SearchBrowseAboutContactDonate
Page Preview
Page 1416
Loading...
Download File
Download File
Page Text
________________ धरण 2738 - अभिधानराजेन्द्रः - भाग 4 धरिमप्पमाण षकाऽऽत्मके धरिमप्रमाणभेदे, षोडशरूप्यमाषका एक धरणमिति।। ज्यो०२ पाहु०। अधमर्णाऽऽदिभ्यो लभ्यद्रव्यग्रहणार्थ लङ्घनपूर्वके / उपवेशनेचा नवा धरणं लभ्यद्रव्यग्रहणार्थ लसनपूर्वकमुफ्वेशनम्। ध०२ अधि०। नागकुमारेन्द्र, स्था० धरणस्स णं णागकुमारिंदस्स णागकुमाररण्णो धरणप्पभे उप्पायपव्वए दसजोयणसयाई उद्धं उच्चत्तेणं, दसगाउसयाई उव्वेहेणं मूले, दसजोयणसयाई विक्खंभेणं धरणस्स णं०जाव णागकुमाररण्णो कालवालस्स महारण्णो कालप्पभे उप्पायपव्वए दसजोयणसयाइं उठें उच्चत्तेणं एवं चेव०जाव संकवालस्स भूसणंदस्स वि,एवं लोगपालस्स वि, से जहा धरणस्स। स्था०१०ठा। धरणग-न०(धरणक) रोधने, धरणकं रोधनमपकारिणामधम र्णाऽऽदीनां च / प्रव०३८ द्वार। ध्रियते येन तद्धरणम्, धरणमेव धरणकम् / येन धृत्वा तोल्यते तस्मिन् तोलनसाधने वस्तुनि, ज्यो०२ पाहु०। धरणप्पभ-पुं०(धरणप्रभ) धरणस्य नागकुमारेन्द्रस्य स्वनामख्याते उत्पातपर्वते, स्था० 10 ठा०। धरणा-स्त्री०(धरणा) मगधदेशस्थायां स्वनामख्यातायां राजधान्याम्, यत्राला देवी। ज्ञा०२ श्रु०३वर्ग १अ०) धरणिंद-पुं०(धरणेन्द्र) नागराजे, "नागेसु वा धरणिंदमाहु सह।" सूत्र०१ श्रु०६अ०। विश्वपुरस्थे स्वनामख्याते राजनि, ग०२ अधिक। (तत्कथा 'फासिंदिय' शब्दे वक्ष्यते)श्रीपार्श्वनाथप्रसा-दात्सर्पजीवो नमस्कारं श्रुत्वा मौलो धरणेन्द्रो जातः, किं वा सामानिकः, तथोपसर्गावसरे समागात्स मौलः, किं वाऽन्य इति प्रश्ने,उत्तरम्सर्वत्राक्षरानुसारेण मौलो धरणेन्द्रो ज्ञातो नास्तीति। 148 प्र०। सेन०३ उल्ला०। धरणि-स्त्री०(धरणि) धृ-अनि०-वाडीप्। भूमी, स०३१ समासंथा०| सु०प्र०। चं०प्र०ा 'मही मेइणी धरा धरणी।" को वासुपूज्य(१२) / जिनस्य प्रथमाऽऽर्थिकायाम्, प्रव०६ द्वार। स० "धरणीय वासुपुजे।" ति०। कन्दविशेषे, कन्दालौ, वनकन्दे च / वाचा धरणिखील-पुं०(धरणिकील) धरण्याः पृथिव्याः कीलक इव | धरणिकीलकः। मेरौ, सू०प्र०५ पाहु। चं०प्र० धरणितल-न०(धरणितल) महीपीठ, संथा०। सूत्र०। ज्ञा०ा धरणितलगमणतुरितसंजणितगमणप्पयार-त्रि०(धरणितलगमनत्वरितसंजनितगमनप्रचार) धरणितलगमनाय भूतलप्राप्तये त्वरितः शीघ्र संजनित उत्पादितो गमनप्रचारो गतिक्रियाप्रवृत्तिर्येन स तथा / भूतलप्राप्तये शीघ्रोत्पादितगतिक्रियाप्रवृत्ती, ज्ञा०१ श्रु०१ अ०। धरणितलगमणतुरितसंजणितमणप्पयार-त्रि०(धरणितलगमनत्वरितसंजनितमनःप्रचार) भूतलप्राप्तये शीघ्रोत्पादितमनः प्रवृत्तो, ज्ञा०२ श्रु०१ अ०॥ धरणितलवेणिभूय-त्रि०(धरणितलवेणिभूत) धरणितलस्य वेणिभूतो वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदीर्धत्वश्लक्ष्णत्वपश्चाद्भागत्वाऽऽदिसाधात् स धरणितलवेणिभूतः। धरण्याः केशबन्धविशेष इव प्रतीयमाने सर्पाऽऽदौ, उपा०२ अ० भ०। धरणिधर-पुं०(धरणिधर) धरणिधरति। धृ-अच्। पर्वत, विष्णौ, कच्छपे च। वाचा विमल(१३)जिनस्य स्वनामख्यातायां प्रथमाऽऽर्यकायाम्, स्वी०। स० प्रव० धरणिसिंग-पुं०(धरणिशृङ्ग) धरण्याः शृङ्गमिव धरणिशृङ्गः। मेरी, च०प्र०५ पाहु०। सू०प्र०। धरणी-स्त्री०(धरणी) धरणि' शब्दार्थे, स०) धरणीखील-पुं०(धरणीकील)'धरणिसील' शब्दार्थे, सू०प्र०५ पाहु०। धरणीतल-न०(धरणीतल) धरणितल' शब्दार्थे, संथा०। धरणीधर-पुं०(धरणीधर) धरणिधर' शब्दार्थे, स०। धरा-स्त्री०(धरा) धृ-अच् / पृथिव्याम्, गर्भाऽऽशये जरायो, मेदोवहायां नाड्या च / वाचा को०२६ गाथा। धराहर-पुं०(धराधर) धरां धारयति धृ-अच् / पर्वते, वराहरूपे विष्णी च / वाच० / वराटविषयस्थे स्वनामख्याते पुरे, ना यत्र बसन्तसनो गृहपतिः। दर्श०२ तत्त्व। (तत्कथा 'राम'' शब्दे वक्ष्यते) धरिजंत-त्रि०(ध्रियमाण) धारणविषयीक्रियमाणे, "छतेणंधरित्रमाणेण।" प्रश्न०४ आश्र० द्वार। औ०। धरिज्जमाण-त्रि०(ध्रियमाण) धरिजत' शब्दार्थ, प्रश्र०४ आश्र० द्वार। धरिणी-स्त्री० (धरिणी) पृथिव्याम्, को० 26 गाथा। धरिम-न०(धरिम) तृणद्रव्ये, ज्ञा०१ श्रु०१ अ०। विपा०ा उन्मानप्रमाणभेदे, ज्यो०२ पाहु०। स्था०ा धरिम मञ्जिष्ठादीनि / आ० चू०६ अ०। ज्ञा० उत्त०ा धरिमं यत्तुलाधृतं सद् व्यवयिते इति / ज्ञा०१ श्रु०८अग धरिसप्पमाण-न०(धरिमप्रमाण) प्रमाणभेदे, ज्यो| धरिमप्रमाणमाहचत्तारि य मधुरत्तण-फलाणि सो मे (से)असरिसवो एक्को। सोलस यसरिसवा पुण, हवंति मासयफलं एगं / / सोलस य रुप्पिमासो, एक्को धरणो हवेज्ज संखित्तो।। अड्डाइज्जा धरणा, य सुवण्णो सो य पुण करिसो। करिसा चत्तारि पलं, पलाणि पुण अद्धतेरस उ पत्थो / / भारो य तुला वीसं, एस विही होइ धरिमस्स। चत्वारि मधुरतृणफलानि मधुरतृणतन्दुलाः स मेयविषये सकलजगत्प्रसिद्ध एकः श्वेतसर्षपो भवति / षोडश च श्वेतसर्षपा एकं माषफल धान्यमाषफल, द्वे धान्यमाषफले एकं भवति गुञ्जाफल, द्वे च गुजाफले एको रूप्यभाषः, कर्षमाष इत्यर्थः / षोडश च रूप्यमाषका एकं धरणम्। अर्द्धतृतीयानि धरणानि एकः सुवर्णः, स एव
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy