SearchBrowseAboutContactDonate
Page Preview
Page 1414
Loading...
Download File
Download File
Page Text
________________ धम्मि (ण) 2736 - अभिधानराजेन्द्रः - भाग 4 धम्मुत्तरखंति धम्मि (ण) त्रि०(धर्मिन) धर्माऽस्ति यस्याऽसौ धमी। औ० / धर्म | धम्मियववसाय पुं०(धार्मिकव्यवसाय) व्यवसायभेदे, प्रतिक अस्त्यर्थे इतिः / पुण्यवति, वस्तुगुण स्वरूपधर्मयुक्ते, वाच० / आचा०। धम्मियाधम्मियकरण न०(धार्मिकाधार्मिक करण) धार्मिकस्य धम्मिट्ट त्रि०(धर्मिष्ट) अतिशयेन धर्मी / इष्ठन इनेलृक् / अन्थन्त- संयतस्येदं धार्मिकमेवमितरन्नवरमधार्मिकोऽसंयतस्तस्य करणम् / धर्मवति, वाच० / रा०॥धर्मबहुले, सूत्र०२ श्रु०२ उ०। धर्मोऽस्तियस्य | अथवा धर्मे भवं धर्मो वा प्रयोजनमस्येतिधार्मिकम्। विपर्यस्तमितरत्कसधर्मी, स एवान्येभ्योऽतिशयवान् धम्मिष्ठः। औ०। रण धार्मिकाधार्मिककरणम्। करणभेदे, स्था० 3 ठा० 4 उ०। *धर्मेष्ट त्रि०। धर्मः श्रुतरूप एवेष्टो बल्लभः पूजितो वा यस्य स धर्मष्टाः। | | धम्मियाधम्मियोवक्कम पुं०(धार्मिकाधार्मिकोपक्रम) धार्मिकश्वासी प्रियधर्मे, औ०। देशतः संयमरूपत्वादधार्मिकश्च तथैवासंयमरूपत्वाधार्मिकाधार्मिकः / *धर्मीष्ट त्रि० धर्मिणामिष्टो धर्मीष्टः / धर्मिणां वल्लभे, ऑ०। उपक्रम उपायपूर्वक आरम्भो धार्मिकाधार्मिकोपक्रमः / देशविरताऽऽधम्मिड्डि स्त्री०(धर्मद्धि) ऋद्धिभेदे, "सा भण्णइ धम्मिड्डी, जा मण्णइ रम्भरूपे उपक्रमभेदे, स्था० 3 ठा०३ उ०। धम्मकजेसु।" ध०२ अधि०। धम्मियाराहणा स्त्री०(धार्मिकाऽऽराधना) आराधनमाराधना ज्ञानाऽऽधम्मिपरिणाम पुं०(धर्मिपरिणाम) धर्मिणः पूर्वधर्मनिवृत्तावुत्तर- दिवस्तुनोऽनुकूलवर्तित्वं, निरतिचारज्ञानाऽऽद्यासेवनेति यावत्। धर्मेण धर्मोत्पत्तिधर्मिपरिणामः / परिणामभेदे, यथा-मृल्लक्षणस्य धर्मिणः श्रुचारित्ररूपेण चरन्तीति धार्मिकाः साधवस्तेपाडियं धार्मिकी। सा पिण्डरूपधर्मपरित्यागेन घटरूपार्थान्तरस्वीकारः। द्वा० 24 द्वा०। चासावाराधना चेति निरतिचारज्ञानाऽऽदिपालना धार्मिकाऽराधना / धम्मिय त्रि०(धार्मिक) धर्म चरति सततमनुशीलयति ठक्। धर्मशीले, आराधनाभेदे, स्था०२ ठा०४ उ०। 'धम्मिवाराहणा कुविहा पण्णत्ता। वाच०।"धम्मियमाहणभिक्खुए सिया।" धार्मिका धर्माऽऽचारशीलाः / तं जहा-सुयधम्माराहण चेव, चरित्तधम्भाराहणा चेव।" स्था०२ ठा० सूत्र०१ श्रु०२ अ० 1 उ० / धर्मेण श्रुतचारित्ररूपेण चरति धार्मिकः / ४उ० / विषयभेदेनाऽऽराधनाभेदे, स्था०२ ठा० 4 उ० / साधौ, स्था०२ ठा०४ उ०। ज्ञा० / सूत्र० / रा०। औ०। भ०। धर्मे धम्मियोवक्कम पुं०(धार्मिकोपक्रम) धर्मे श्रुतचारित्राऽऽत्मके भवः, स श्रुतचारित्राऽऽत्मके भवः / स्था०३ ठा० 3 उ० / धर्मनिरते, द्वा०३ वा प्रयोजनमस्थेति धार्मिकः उपक्रमणमुपक्रम उपायपूर्वक आरम्भो द्वा० / 'न हिस्यात्सर्वभूतानित्याचराणि चराणि च / आत्मवत्सर्वभूतानि, धार्मिकोपक्रमः / श्रुतचारित्राऽऽद्यर्थकाऽऽरम्भाऽऽत्मके उपक्रमभेद, यः पश्यति स धार्मिकः / / 1 / / " अनु० / "एवं परिहायमाणा ,लोगे यदो (स्था०) धार्मिकस्य संयतस्य य चारित्राऽऽद्यर्थ द्रव्यक्षेत्रकालभावानाव्व कालपक्खम्मि। जे धम्मिया मणुस्सा, सुजीवियं जीवियं तेसिं।।१।।'' मुपक्रमः स धार्मिक एवोपक्रमः / स्था० 3 ठा० 3 उ०। ति०। धर्मः प्रयोजनमस्येति धार्मिकः / स्वा०३ टा०१ उ०। धर्मार्थे, दशा० 10 अ० / धर्मे नियुक्तो धार्मिकः / औ० / धर्माय नियुक्त धम्मिल्ल पुं०(धम्मिल्ल) संयतेषु केशेषु, वाच० / 'धम्मिल्लो केसहत्थओ मउली' (57) को०५७ गाथा / स्वनामख्याते साधी, धार्मिकम् / धर्मप्रतिबद्धे, धार्मिको धर्मप्रतिबद्धत्वान , नि०१ श्रु०१ वर्ग१ अ०। धार्मिकस्य संयतस्येद धार्मिकम्। धार्मिकसम्बन्धिनि च। आव०६ अ०।०। (तत्कथा धम्मिल्लहिण्व्यां समासतः पचक्खाण' स्था०३ ठा०१ उ०। शब्देऽपि) कुल्लागसन्निवेशस्थे सुधर्मस्वामिनः पितरि, स्वनामख्याते *धर्मित त्रि० / अतिशयेन सन्नद्धे, "धम्मियसण्णद्धबद्धकवइय विप्रे च। कल्प 2 अधि० 8 क्षण। आ०मा आ० चू०। विपरिणाममापन्ने उप्पीलियकच्छवच्छगेवेयबद्धगलवरभूसण्णविराइयं / " धर्मिताऽऽदयः य त्रि०। अकविलसु-सिणिद्धसुगंधदीहधम्मिल्लसिरवा।' धम्मिल्ला शब्दा एकायो एव सन्नद्धताप्रकर्षख्यापनार्थाः / भेदो यश्चैषामस्ति स च विपरिणामम / पन्नाः संयमविज्ञानाभावात् शिरोजा इति। जं०२वक्ष०। रूढितोऽवसेयः। औ०। धम्मीसर पुं०(धर्मेश्वर) भारतवर्षेऽतीतोत्सर्पिण्यां भवे जिनेश्वरधम्मियकरण न०(धार्मिककरण) धार्मिकस्य संयतस्येदं धार्मिकम् | परपर्याय विंशतितम जिने, प्रव०७ द्वार। कृतिः करणमनुष्टानम् / धार्मिककरणभेदे, स्था० 3 टा० 4 उ०। धम्मुञ्जय त्रि०(धर्मोद्यत) धर्मस्पृहावति, जीवा० 12 अधि०। धम्मियजाण न०(धार्मिकथान) धर्मार्थगमनसाधने याने, “धम्मियं धम्मुत्तर त्रि०(धर्मोत्तर) धर्मेर्गुणैरुत्तरो धर्मोत्तरः / आ०चू० 5 अ० // जाणवचर उवद्ववेह।" धर्मार्थ वानं गमनं येन तद्धर्मयानं, तन्मध्ये प्रवर धर्मः प्रशमाऽऽदिरूपस्तदुत्तरस्तत्प्रधानो धर्मोत्तरः / षो० 10 विव० / श्रेष्ठ शीघ्रगमनत्वाऽऽदिगुणोपेतमिति। दशा० 10 अ०। ज्ञा० / अन्त०। धर्मप्रधाने राम्यग्दर्शनाऽऽदिके,धर्मप्राधान्ये, न०।"धम्मुत्तरं वड्ढउ।" धम्मियजायणा स्त्री०(धार्मिकयाचना) धर्मकथापूर्वके याचने, आचा० / धर्मोत्तरं चारित्रधर्मोत्तरं चारित्रधर्मप्राधान्यं यथा स्यात्। ध० 2 अधि० / 'धम्मियाए जायणाए जाएजा।" धर्मकथनपूर्वकं गच्छान्निर्गतो याचेत। ल० / आव० / न्यायबिन्दुटीकाकारके बौद्धाऽऽचार्ये, अयं सौगतः आचा०२ श्रु०१ चू० 3 अ०३ उ०। वीरसंवत् 884 वर्षे आसीत्। जै० इ०।। धम्मियणाडय न०(धार्मिकनाटक) जिनजन्माभ्युदयभरतनि- | धम्मुत्तरखंति स्वी०(धर्मोत्तरक्षन्ति) धर्मः प्रशमाऽऽदिरूपस्तदुत्तरा ष्क्रमणाऽऽदिधर्मसम्बद्धे नाटके, पञ्चा०६ विव०। तत्प्रधाना क्षान्तिधर्मोत्तरक्षान्तिः / क्षान्तिभेद, षो० 10 विट।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy