________________ धम्मसेणगणिमहत्तर 2735 - अभिधानराजेन्द्रः - भाग 4 धम्माहिगारि(ण) धम्मसेणगणिमहत्तर-पुं०(धर्मसेनगणिमहत्तर) वसुदेवहिण्डीग्रन्थस्य धम्माणुय-त्रि०(धर्मानुग) धर्म श्रुतचारित्ररूपमनुगच्छतीति धर्मानुगः। द्वितीयतृतीयखण्डयोः कर्तरि, जै०६०। धर्मानुयायिनि, दशा०६अ०। ज्ञा०ा औ०। सूत्र०। धम्महिय-त्रि०(धर्महित) धर्माय हितमुपकारक धर्महितम् : धर्मो- | धम्माणुराग-पुं०(धर्मानुराग) धर्मबहुमाने, भ०१श०७ उ०। पकारके, उत्त० पाई० २अ०। धम्माणुरागरत्त-त्रि०(धर्मानुरागरक्त) धर्मानुरागो धर्मबहुमानः, तेनरत धम्माइगर-पुं०(धर्माऽऽदिकर) धर्मो द्विभेदः-श्रुतधर्मश्चारित्रधर्मश्च / / इव यः स तथा / धर्मबहुमानानुरागिणि, भ०१ श०७ उ०। श्रुतधर्मेणेहाधिकारः, तस्य करणशीलो धर्मादिकरः / आव०५ अ०। धम्माणुरागि(ण)-पुं०(धर्मानुरागिण) श्रुतचारित्रलक्षणधर्मानुरक्ते, श्रुतधर्मस्य सूत्रतः प्रथमकरणशीले तीर्थकरे, ध०२ अधिक प्रसङ्गे, न०। पञ्चा०७ विवाधर्माभिलाषिणि च / दर्श०१ तत्त्व। आव०५ अ आ००। ल०! धम्माधम्मट्ठाण-न०(धर्माधर्मस्थान) उपशमप्रधानानुपशमप्रधाने धम्माणुओग-पुं०(धर्मानुयोग) धारयति दुर्गती प्रपतन्तं सत्त्वमितिधर्मः, क्रियास्थानस्य तृतीये भेदे, सूत्र०२ श्रु०२ अ०। (धर्माधर्मयुक्तं तृतीयं तस्मिन् धर्म धर्मविषयेऽनुयोगो धर्मानुयोगः / उत्तराध्ययनाऽऽदिप्रकी स्थानमाश्रित्य 'पुरिसविजय विभंग' शब्दे वक्ष्यते) करूपेऽनुयोगभेदे, ओघा धर्मकथानुयोग उत्तराध्ययनाऽऽदिक इति / धम्मायरण-न०(धर्माऽऽचरण) धर्मानुष्ठाने, आचा०१श्रु०५अ०२उ०। आचा०१ श्रु०१ अ०१ उ०१ धम्मायरिय-पुं०(धर्माऽऽचार्य) श्रुतचारित्रधर्माऽऽचारसाधौ, ध०२ धम्माणुट्ठाण-(धर्मानुष्ठान) कुशलानुष्ठाने,ध०१अधि०। अधिof धर्मः श्रुतधर्मस्तत्प्रधानः प्रणायकत्वेनाऽऽचार्या धर्माचार्यः / “अन्ने भांति तिविह, सययविसयभावजोगओ णवरं। मतोपदेष्टरि, स्था०७ ठा० "धम्मायरियं धम्मोवदेसयं समणं भगवं ध-मग्मि अणुट्ठाण, जहुत्तर पहाणरूवं तु / / 1 / / महावीरं वदामो।' भ०२ श०१ उ०। धर्मदाताऽचार्यों धर्माचार्यः / एअंच ण जुत्तिखमं, णिच्छयणयजोगओ जओ विसए। स्था०३ठा०१उ०। धर्मदाताचार्ये, ध०२अधि०। धर्मप्रतिबोधके, भावेण य परिहीणं, धम्माणुट्टाणमो किह णु ? ||2|| स्था०४ ठा० ३उ०। बोधिलाभहेतुभूते गुरौ च। पञ्चा०१ विव० / 'धम्मो ववहारओ उ जुञ्जइ, तहा तहा अपुणबंधगाईसु॥" इति। जेणुवइट्ठा, सो धम्मगुरू गिही व समणो वा।'' स्था० ४टा०३उ०। एतदर्थो यथा-अन्ये आचार्या भणन्ति, त्रिविधं त्रिप्रकारं, सतत- धम्मायार-पुं०(धर्माचार) स्त्रीणां चतुषःटिकअन्तर्गत कलाभेदे, विषयभावयोगतः, योगशब्दस्य प्रत्येकमभिसंबन्धात् सतताऽऽ- कल्प०७अधि०१क्षण। दिपदानां सतताभ्यासाऽऽदौ लाक्षणिकत्वात् सतताभ्यासविषया- धम्माराम-पुं०(धर्माराम) धर्मे श्रुतधर्माऽऽदावाडित्यभिव्याप्त्या रमते भ्यासभावाभ्यासयोगादित्यर्थः / नवरं केवलं, धर्मेऽनुष्ठान यथो--तरं रतिमान् भवतीति धर्मारामः। उत्त०२ अ०। धर्मविषयकरतिमति साधी, प्रधानरूपं, तुरेवकारार्थः / यद्यदुत्तरं तदेव ततः प्रधानमित्यर्थः। तत्र उत्त०१६अ। धर्म एव सततमानन्दहेतुतया प्रतिपाल्यतया चाऽऽरामो सतताभ्यासो नित्यमेव मातापितृविनयाऽऽदिवृत्तिः / विषया--भ्यासो धर्मारामः। उत्त०२अ० धर्मआराम इव पापसंतापोपतप्तानां जन्तूनां मोक्षमार्गनायकेऽहल्लक्षणे पौनःपुन्येन पूजनाऽऽदिप्रवृत्तिः। भावाभ्यासो निर्वृतिहेतुतया अभिलषितफलप्रदानतश्च धर्माऽऽरामः। धर्माऽऽत्मके भावाना सम्यग्दर्शनाऽऽदीनां भावाद्वेगेन भूयो भूयः परि शीलनम् // 1 // आरामे, "धम्माराम चरे भिक्खू, ठिइम धम्मसारही। धम्मारामे रए एतच द्विविधमनुष्ठानं न युक्तिक्षम नोपपत्तिसह, निश्चयनययोगेन दंते, वंभचेरसमाहिए॥१॥' उत्त०१६ अ०। निश्वयनयाभिप्रायेण यतो मातापित्रादिविनयस्वभावे सतताभ्यासे धम्मारामरय-त्रि०(धर्माऽऽरामरत) धर्माऽऽरामे रत आराक्तिमान् सम्यग्दर्शनाऽऽद्यनाऽऽराधनारूपे धर्मानुष्ठानं दूरापास्तमेव, विषय धर्मारामरतः / धर्माऽऽरभाऽऽसक्ते, उत्त०१६ अ०। धर्म आ समन्तात् इत्थनन्तरमपिर्गम्यः, विषयेऽपि अर्हदादिपूजालक्षणे विषयाभ्यासेऽपि, रमन्त इति धर्मारामाः साधवस्तेषु रतो धर्माऽऽरामरतः। साधुभिः सह भावेन भववैराग्याऽऽदिना परिहीणं धर्मानुष्ठान, कथं नु? न कथञ्चिदित्यर्थः / ओकारः प्राकृतत्यात्। परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य, युक्ते च / उत्त० 16 अ०॥ निश्वयनयमते भावाभ्यास एव धर्मानुष्ठानं, नान्यद्वयमिति निगर्वः / / 2 / / धम्माराहग-पुं०(धर्माऽऽराधक) धर्मानुकूलवर्तिनि, स्था०२ ठा०४ व्यवहारतस्तु व्यवहारनयादेश तु, युज्यते द्वयमपि, तथा तथा तेन तेन उ०। सूत्रा प्रकारेणापुनर्बन्धकाऽऽदिषु अपुनर्बन्धकप्रभृतिषु, तत्रापुनर्बन्धकः पाप धम्माराहण-न०(धर्माराधन) धर्माऽऽसेवने, स्था०२ ठा०४ उ०। 'जे न तीव्रभावात्करोतीत्याद्युक्तलक्षणः / आदिशब्दादपुनर्बन्धकस्यैध केइ महापुरिसा, धम्माराहणसहा इहं लोए।'' चारित्राऽऽराधनसमर्थाः। विशिष्टोत्तरावस्थाविशेषभाजी मार्गाभिमुखमार्गपतितौ अविरत- पं०व०३ द्वार। सम्यग्दृष्ट्यादयश्च गृह्यन्त इति। ध०१अधिका धम्मावाय-पुं०(धर्मवाद) धर्माणां वस्तुपर्यायाणां धर्मस्य वा चारित्रस्य धम्माणुण्ण-त्रि०(धर्मानुज्ञ) धर्मे श्रुतचारित्रलक्षणेऽनुज्ञाऽनुमोदनं यस्य वादो धर्मवादः। दृष्टिवादे, स्था०१० ठा०। सधर्मानुज्ञः। दशा०६ अाधर्म कर्तव्येऽनुज्ञाऽनुमोदनं यस्य सधर्मानुज्ञः। | धम्माहिगारि(ण)-पुं०(धर्माधिकारिण) धर्मग्रहणयोग्ये धार्मिके, ध०१ ज्ञा०१ श्रु०१८ अ०॥ धर्मानुमोदितरि, सूत्र०२ श्रु०२ अ०। ___अधि०। पञ्चा० / पं०व०।