंगओ सीसो। सूत्र सुगमम, नवरं ‘सा दिव्यं' देवताप्रातिहार्यम्, एतदेव गाथाद्वयेन भाष्यकृद् विवृणोति। अवहरइ धाइपिंडं, अंगुलिजलणे य सा दिव्वं / / पाउसें संगमथेरा, गच्छ विसज्जंति जंधबलहीणा। कोल्लकिरे नगरे वार्द्धके वर्तमानाः परिक्षीणजनाबलाःसंगम-स्थविरा नवभागखेत्तवसही, दत्तस्सय आगमो ताहे / / नाम सूरयः, तैश्चान्यदा दुर्भिक्षे जाते सति सिंहांभिधानः स्वशिष्य उवसयबाहिरठाणं, अंताओ छण्णसंकिलेसोय। आचार्यपदे स्थापयित्वा गच्छंच सकलं तस्य समर्प्य अन्यत्र सुभिक्षे देशे विहारक्रमेण प्रेषितः, स्वयं चैकाकी तत्रैव तस्थौ, ततः क्षेत्र नवभिर्भा पूयण बाले मा रुय, पडिलाभण वियडणा सम्मं / / गैर्विभज्य तत्रैव यतनया मासकल्पान, वर्षारात्रं च कृतवान् / यतना च सुगमं नवरं (पूयणवाले त्ति) पूतना दुष्टव्यन्तरी, तया गृहीत धातृबालके चतुर्विधा / तद्यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च / तत्र द्रव्यतः रोदिति विकाटना आलोचनम्। उक्तं धात्रीद्वारम् / पिं०। प्रव०॥ पीठफलकाऽऽदिषु, क्षेत्रतोवसतिपाटकेषु, कालतः-एकत्र च पाटके मासं जे भिक्खू धाईपिंडं भुंजइ, भुंजंतं वा साइज्जइ / / 5 / / स्थित्वा द्वितीयमासे अन्यत्र वसतिगवेषणा। भावतः सर्वत्र निर्ममत्वम्। गाहाततश्च किञ्चिदूने मासकल्पे व्यतिक्रान्ते सिंहाचार्यस्तेषां प्रवृत्तिनिमित्त जे भिक्खु धातिपिंडं, गेण्हेज सयं तु अहव सातिजे / दत्तनामान शिष्यं प्रेषितवान् / स चाऽऽगतोऽस्मिन्नेव विभागे पूर्व मुक्ताः सो आणा अणवत्थं, मिच्छत्तविराहणं पावे / / 115 / / सूरयस्तरिमन्नेव स्थिता दृष्टाः / ततः स स्वचेतसि चिन्तयामास / अहो सातिजणा-अण्ण करतं अणुमोदति, सेसं कंट। नि०चू०१३३०। भावतोऽप्यमी मासकल्पं न व्यदधुः, तस्मान्न शिथिलैः सह कत्र अववादे कारणे गेण्हतो अदोसो। गाहा-- वस्तव्यमिति परिभाव्य वसतेर्बहिः मण्डपिकायामुत्तीर्णस्ततो वन्दिताः असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। सूरयः, पृष्टाः कुशलवार्ताम्, कथितं सिंहाचार्यसदिष्टम्। ततो भिक्षावेला- अद्धाणरोधए वा, जयणागहणं तु गीयत्थे / / 135|| यामाचार्य : सह भिक्षार्थ प्रविवेश, अन्तप्रान्तेषु गृहेषु ग्राहितो भिक्षां असिवाऽऽदिकारणेहिं गीयत्थो पणगपरिहाणिजयणाए गेण्हंतो सुद्धो। जानतो विच्छायमुखः / सतः सूरिभिस्तस्य भावमुपगम्य कस्मिँ- नि०चू० 13 उ०। चिदीश्वरगृहे प्रविष्टम् / तत्र च व्यन्तर्याधिष्ठितः सदैव बालको रोदिति। धाउ-पुं०(धातु) धा-तुन् / “धारणाद् धातवस्ते स्युर्वातपित्तकफाततः सूरयस्तं दृष्ट्वा चप्पुटिकापुरस्सरमालापयामासुर्यथा वत्स ! मा त्वं स्त्रयः' इत्युक्तेषु वाताऽऽदिषु, "रसासृड्मासमेदोऽस्थिमज्जा शुक्राणि रोदीरिति / तत एवमालिप्तसूरिप्रभावतः सा पूतना व्यन्तरी प्राणेशत्, धातवः।" इत्युक्तेषु रसाऽऽदिषु, वाच०। सूत्र०। धारकत्वपोषकत्वाच स्थितो रोदितु बालको, जातः प्रहृष्टो गृहनायकः, ततो दापितास्तेन पृथिव्यादिके, "पुढवी आउ तेऊय, तहा वाऊयएगओ। चत्तारिधाउणो भूयांसो मोदकाः तांश्च ग्राहितो दत्तः सूरिभिः, अजा-यत प्रहृष्टः, ततो रूवं।" सूत्र०१ श्रु० 10 १०गैरिके, लोहाऽऽदिके, प्रश्न०२ आश्र० मुत्कलितो वसतो, ते सूरयः स्वशरीरनिः- स्पृहा यथागमविधिना द्वार / उत्तवा "अयतंबतउयसीसगरुप्पसुवण्णे य वइरे य / हरियाले प्रान्तकुलत्थमदित्वा वसतावुपाजग्मः / प्रतिक्रमणवेलायां च दत्तो हिंगुलए, मणोसिला सीसगंजणप्पवाले / / 1 / / अब्भपडलकवालुया।" भणितोवत्स ! धात्रीपिण्ड चिकित्सापिण्ड चाऽऽलोचय / स त्वाह- उत्त०३६ अ०। व्याकरणोक्ते गणपठिते क्रियावाचके भूप्रभृतौ, नामभेदे युष्माभिरेव सहाऽहं विहृतः, ततः कथं मे धात्रीपिण्डाऽऽदिपरिभोगः / च। धातवो भ्वादयः क्रियाप्रतिपादकाः। प्रश्र०२ संव० द्वार। (तद्वक्तव्यता सूरयोऽवोचन-लघुवालकक्रीडनधात्रीपिण्डः चप्पुटिकाकरणतः, 'धाउय' शब्दे 2743 पृष्ठे द्रष्टव्या) जीवाभिगमे विजयदेववक्तव्यतायां पूतनातो मोचितत्वात चिकित्स-पिण्डः / स प्रद्विष्टः स्वचेतसि चिन्तयति- हरितालहिडलाऽऽदयः पदार्थाः सन्ति, तेषां प्रयोजने सति व्ययादुस्वय भावतोऽपि मासकल्पं न विदधाति, एतादृशं च पिण्ड दिने दिने त्पत्तिःकुतः? इति प्रश्ने, उत्तरम्-हरितालाऽऽदीनामुत्पत्तिर्विरप्रसात गृह्णाति, मां पुनरेकदिनगृहीतमप्यालोचयति। तत एवं विचिन्त्य प्रद्वेषतो इति। १४७प्र०ासेन०२ उल्ला वसतर्बहिः स्थितः / ततस्तस्य सूरिविषयप्रद्वेषदर्शनतः कुपितया | धाउकम्म-न०(धातुकर्मन्) पुरुषद्वासप्ततिकलान्तर्गते कलाभेदे, सूरिगुणा-ऽऽवर्जितया देवतया तस्य शिक्षार्थ वसतावन्धकार सवातं कल्प०१ अधि०७ क्षण। वर्ष विकुर्वितम्। ततः स भयभीतः सूरीनाह-भगवन् ! कुत्राहं व्रजामि? | | धाउक्खोभ-पुं०(धातुक्षोभ) धातुवैषम्ये, औ०। ततस्तैःक्षीरोदजलवदतिनिर्मलहृदयैरभाणिवत्स! एहि वसतौ प्रविशति। | धाउपाग--पुं०(धातुपाक)द्वासप्ततिकलाऽन्तर्गत कलाभेदे, स०७२ सम०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy