________________ धम्मेक्कनिट्ठ 2737 - अभिधानराजेन्द्रः - भाग 4 धरण धम्मेक्कणि? त्रि०(धर्मैकनिष्ठ) धर्मतत्परे, षो० 12 विव०। धम्मोवएस पुं०(धर्मोपदेश) धर्मः श्रुतचारित्रलक्षणः, तस्योपदेशो देशना / धर्मदेशनायाम्, 'धर्मोपदेशश्रवणम् / ध०२ अधिक / आचाराङ्ग लोकसाराध्ययनपञ्चमोद्धेशकाऽऽदिमसूत्रे हृदोपमेनाऽऽचार्येण भाव्यमित्यत्र वृत्ती धर्ममाश्रित्य चतुर्भङ्गयां प्रत्येकबुद्धास्तूभयाभावाचतुर्थभङ्ग स्था इत्युक्तप्रकारेण सर्वेऽपि प्रत्येकबुद्धा धर्मोपदेश न ददत्येतत्कथं सजाघटीति ? यतः - ऋषिमण्डल-सूत्रे-"पत्तेअबुद्धसाहू, नमिमो जे भासिइं सिवं पत्ता / पणयालीसं इसिभासियाइँ अज्झयणपवराई" // 1 // इति-गाथायां प्रत्येकबुद्धानामध्ययनमुक्तमिति किमत्र तत्त्वमिति प्रश्ने ? उत्तरम्--आवाराङ्गवृत्त्यनुसारेण प्रत्येकबुद्धाः समाप्रबन्धेन धर्मोपदेशन ददतीत्यवसीयते। ऋषिमण्डले तुतेषामध्ययनप्रणयनरूपधर्मोपदेश इति न किमप्यनुपपन्नम् इति। 383 प० / सेन० 3 उल्लाका धम्मोवएसय त्रि०(धर्मोपदेशक) धर्मदेशकेग, ध०२ अधिक। धम्मोवओग पुं०(धर्मोपयोग) धर्मस्येतिकर्तव्यताबोधे, पं० सू० 4 सूत्र०। धम्मोवगरण न०(धर्मापकरण) संयमोपकरणे, आचा०। धर्मोपकरणस्य च न परिग्रहत्वम् - परिग्गहाओ अप्पाणं अवक्कसेज्जा / (60) परिगृह्यत इति परिग्रहो धर्मोपकरणातिरिक्तमुपकरणं, तस्मादात्मानमवष्वष्केदपसर्पयेत् / अथवा-संयमोपकरणमपि मूर्छ-या परिग्रहो भवति; 'मूच्छा परिग्रहः' (तत्त्वा०७ अ०१७ सूत्र) इति वचनात्। तत आत्मानं परिग्रहादसर्पयन्नुपकरणे तुरगवन्मूर्छा न कुर्यात् / ननु च यः कश्चिद्धर्मोपकरणाऽऽद्यपि परिग्रहो, न स चित्तकालुष्यमृते भवति / तथाहि-आत्मीयोपकारिणि रागः, उपघातकारिणि च द्वेषः, ततः परिग्रहे सतिरागद्वेषौ नेदिष्ठी, ताभ्यां कर्मबन्धः, तत्कथन परिग्रहो धर्मोपकरणम् ? उक्त च - "ममाहमिति चैव या वदभिमानदाहज्वरः कृतान्तमुखमेव ता-वदिति न प्रशान्त्युनयः / यशः सुखपिपासितैरयमसावनोत्तरैः , परैरपसदैः कुतोऽपि कथमप्यपाकृष्यते / / 1 / / ' नैष दोषः, न हि धर्मोपकरणे ममेदमिति साधूनां परिग्रहग्रहयोगोऽस्ति / तथा ह्यागमःअवि अप्पणो वि देहम्मि, णायरंति ममाइउं / ' यदिह परिगृहीतं कर्मबन्धायोपकल्प्यते, स परिग्रहो, यत्तु पुनः कर्मनिर्जरणार्थ प्रभवति, तत्परिग्रह एव न भवतीति। आहचअण्णहाणं पासए परिहरिजा, एस मग्गे आरिएहिं पवेइए॥६१|| (अण्णहा णं इत्यादि) णमिति वाक्यालङ्कारे अन्यथेत्यन्येन प्रकारेण, पश्यकः सन, परिग्रह परिहरेत् / यथाहि -अविदितपरमार्था गृहस्थाः सुखसाधनाय परिग्रहं पश्यन्ति, न तथा साधुः / तथाहि-अयमस्याऽऽशयः-आचार्यसत्कमिदमुपकरण, न ममेति रागद्वेषमूलत्वात्परिग्रहग्रहयोगोऽत्र निषेध्यो, न धर्मोपकरणं, तेन विना संसारार्णवपारागमनादिति। उक्तं च - 'साध्यं यथाकथञ्चित्, स्वल्पं कार्य महचान तथेति / प्लवनमृते नहि शक्यं, पारंगन्तुं समुद्रस्य॥१॥" अत्र चाऽऽर्हताऽऽभासैर्वोटिक : सह महान विवादोऽस्तीत्यतो विवक्षितमर्थ तीर्थकराभिप्राये णापि सिसाधयिषुराह-(एस मग्गे इत्यादि) धर्मोपकरणं न परिग्रहायैत्यनन्तरोक्तो मार्गः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्यास्तीर्थकृतः , तैः प्रवेदितः कथितो, न तु यथा बोटिक : कुण्डिकातट्टिकालवणिका - ऽश्वबालधिबालाऽऽदिस्वरुचिविरचितो मार्ग इति। न वा यथा मौदगलिस्वातिपुत्राभ्यां शौद्धोदर्नि ध्वजीकृत्य प्रकाशितः / इत्यनया दिशा अन्येऽपि परिहार्या इति / इह तु स्वशास्त्रगौरवमुत्पादयितुमार्थ : प्रवेदितः / (61) आचा०१ श्रु०२ अ०५ उ०। धम्मोवग्गहदाण न०(धर्मोपग्रहदान) ज्ञानाभयप्रदातॄणामाहाराss वैरुपग्रहः / दत्तैर्यर्जायते शुद्धस्तद्धर्मोपग्रहं स्मृतम् // 1 // इत्युक्तलक्षणे दानभेदे. ग०२ अधि०। धम्मोवाय पुं०(धर्मोपाय) प्रवचने, तदस्तरेण धर्मस्यासम्भवात् / चतुर्दशसु पूर्वेषु, आ० म०१ अ०१खण्ड। सामायिकाऽऽदिकेच , आ० म०१ अ०१खण्ड। (धर्मोपायव्याख्या 'तित्थयर' शब्देऽस्मिन्नेव भागे 2261 पृष्ठे गता) धम्मोवायदे सग पुं०(धर्मो पायदेशक) दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः , तस्योपायो द्वादशाङ्गः प्रवचनम् / अथवा-पूर्वाणि देशयतीति देशकः, धर्मो पायस्य देशको धर्मोपायदेशकः / गणधरे, चतुर्दशपूर्ववित्सु, आ० म० 1 अ० 1 खण्ड / चतुर्विशतिसंख्याकेषु जिलेपु, आ०म० / ''धम्मोवाओ पवयण-महवा पुण्याइँ देसया तस्स। सव्वजिणाण गणहरा, चोदसपुब्बी उजे जस्त / / 1 / / '' आ० म०१ अ० १खण्ड। (अस्य गाथाया व्याख्या 'तित्थयर' शब्देऽस्मिन्नेव भागे 2261 पृष्ठ गता) *धय ध्वज 'झय' शब्दार्थे, कल्प०१ अधि० 3 क्षण। को०। धयण (देशी) गृहे. दे० ना०५ वर्ग 57 गाथा। धयरट्ठ पुं०(धार्तराष्ट्र) हंसे, "धयरट्टा कायंबा।'' को० 40 गाथा। धर धृ० पतने, भ्वादि०आ०-अक० --अनिट् / "ऋवर्णस्यारः" ||14|234 // इति प्राकृतसूत्रेण धातोरन्त्यस्य ऋवर्णस्य अरा-ऽऽदेशः / 'धरइ।' प्रा० 4 पाद / धरते। अधृत / वाच० / स्थितो िअक०। धृतौ सक०-स्वादि०-उभ० --अनिट्। धरति,ते, अधार्षीत् अधृता वाच०। तूले, दे० ना०५ वर्ग 57 गाथा। *धर त्रि० / धियतोधरतीति वा धरः, "लिहाऽऽदिभ्यः" / / 5 / 1150 / / इत्यच्प्रत्ययः / न० / धारके, औ०। 'धरइ।' प्रा० 4 पाद। प्रज्ञा०। पर्वत, कूर्मराजे, वसुभेदे, कार्पाससूत्रे च / वाच० / पद्मप्रभस्य षष्ठस्य जिनस्य पितरि कौशाम्बीवास्तव्ये स्वनामख्याते नृपे, आव० 1 अ०। स० / स्था० / अस्यामवसर्पिण्यामरवतवर्षभवे विंशतितमे जिने, स०। पर्वत, को०५० गाथा। धरग्ग (देशी) कार्यासे, दे० ना०५ वर्ग 58 गाथा। धरण पुं०(धरण) धृ०-युच्। पर्वतभेदे, लोके. गुणे, धान्ये, दिवाकरे, सेती च / वाच० / दक्षिणनागकुमारनिकायेन्द्र, स्था० 4 ठा०१ उ० / ति० / द्वी०। प्रज्ञा० / भ० / शलिलाबतीविजयस्थवीतशोकाराजधानीस्थस्य महाबलस्य राजपुत्रस्य स्वनामख्याते सवयस्ये मित्रे, ज्ञा०१ श्रु० 8 अ०। द्वारवतीवास्तव्येषु समुद्रविजयाऽऽदिषु दशसु दशाhष्यन्यतमे दशार्हे, अन्त० 1 01 वर्ग 1 अ०। स०। अनिक्षेपे, ओध०। षोडशरूप्यमा