________________ धम्मफल 2725 - अभिधानराजेन्द्रः - भाग 4 धम्मरयण जितस्य, साताऽऽकुलस्य भाविसुखार्थ व्याक्षिप्तस्य, निकामशायिनः मध्ये यो रत्नमिव वर्तते जिनप्रणीतो देशविरतिसर्वविरतिरूपो धर्मो सूत्रार्थवेलामप्युल्लड्घ्य शयानरय, उत्सोलनाप्रधाविन उत्सोलनयोद- धर्मरत्नम्। ध०१ अधि०। जिनप्रणीतदेशविरतिसर्वविरत्यात्मकधर्मकाऽयतनया प्रकर्षेण धावति पादाऽऽदिशुद्धिं करोति यः स तथा तस्य। रूपे सकलैहिकाऽऽमुष्मिकसम्पत्तिजनकेऽचिन्त्यचिन्तामणी, दश० किम्? इत्याह-दुर्लभा दुष्प्रापा, सुगतिः सिद्धिपर्यवसाना, तादृशस्य ४अ० भगवदाज्ञालोपकारिण इति गाथार्थः // 26 // इह हि हेयोपादेयाऽऽदिपदार्थसार्थपरिज्ञानप्रवीणस्य जन्मजरामरणइदानीमिदं धर्मफलं यस्य सुलभं तमाह रोगशोकाऽऽदिदुर्गदौर्गत्यनिपीडितस्य भव्यसत्त्वस्य स्वर्गापवर्गाऽऽदितवगुणपहाणयस्स य, उज्जुमई खंतिसंजमरयस्स। सुखसंपत्संपादनाबन्ध्यनिबन्धनं सद्धर्मरत्नमुपादातुमुचितं, तदुपादानोपरिसहे जिणंतस्स, सुलहा सुगइ तारिसगस्स|२७|| पायश्च गुरूपदेशमन्तरेण न सम्यग विज्ञायते, न चानुपायप्रवृत्तानामभीपच्छा विते पयाया,खिप्पं गच्छंति अमरभवणाई। टार्थसिद्धिरित्यतः कारुण्यपुण्यचेतस्तया धर्मार्थिनां धर्मोपादानपालनोजेसिं पिओ तवो सं-जमो य खंती य बंभचेरं च // 28|| पदेशंदातुकामः सूत्रकारः शिष्टमार्गानुगामितया पूर्व तावदिष्टदेवतानमतपोगुणप्रधानस्य षष्ठाष्टमाऽऽदितपोधनवतः, ऋजुमतेर्भार्गप्रवृत्त स्काराऽऽदि-प्रतिपादनार्थमिमां गाथामाहबुद्धेः, क्षान्तिसंयमरतस्य क्षान्तिप्रधानसंयमाऽऽसे विन इत्यर्थः। नमिऊण सयलगुणरय-णकुलहरं विमलकेवलं वीरं। परीषहान क्षुत्पिपासाऽऽदीन, जयतोऽभिभवतः, सुलभा सुगति धम्मरयणत्थियाणं, जणाण वियरेमि उवएसं // 1 // रुक्तलक्षण, तादृशस्य भगवदाज्ञाकारिण इति गाथार्थः / / 27 / / पश्चादपि इह पूर्वार्द्धनाऽभीष्टदेवतानमस्कारद्वारेण विघ्नविनायकोपशान्तये वृद्धावस्थायामपि, ते प्रयाताः प्रकर्षण याता अविराधितसंयमा अपि मङ्गलमभिहितम्, उत्तरार्द्धन, चाभिधेयमिति / सबंन्धप्रयोजने पुनः सन्मार्ग प्रपन्नाः, शीघं गच्छन्ति अमरभवनानि देवविमानानि। ते के? सामर्थ्यगम्ये। तथाहि-संबन्धस्तावदुपायोपेयलक्षणः, साध्यसाधन इत्याह-येषां प्रियं तपः संयमः, क्षान्तिः , ब्रहाचर्य च।।२८|| दश०४ अ०। लक्षणोवा, तत्रेद शास्त्रमुपायः, साधनंवा; साध्यमुपेयं वा शास्त्रार्थपरिधम्मभट्ठ-त्रि०(धर्मभ्रष्ट) धर्मच्युते, दश०१ चू० ज्ञानमिति। प्रयोजनं तु द्विविधम्-कर्तुः, श्रोतुश्च / पुनरनन्तर-परम्परधम्ममइ-स्त्री०(धर्ममति) धर्मबुद्धौ, "इट्ठजणविप्पओगे, आवइँ भेदादेकैकं द्वेधा। तत्रानन्तरंकर्तुः सत्त्वानुग्रहः। परम्परम्-अपवर्गाऽऽपडियरस रोगपत्थरस। वइपरिणामयतहा, धम्ममई होइ पाएण।।१।।" दिप्राप्तिः / तथा चोक्तम्- "सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् / दर्श०१ तत्त्व। करोति दुःखतप्ताना, स प्राप्नोत्यचिराच्छिवम् / / 1 / / " इति। श्रोतुः धम्ममग्ग-पुं०(धर्ममार्ग) परलोकगामिनि मार्गे, पं० व० 4 द्वार। पुनरनन्तरंशास्वार्थपरिज्ञानं, परम्परंतस्याप्यपवर्गप्राप्तिः। उक्त चधम्ममाण-त्रि०(ध्मायमान) भस्त्रावातेनोद्दीप्यमाने, "लोहगर 'सम्यक शास्त्रपरिज्ञानाद्विरक्ता भवतो जनाः लब्ध्वा दर्शनसंशुद्धिं, ते धम्ममाणधमधर्मितघोस।" उपा०२ अ० अग्निना ताप्यमाने, ज्ञा० 1 यान्ति परमा गतिम् / / 1 / / " इति / साम्प्रतं सूत्रव्याख्यानत्वा प्रणम्य, कम्? वीर कर्मविदारणातपसो विराजनाद्वर्यबीर्ययुक्तत्वाच जगति यो श्रु०६अ। वीर इति ख्यातः। यदवादि- "विदारयति यत्कर्म, तपसा तद् विराजते / धम्ममित्त-पुं०(धर्ममित्र) धर्मसुहृदि, षो०६ विव० पद्मप्रभजिनस्य तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः // 1 // " तं वीरं श्रीमद्वपूर्वभवनामधेये, सा ईमानस्वामिनम् / किविशिष्टम्-सकलगुणरत्नकुलगृहम्-सकलाः धम्ममुत्ति-स्त्री०(धर्ममूर्ति) अञ्चलगच्छीये शिवसिंहसूरिशिष्ये समस्ता ये गुणाः क्षमामार्दवाऽऽर्जवाऽऽदयः, त एव रौद्रदारिद्रयजयकीर्तिरिगुरो, जै० इ०। मुद्राविद्रावकत्वात्सकलकल्याणकलापकारणत्वाच रत्नानि सकधम्ममुह-न०(धर्ममुख) धर्माणा मुखमिव मुखमुपायो धर्ममुखम् / लगुणरत्नानि, तेषा कुलगृहमुत्पत्तिस्थान, तं सकलगुणरत्नकुलगृहम् / धर्मोपाये, "धम्माणं कासवो मुहं / " उत्त० पाई० 25 अ पुनः किंविशिष्टम्? विमलकेवलम्- विमलं सकलतदावारककर्माणुधम्ममूल-न०(धर्ममूल) धर्मलक्षणवृक्षस्य मूलमिव मूलम्। धर्ममूलभूते रेणुसंपर्कविकलत्वेन निर्मलं केवलं केवलाऽऽख्यं ज्ञानं यस्य स जीवदयाऽऽदिके, दर्श०२ तत्त्व / (तानि च 'धम्म' शब्देऽस्मिन्नेव भागे विमलकेवलस्तं, क्त्वाप्रत्यस्य चोत्तरक्रियासापेक्षत्वादुत्तरक्रियामाह२६७३ पृष्ठे दर्शितानि) वितरामि प्रयच्छामि, कम् ? उपदेशम्-उपदिश्यते इत्युपदेशो धम्ममेह-पुं०(धर्ममेघ) यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा हिताहितप्रवृत्तिनिवृत्तिनिमित्तवचनरचनाप्रपश्चस्तम. केभ्यो? जनेभ्यो विवेकख्याती, धर्ममशुक्लकृष्णं मेहति सिञ्चतीति धर्ममेघः, प्रसंख्याने लोकेभ्यः / कथंभूतेभ्यः? धर्मरत्नार्थिभ्यो दुर्गतिप्रपतन्तं प्राणिगणं कुशीदस्य सर्वथा विवेकख्यातौ, धर्ममेघः समाधिरित्युक्तलक्षणे धारयति, सुगतौ धत्ते चेति धर्मः / उक्तं च- "दुर्गतिप्रसृतान् जन्तून्, असंप्रज्ञातापरनामधेये समाधिभेदे, द्वा० 20 द्वा०। यस्माद्धारयते ततः / धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः धम्मय-पुं०(धर्मद) धम्मद' शब्दार्थ , स०१ सम०। / / 1 / / " इति / स एव रत्नं प्राग्व्यावर्णितशब्दार्थ , तदर्थयन्ते मृगयन्ते धम्मरय-त्रि०(धर्मरत) चारित्रधर्माऽऽसक्तचित्ते, पञ्चा० 5 विव०। इत्येवं शीला येते धर्मरत्नार्थिनस्तेभ्यः, सूत्रे च षष्ठी चतुर्थ्यर्थं प्राकृतलउद्युक्तविहारिणि, 'धम्मरयपुण्वसूरीणं / ' उद्युक्तविहारिचिरन्त क्षणवशात्। यदाहुः प्रभु-श्रीहेमचन्द्रसूरिपादाः स्वकृतप्राकृतलक्षणेनाऽऽचार्याणाम् / जीवा१ अधिo ''चतुर्थ्याः षष्टी / / 8 / 3 / 113 // इति गाथाक्षरार्थः / / भावार्थः पुनधम्मरयण-न०(धर्मरत्न) धर्म एव रत्नं धर्मरत्नम्। दर्श०२ तत्त्व / धर्माणां / रया-नत्वेति पूर्वकालाभिधायिना क्षिप्तोत्तरकालक्रियेण स्याद्वा--