________________ धम्मरयण 2727 - अभिधानराजेन्द्रः - भाग 4 धम्मरयण न च तमवाप दुरापं, पितरावूचेऽथ यद् मयाऽत्र पुरे। चिंतामणी न पत्तो, तो जामि तयत्थमन्नत्थ।।६|| ताभ्याममाणि वत्स! स्वच्छमते! कल्पनेव खल्वेषा। अन्नत्थ विकत्थइन-स्थि एस परमत्थओ भवणे ||7|| तद्रनैरसपत्नैर्यथेष्टमन्यैरपिव्यवहरच। निम्मलकमलाकलियं, भवणं ते होइ जेणमिणं / / 8 / / इत्युक्तोऽपि स चिन्ता-रत्नाऽऽप्तौ रचितनिश्चयश्चतुरः। वारिजंतो पियरे-हिं निग्गओ हत्थिणापुरओ / / 6 / / नगरगण्यामाकर-कर्वटपत्तनपयोधितीरेषु। त्म्मगणपवणमणो, सुइरं भतो किलिस्संतो।।१०।। तमलभमानो विमनाः, दध्यौ किं नास्ति सत्यमेवेदम? अहब न तस्सऽस्थित्तं, न अन्नहा होइ सत्थुत्तं // 11 // इति निश्चित्य स चेतसि, निपुणं बम्भ्रमितुमारभत भूयः / पउराओ मणिखणीओ, पुच्छीपुच्छिं नियच्छंतो।।१२।। वृद्धनरणैकेन च, सोऽभाणि यथा मणीवतीहास्ति। खाणी मणीण तत्थ य, पवरमणी पावइ सपुन्नी / / 13 / / तत्र च जगाम मणिगण-ममलमनारतमथो मृगयमाणः। एगो य तत्थ मिलिओ, पसुवालो बालिसो अहियं / / 14 / / जयदेवेन निरक्ष्यत्, वर्तुल उपलश्च करतले तस्य। गहिओ परिच्छिओ तह, नाओ चिंतामणि त्ति इमो / / 15 / / सोऽयाचि तेन स मुदा, पशुपाल प्राह किममुना कार्यम्। भणइ वणी सगिहगओ, बालाणं कीलण दाह / / 16 / / सोऽजल्पदीदृशा इह, ननु बहवः सन्ति किन गृह्णासि ? / सिट्ठिसुओ भणइ अहं, समुस्सुओ निययगिहरामणे / / 17 / / तद्देहि मह्यमेनं, त्वमन्यमपि भद्र! लप्स्य से पत्र। अपरोवयारसील-तणेण तह विहु न सो देइ।।१८।। तत एतस्यापि च वर-मयमपकर्ताऽस्तु मा स्म भूदफलः। इय करुणारसियमई, सिट्ठिसुओ भणइ आभीरं / / 26 / / यदि भद्र ! मम न दत्से, चिन्तामणिमेनमात्मनाऽपि ततः। आराहसु जेण तुहं, पिचितियं देइ खलु एसो॥२०|| इतरः प्रोचे यदि स-त्यमेष चिन्तामणिर्मयाऽचिन्ति। ता वोरकरिरकव्वर-पमुह मह देउ लहु बहुयं / / 20 / / अथ हसितविकसितमुखः, श्रेष्ठिसुतः स्माऽऽह चिन्त्यते नैवम्। किं तुयवासतिगतिम-रयणिमुहे लितमहिपीढे / / 22 / / शूचिपट्टनिहितसिचये, स्नपितविलिप्त मणिं निधायोच्चैः। कप्पूरकुसुममाई-हि पूइउं नमिय विहिपुव्वं / / 23 / / तदनु विचिन्त्यत इष्ट, पुरोऽस्य सर्वमपि लभ्यते प्रातः। इय सोउं गोवालो, वि छागियागाममभिचलिओ॥२४|| न स्थास्यति हस्ततले, मणिरत्नं नूनमिदमपुण्यस्य। इय चिंतिय सिविसुओ, वितस्स पुट्टिनछड्डेइ।।२५।। गच्छन् पथि पशुपालः, प्राह मणे ! छागिका इमा अधुना। विछिणिय किणिय घणसा-रमाइ काहामि तुह पूर्य / / 26 / / मचिन्तितार्थपूा, सान्वयसंज्ञो भवेस्त्वमपि भुवने। एवमणिमुल्लवंते ण तेण भणिय पुणो एयं / / 27 / / दुरे ग्रामस्ताव-न्मणे ! कथा कथय काश्चन ममागे। अह न मुणसि तोऽहं तुह, कहेमि निसुणेसु एगग्गो / / 28|| देवगृहमेकहस्त, चतुर्भुजो वसति तत्र देवस्तु। इय पुणरुतं वुत्तो, वि जपए जाव नेव मणी / / 26 / / तावदुवाच स रुष्टो, यदि हुड् कृतिमात्रमपि न मे दत्से। ता चिंतियत्थसंपा-यणम्मि तुह केरिसी आसा?||३०|| तचिन्तामणिरिति ते. नाम मृषा सत्यमेव यदि चेदम्। जं तुह संपत्तीए, विन मह फिट्टइ मणे ! चिन्ता / / 31 / / किं च क्षणमपि योऽहं, रब्धातर्विना न हि स्थातुम् / सत्तो सोहं कहमिह, उववासतिगेण न मरामि? ||32|| तन्मे मारणहेतो-र्वणिजारे ! वर्णितोऽसि तद्गच्छ। जत्थ न दीससि इय भणि-य लखिओ तेण सो सुमणी॥३३॥ जयदेवो मुदितमनाः, संपूर्णमनोरथः प्रणतिपूर्वम्। चिंतामणिं गहिता. नियनयराभिमूहमह चलिओ॥३४॥ मणिमाहात्म्यादुल्लसि-तवैभवः पथिमहा पुरे नगरे। रयणवइनामधूयं, परिणीय सुबुद्धिसिटिस्स / / 35 / / बहुपरिकरपरिकलितो, जननिवर्हर्गीयमानसुणगणः / हत्थिणपुरम्मि पत्तो, पणओ पियराण चलणेसु // 36 / / अभिनन्दितः स ताभ्यां, स्वजनैः संमानितः स बहुमानैः। थुणिओ सेसजणेणं, भोगाणं भायणं जाओ॥३७॥ ज्ञातस्यास्योपनयो-ऽयमुच्चकैरमरनरकतिर्यक्षु / इयरमणीण खणीसु व, परिब्भमंतण कह कह वि॥३८॥ जीवेन लभ्यत इय, मनुजगतिः सन्मणीवतीतुल्या। तत्थ वि दुलहो चिंता-मणि व्व जिणदेसिओ धम्मो॥३६।। पशुपालोऽत्र यथा खलु, मणिं न लेभेऽनुपात्तसुकृतधनः। जह पुण्णचित्तजुत्तो, वणिपत्तो पण तयं पत्तो ||4|| तद्वगतगुणविभवो, जीवो लभते न धर्मरत्नमिदम्। अविकलनिम्मलगुणगण-विहवभरो पावइ तयं तु // 41 // दृष्टान्तमेनं विनिशम्य सम्यक्, सद्धर्मरत्नग्रहणे यदीच्छा। अमुद्रदारिद्रयविनाशदक्षं, तत्सद्गुणद्रव्यमुपार्जयध्वम्॥४२।।" इति पशुपालकथंतिगाथार्थः। कतिगुणसंपन्नःपुनस्तत्प्राप्तियोग्य इति प्रश्नमाशङ्क्याऽऽहइगवीसगुणसमेओ, जुग्गो एयस्स जिणमए भणिओ। तदुवजणम्मि पढम, ता जइयव्वं जओ भणियं / / 4 / / एभिरेकविंशतिगुणैर्वक्ष्यमाणैः समेतोयुक्तः। पाठान्तरेणसमृद्धः सम्पूर्णः, समिद्धो वा देदीप्यमानो, योग्य उचितः, एतस्स प्रस्तुतधर्मरत्नस्य, जिनम तेऽर्हच्छासने, भणितः प्रतिपादितः, तदभिरिति शेषः / ततः किम्? इत्याह-(तदुवजणम्मि त्ति) तेषां गुणानामुपार्जने ग्रहणे, प्रथममादी, 'तरमाद्धेतोर्यतितव्यम् / इहायमाशयः यथा प्रसादार्थिनः शल्योद्धारपीठबन्धाऽऽदावाद्रियन्ते, तदविनाभावित्वाद्विशिष्टप्रासादस्थ, तथा धर्मार्थिभिरेते गुणाः सम्यगुपार्जनीयाः, तदधीनत्वाद्विशिष्टधर्मसिद्धेरिति यतो यस्माद्भणितं गदितं, पूर्वसूरिभिरिति गम्यत इति / ध०२०१अधि०। धम्मरयणस्स जोग्गो, अक्खुद्दो रूववं पगइसोम्मो। लोयप्पिओ अकूरो, भीरू असढो सुदक्खिन्नो // 370 / / लज्जालुओ दयालू, मज्झत्थो सोम्मदिहि गुणरागी। सक्कह-सपक्खजुत्तो, सुदीहदंसी विसेसन्नू // 371 / / बुड्डाणुगो विणीओ, कयन्नुओ परहिअत्थकारी अ। तह चेव लदलक्खो , ऍगदीसगुणो हवइ सडो // 372 / / परतीथिक प्रणीतानां सर्वेषामपि धर्माणा मध्ये प्रधानत्वेन यो रत्नमिव वर्तते स धर्मरत्नम्, जिनो दितो देशविरत्यादिरूप: समाचारः / तस्य योग्य उन्वितः, ईदृफ् स्वरूप एव श्राव