________________ धम्मसड्ढा 2733 - अभिधानराजेन्द्रः - भाग 4 धम्मसारहि न्धात् ताडनाऽऽदयश्च गृह्यन्ते; ततश्छेदनभेदनाऽऽदिना शारीरदुःखानां संयोगः प्रस्तावादनिष्टसंबन्धः, आदिशब्दादिष्टवियोगाऽऽदिग्रहः, ततः संयोगाऽदीनां मानसदुःखाना विशेषेण पुनरसंभवलक्षणेनोच्छेदोऽ-भावो युच्छे::, तं करोतीति तन्निबन्धनको च्छेदेनेनेति भावः / अत एव यावाधमुपरतसकलपीड मोक्तमिति यावत्। चः पुनरर्थे भिन्नक्रमः, ततः सुखं पुनर्निर्वर्त्तयतिजनयति। पूर्व संवेगफलाभिधानप्रसङ्गेनधर्मश्रद्धायाः फलनि कपणमिह तु स्वातन्त्र्येणेत्यपौनरुक्त्यमिति भावनीयम् / उत्त० पाई०६अ। धर्मश्रद्धाया एव महत्फलमुपदर्शवतिनिसग्गुस्सग्गकारी य, सव्वतो छिन्नबंधणा। एगो वा परिसाए वा, अप्पाणं सोऽभिरक्खइ।। यः तवधर्मश्रद्धाभावतो निसर्गत एव स्वभावत एव उत्सर्गकारी, सर्वतश्छिन्नबन्धनः, सर्वत्र ममत्वरहित इत्यर्थः। स एको वा एकाकी वा, वर्षदि व व्यवस्थित आत्मानमभिरक्षति / व्य०१ उ० धम्मसवालु-त्रि०(धर्मश्रद्धालु) धर्मलिप्सौ, सूत्र०२ श्रु०१ अ०। धम्मसण्णा-स्त्री०(धर्मसंज्ञा) धर्म श्रद्धायाम्, भ०७ श०६ उ०। मोहनीयक्षयोपसमाजावमाने क्षमाऽऽद्यासेवनरूपे संज्ञाभेदे, आचा० १श्रु०११०१ उ० धम्मसण्णास-पुं०(धर्मसंन्यास) गृहस्थधर्मत्यागे, "धर्मसंन्यास-वान् नवेत् / 3 / ' अष्ट० 8 अष्ट। क्षपक श्रेणि योगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तिरूपे सामर्थ्य योगभेदे, द्वा० 16 द्वा०। एतद्व कव्यता जोग' शब्देऽस्मिन्नेव भागे 1626 पृष्ठे गता) धम्मसत्थ-न०(धर्मशास्त्र) धर्मप्रतिपादकं शास्त्र धर्मशास्त्रम् / मन्वादिप्रयुक्ते स्मृतिशास्त्रे, वाच०। जीवदयाऽऽदिविचारप्रति-पादके शास्त्रे च / दर्श०३ तत्त्व / "धम्मसत्थरस देसओ।" दर्श०५ तत्त्व। "विसेसओ धम्मसत्थकुसलमई।" धर्माभिधायिग्रन्थनिपुणबुद्धिः / पश्चा०१३ विवा धम्मसमुयायार-पुं०(धर्मसमुदाचार) धर्मरूपश्चारित्राऽऽत्मकः समुदाचारः सदाचारः, सप्रमोदो वाऽऽचारो यस्य स धर्मसमुदाचारः। चारित्रधर्माऽऽत्मकसदाचारोयेते, श्रद्धया चारित्रधर्माऽऽत्मकाऽऽचारोपेते च। औला धम्मसरण-न०(धर्मशरण) धर्माऽऽत्मके शरणे, द०प०। पडिवन्नसाहुसरणो, सरणं काउं पुणो वि जिणधम्म / पहरिसरोमंचपवं-चकंचुअंचियतणू भणइ // 41 // पवरसुकएहिं पत्तं, पत्तेहि वि नवरि केहि वि न पत्तं। तं केवलिपण्णत्तं, धम्म सरणं पवन्नोऽहं // 42 // पत्तेण अपत्तेण य, पत्ताणि य जेण नरसुरसुहाई। मुक्खसुहं पुण पत्ते-ण नवरि धम्मो स मे सरणं / / 43 / / निद्दालियकलुसकम्मो,कहलुसुहजम्मो(?)खलीयकअहम्मो। पमुहपरिणामरम्मो, सरणं मे होउ जिणधम्मो // 44 // कालत्तए वि नमयं, जम्मणजरमरणवाहिसयसमयं / अमयं व बहुमयं जिण-मयं च सरणं पवन्नोऽहं / / 45 / / पसमियकामपमोहं, दिट्ठादिद्वेसुन कलियविरोहं। सिवसुहफलयममोहं, धम्म सरणं पवन्नोऽहं // 46|| नरयगइगमणरोह, गुणसंदोहं पवाइनिक्खोहं। निहणियअबम्हजोह, धम्म सरणं पवन्नोऽहं / / 47 / / भासुरसुवन्नसुंदर-रयणालंकारगारवमहप्पं / निहिमिव दोगच्चहरं, धम्मं जिणदेसियं वंदे 48|| द०प०। धम्मसवण-न०(धर्मश्रवण) दुर्गतौ प्रवतन्तमात्मानं धारयतीति धर्मः श्रुतचारित्ररूपः, तस्य श्रवणमाकर्णनमर्णतो धर्मश्रवणम् / अर्थतो धर्माऽऽकर्णने, णो०१६ विव०। धधर्मशाखाऽऽकर्णने च। पश्चा०१० विव०। तस्माच धर्मश्रवणाद् मनःखेदापनोदाऽऽदिगुणः स्यात्। यदाह"बलान्तमपोद्यति खेद, तप्त निर्वाति बुद्ध्यते मूढम् / स्थिरतामेति व्याकुलमुपयुक्तसुभाषितं चेतः।।१।।" प्रत्यहं धर्मश्रवणं चोत्तरोत्तरगुणप्रतिपत्तिसाधनत्वात्प्रधानमिति // 22 // ध०१ अधि० धर्मश्रवणे यत्नः, सततं कार्यो बहुश्रुतसमीपे। हितकाक्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् / / 17 / / दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः श्रुतचारित्ररूपः, तस्य श्रवणमाकर्णनमर्थतः, तस्मिन् धर्मश्रमणे यत्नः प्रयत्न आदरः, सततमनवरतं, कार्यः कर्तव्यो, बहुश्रुतसमीपे बहुश्रुतसन्निधाने, हितकाङ्गिभिहिताभिलाषिभिर्नृसिंह: पुरुषसिंहै:, पुरुषोत्तमैरिति यावत् / वचनं प्रार्थनारूप, नन्विति वितर्के। एवं वितर्कयत यूयं, हरिभद्रस्येदं हारिभद्रमिदमेवविधं यदुत बहुश्रुतसमीपे धर्मश्रवणे यत्नो विधेयः / अथवावचनमागमरूपं, ननु निश्चितं हारि मनोहारि, भद्रमिदं कल्याणमिदं यतो वर्तते, अतो वचनमतधर्मश्रवणे बहुश्रुतरामीपे एव यत्नः श्रेयान्, अबहुश्रुतेभ्यो धर्मश्रवणेऽपि विपरीतार्थोपपत्तेः प्रत्यवायसंभवात् / अथवा-हरिभद्रसूरः स्तुतिं कुर्वाणोऽपर एव कश्चिदिदमाह- 'वचनं ननु हारिभद्रमिदम् / ' हरिभद्रसूरेरिद धर्मगतं वचनं प्रकरणाऽऽयं, तस्माद्धर्मश्रवणे बहुश्रुतसमीपे एव यत्नो विधेयोऽबहुश्रुतेभ्यो हरिभद्राऽऽचार्यवचनानिपलम्भादेवं वचनमाहात्म्यद्वारेण संस्तौति / / 17 / / षो० 16 विव०। धम्मसागर-पुं०(धर्मसागर) कल्पसूत्रोपरि किरणावलिकारके आचार्ये, अनेन च कुमतिकुद्दालाऽऽदयोऽनेके ग्रन्था रचिताः। ते तीव्रभाषानिबद्धा इत्याचार्याणामरुचिपात्रतां गताः / जै०३० धम्मसार-पुं०(धर्मसार) धर्मोत्कर्षे, "जयणा उ धम्मसारो, जं भणिया वीयरागेहि / ' पञ्चा०७ विव०। धर्मसामर्थ्य, 'धम्मस्स सारभुवलब्भ करे पमायं।" आव०५ अाधर्मस्य सारः परमार्थो धर्मसारः / धर्मस्य परमार्थे, सूत्र०१ श्रु०८ अ०। धर्मस्य सारः चारित्रं धर्मसारः / चारित्रे, सूत्र०१ श्रु०८ अ० धम्मसारहि-पुं०(धर्मसारथि) धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धर्मसारथिः / यथा-रथस्य सारणी रथं रथिकमश्वाँश्च रक्षति, एवं भगवान चारित्रधर्माङ्गानां संयमाऽऽत्मप्रवचनाऽऽख्यानां रक्षणोपदेशाद् धर्मसारथिः / भ०१ श०१ उ० जी०। सकारागधर्मस्य स्वपरापेक्षया सम्यक् प्रवर्त्तनपालनदमनयोगतः सारथित्वम् / तद्यथा-सम्यक् प्रवर्तनयोगेन परिपाकापेक्षणात्, प्रवर्तक ज्ञानसिद्धेरपुनर्बन्धकत्वात, प्रकृत्याऽऽभिमुख्योपपत्तेः। तथा–गाम्भीर्ययोगात्साधुसहका