SearchBrowseAboutContactDonate
Page Preview
Page 1417
Loading...
Download File
Download File
Page Text
________________ धरिमप्पमाण 2736 - अभिधानराजेन्द्रः - भाग 4 धाईपिंग चैकः सुवर्गः कर्ष इत्युच्यते। चत्वारः कर्षाः पलम्, अर्द्धत्रयोदश पलानि | धवलराय-पुं०(धवलराज) वर्द्धमाननगरस्थे विमलकुमारजनके, सार्द्धानि द्वादशपलानि प्रस्थः, पलशतिका तुला, विंशतितुला भारः, स्वनामख्याते नृपे, ध०र०। (तत्कथा 'विमलकुमार' शब्दे वक्ष्यते) एष पूर्वाऽऽचार्यप्रदर्शितो धरिमप्रमाणविषयो विधिः। तदेवमुक्तो धवलसउण-(देशी) हंसे, दे०ना०५ वर्ग 56 गाथा। धारेमप्रमाणविधिः / ज्यो०२ पाहु०॥ धवलिय-त्रि०(धवलित) धवलवर्णीकृते , स्था०५ ठा०२उ०) धरिस-(धृष) संहतो अक०। हिंसायां सक०-भ्वादि०-पर०-सेट। धव्व-(देशी) वेशे, देवना०५ वर्ग 57 गाथा। "पुषाऽऽदीनामरिः" / / 8 / 4 / 235 / / इति प्राकृतसूत्रेण ऋवर्ण-स्यारिः। धसत्ति-अव्य०(धसदिति) धसधसेत्यस्यानुकरणे, "कुट्टिमत-लंसि प्रा०४ पाद। 'धरिसइ / ' धर्षति / प्रागल्भ्ये, स्वादि०-पर०-अक० सव्वंगेहिं धसत्ति पडिगया।'' धसत्तीत्यनुकरणे, ज्ञा० 1 श्रु०४ अ०। सेट् / धृष्णोति / अधार्षीत्। संबन्धने, चुरा०-आत्म०-अक०-सेट। धसल-(देशी) विस्तीर्णे, देना०५ वर्ग 58 गाथा। धर्षयते। अदीधृषत / अदधर्षत / क्रोधे, अभिभवे च / चुरा०-उभ०। धाई-स्त्री०(धात्री) धीयते पीयतेऽसौ, धा-ष्ट्रन, पित्वाद् डीए / पक्षे०भ्वा दे०-सक०-सेट् / धर्षयति, ते / धर्षति गा अदीधृषत् / "धात्र्याम्" ||८२२८१इति प्राकृतसूत्रेण धात्रीशब्दे रस्व मुग वा। अदधर्षत! अधार्षीत् / वाचा 'धत्ती। ह्रस्वात्प्रागेवरलोपे 'धाई। पक्षे धारी।' प्रा०२ पाद। मातरि, धर्ष-jor धष्-घ। प्रागल्भ्ये, अमर्षे, शक्तिबन्धने, संहतो, हिंसायां वाच०। धयन्ति पिबन्ति बालकास्तामिति, धीयते धार्यते वा बालकानां च / वाचा दुग्धपानाऽऽद्यर्थगिति वा धात्री बालपालिका / प्रव०६७ द्वार / पञ्चाo धरिसण-न०(धर्षण) धृष्-भावेल्युट्। परिभये, रमणे, धर्षशब्दार्थे च। स्तनदायिन्यां जननीकल्पायां बालपालिकायाम, सूत्र० 1 श्रु०४ अ०१उ०। नि० चू०० उ० वांचा साच रुळ्या क्षीरमजनमण्डनक्रीडनाङ्कभेदात्पञ्चधा / पञ्चा० 13 विव०। धव-पुं०(ध्व) धवति, धुनोति, धुनाति वाधु-धू-वा अच्। पत्यौ, ज्ञा०१ आचा०। अनु०। ग०। अन्त०। धारा०ा उत्त० ज्ञा० श्रु०१ अट। व्य०। पं०व०॥ वाच०। तद्भेदानाहवेधवाशब्दव्याचिख्यासुर्धवशब्दस्य भाष्यकारो खीरे य मज्जणे वि य, मंडणे कीलावणंकधाई य। व्याख्यानमाह एक्केका वि य दुविहा, करणे कारावणे चेव / / विगयधवा खलु विधवा, धवं तु भत्तारमाहु नेरुत्ता। क्षीरविषया एका धात्री, या स्तन्यं पाययति / द्वितीया मजनविषया। धारयति वीयते वा, दधाति वा तेण उ धवो त्ति।। तृतीया मण्डनविषया / चतुर्थी क्रीड़नधात्री पञ्चमी अड्कधात्री / विगतधवा खलु विधवा, विगतो धवोऽस्या इति व्युत्पत्तेः / धवं तु एकेकाऽपि च द्विधा / तद्यथा-स्वयं करणे, कारणे च। तथाहि या स्वयं भारमाहुरुक्ता निरुक्तिशास्त्रविदः / कया व्युत्पत्त्येत्याह- धारयति स्तन्यं पाययति बालक सा स्वयं करणे क्षीरधात्री। या त्वन्यया पाययति ता स्वियं, धीयते वा तेन पुंसा सा स्त्री दधाति सर्वात्मना पुष्णाति ता, सा कारणे / एवं मजनधात्र्योऽपि भावनीयाः / तेन कारणेन निरुक्तिवशाधव इत्युच्यते / व्य०७ उ०। स्वनामख्याते सप्रति धात्रीशब्दस्य व्युत्पत्तिमाहबहुवीजके वृक्षविशेषे, आव०५ अ०। रा०। ल० प्र० ज०ा प्रज्ञा०ा ति०| धारेइ धीयए वा, धयंति वा तमिति तेण धाई छ। धूर्ने नरे च / भावे अप् / कम्पने, वाच०। जहविहवं आसि पुरा, खीराई पंचधा ता उ॥ धवल-पुं० धवल) धवं कम्पं लाति, ला-कः। धववृक्षे, वीरणवृक्षे, धारयति बालकमितिधात्री। यद्वा-धीयते भाटकप्रदानेन पोष्यते इति श्वेतमरिचे, वृषश्रेष्ठ, चीनकपूर, श्वेतवर्णे च / वाच०। को०६२ गाथा। धारी / अथवा-धयन्ति पिवन्ति बालकास्तामिति धात्री। धात्रीति राग ओघा ज्ञा०ा तं०1 "धवलकमलपत्तपयराइरेगावप्पभं / " निपातेन ताद्रुप्यनिष्पत्तिः / ताश्च धात्र्यः पुरा पूर्वस्मिन् काले, यथाविभवं कल्प०१ अधि०२ क्षण / तं तद्वति सुन्दरे च / त्रि० / शुक्लवर्णायां विभवानुसारेण, क्षीराऽऽदिविषया बालकयोग्या आसन्, संप्रति गपि, स्त्री०टाप् / गौरा० डीए। वाच०। अयोध्यानगरस्थे स्वनामख्याते तथारूपविभवाभावे तान दृश्यन्ते। पिं० आमलक्यां च। स्वार्थे कन्। श्रावके च। मुगदर्श०३ तत्त्व। स्वस्वजात्युत्तमे, दे०मा०५ वर्ग 57 गाथा। वाचन धवलक्कपुर-न०(धवलार्कपुर) वीरधवलनृपस्य पुरभेदे, ती०४१ कल्प।" धाईपिंड-न०(धात्रीपिण्ड) "धाईदूईनिमित्ते।" (५७४गा०) धयन्ति धवलवकपुरे वसतो-र्धनपत्योर्वकुलबन्दिकयोः।' पञ्चा० 16 विव०। पिबन्ति बालकास्तामिति, धीयते धार्यते बालकानां दुग्धपानाऽऽद्यधवलगिरि-पुं०(धवलगिरि) कैलासापरनामधेयेऽष्टापदपर्वत, ती०४७ थमिति वा धात्री बालपालिका। सा च पशधाक्षीर धात्री मञ्जनकधात्री, कल्प। (तद्वक्तव्यता अट्टावय' शब्दे प्रथमभागे 253 पृष्ठे गता) मण्डनधात्री, क्रीडनधात्री, उत्सङ्गधात्री च / इह धात्रीत्वस्य करणं धवलपुप्फदंत-त्रि०(धवलपुष्पदन्त) धवलपुष्पवत सामर्थ्यात कारण वा तद्धात्रीशब्देनोक्तं द्रष्टव्यम्, तथा-विवक्षणात्। ततो धात्र्याः कुन्दकलिकावद् दन्ता यस्य स धवलपुष्पदन्तः। कुन्दकलिका- पिण्डो धात्रीपिण्डो धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्ड: सदृशदन्त, जी०३ प्रति०४ उ०। स धात्रीपिण्डः / प्रव०६७ द्वार / बालस्य क्षीरमजनमण्डनक्रीड
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy