________________ धम्मधण 2723 - अमिधानराजेन्द्रः - भाग 4 धम्मप्पलोइ (ण) विजिणवयण, जे इह विहलंति धम्मधणं / / 1 // " संघा० 1 अधि०१ - धम्मपरंपरा-त्रि०(परम्पराधर्म) परम्परया धर्मो यस्य स परम्पराधर्मः। प्रस्ता प्राकृतत्वाच परम्पराशब्दस्य परनिपातः / परम्परया धर्म प्राप्ते, उत्त० धम्मधरोद्धरणमहावराह-पुं०(धर्मधरोद्धरणमहावराह) धर्मः सर्वज्ञ-- 14 अ० प्रणीतः, स एव जीवाऽऽदिपदार्थाऽऽधारत्वेन धरा पृथिवी, तस्या | धम्मपरायण--त्रि०(धर्मपरायण) धर्मानुष्ठायिनि, दर्श० 4 अ०। यदुद्धरणं स्वरूपभ्रंशरक्षणाद् यथाऽवस्थितत्वेनावस्थापनम्, तद्विषये धर्मध्यानतत्परे, उत्त० 14 अ०। धर्मेकनिष्ठे, उत्त०१४ अ० "एवं ते महावराह आदिवराहो धर्मधरोद्धरणमहावराहः। धराया महावराहवद् कमसो बुद्धा, सव्वे धम्मपरायणा।" उत्त० 14 अ०। 'सया धम्मधर्मस्यावस्थापके, "धम्मधरोद्धरणमहावराहजिणचंदसूरिसिस्साण।" | परायणो।" दर्श०४ तत्त्व। प्रव० 276 द्वार। धम्मपरूवणा-स्त्री०(धर्मप्ररूपणा) धर्मविषयायां प्ररूपणायाम्, धम्मधम्मिपत्ति-स्त्री०(धर्मधर्मिप्राप्ति) धर्माणां धर्मिरूपेण प्राप्तिः श्रीविमलनाथप्रपौत्रश्रीधर्मघोषस्थविरपार्श्वे प्रव्रज्य महाबलकुमारः धर्मधर्मिप्राप्तिः / धर्माणा धर्मिरूपेण प्राप्तौ, अने०१अधि० पञ्चमकल्पे दशाब्धिस्थितिमनुपाल्यानन्तरं श्रीवीरपार्वे प्रव्रज्य सिद्ध धम्मधम्मिभाव-पुं०(धर्मधर्मिभाव) धर्मधर्मितायाम्, आ०म० 110 इति भगवत्येकादशशतैकादशोद्देशकाऽऽदावुक्तम्, तथा सति श्रीविमल१खण्ड / (धर्नधर्मिणोर्भेदाभेदविचारो 'धम्म' शब्देऽनुपदमेव 2663 नाथवीरयोः श्रीकल्पसूत्राऽऽदिग्रन्थे महदन्तरं दृश्यते, तत्कथमिति प्रश्रे, पृष्ठगतः उत्तरम्-भगवतीवृत्तौ द्वितीयवृत्तौ द्वितीयव्याख्यानप्रपौत्रके शिष्यधम्मधुरा-स्त्री० (धर्मधुरा) धर्म एवातिसात्त्विकै रुह्यमानतया धूरिव सन्ताने इत्युक्तमस्ति, तेन कल्पसूत्रोक्तकालमानमाश्रित्य न काऽप्यनुपघुर्धर्मधुरः / उत्त०१४ अ०। धर्माऽऽत्मिकाया धुरि, 'धणेण किं धम्म- पत्तिरिति।२५३प्र०। सेन० ३उल्ला०। राहिगारं।" धर्मधुराधिकारे दशविधयतिधर्मधूर्वहनाधिकारे / उत्त० धम्मपाढग-त्रि०(धर्मपाठक) धर्माध्यापके, आ०म० अ० 1 खण्ड। 4 स०। धर्मचिन्तायाम्. बृ०१ उ०। धम्मपारग-त्रि०(धर्मपारग) धर्मस्य श्रुतचारित्राऽऽत्मकस्य पारगः सम्यग् धम्मपइण्ण-त्रि०(धर्मप्रतिज्ञ) धर्मकरणाभ्युपगमपरे, व्य०१३०॥ वेत्ता धर्मपारगः / धर्मस्य सम्यग् वेत्तरि, "बुद्धा धम्मस्स पारगा।" धम्मपक्खिय-त्रि०(धर्मपाक्षिक) पुण्योपादानभूते, सूत्र०२ श्रु०२ अ०। आचा०१ श्रु०८ अ०८301 धम्मपडिमा-स्वी०(धर्मप्रतिमा) धर्मः श्रुतचारित्रलक्षणः, तद्विषया धम्मपाल-पुं०(धर्मपाल) कौशाम्बीवास्तव्यस्य धनयक्षस्य श्रेष्ठिनः प्रतिमा प्रतिज्ञा, धर्मप्रधानं शरीरं वा धर्मप्रतिमा / धर्मविषयकप्रति- स्वनामख्याते पुत्रे, हा० 23 अष्ट। ज्ञायाम, धर्मप्रधाने शरीरे च / स्था०१टा०। धम्मपिवासिय-त्रि०(धर्मपिपासित) पिपासेव पिपासा, प्राप्तेऽपि तत्स्वरूपमाह धर्मेऽतृप्तिः, धर्मपिपासा संजाताऽस्येति धर्मपिपासितः। धर्मप्राप्तावतृप्ते, "एगा धागपडिमा, ज से आया पज्जवजाए।" प्राग्वन्नवरम्-पर्यवा तं० भ० ज्ञानाऽऽदिविशेषा जाता यस्य स पर्यवजातो, भवतीति शेषः, विशुद्धय- धम्मपुरिस-पुं०(धर्मपुरुष) अर्हति, स्था०। ('पुरिस' शब्दे व्याख्या तीत्यर्थः। आहिताग्न्यादित्वाच जातशब्दस्योत्तरपदत्वमिति। अथवा- वक्ष्यते) धर्मः क्षायिकचारित्राऽऽदिः, तदर्जनपरः पुरुषो धर्मपुरुषः / पर्यवान्, पर्यवेषु वा यातः प्राप्तः पर्यवयातः। अथवा-पर्यवः परिरक्षा, 'धम्मपुरिसो तदज्जणवावापरो जहा साहू।" इत्युक्तलक्षणे पुरुषभेदे, परिज्ञानं वा। शेषं तथैवेति। स्था०१ ठा०। स्था०३ ठा०१ उ०। विशे० आ०म०। आ००। ''सुहावह धम्मपण्णत्ति-स्त्री०(धर्मप्रज्ञप्ति) धर्मप्ररूपणायाम, धर्मप्ररूपणावति धम्मपुरिसाणं / " धर्मपुरुषाणां धर्मप्रधाननराणाम् / पञ्चा०६ विव०॥ दर्शन च। उपा०६ अ०॥"महावीरस्संतिए धम्मपण्णत्तिं उवसंपञ्जित्ताणं धम्मप्पएस-पुं०(धर्मप्रदेश) धर्मशब्देन धर्मास्तिकायो गृह्यते, तस्य विहरित्तए।" उपा०१ अ० धर्मप्रज्ञप्तिर्यथावस्थितधर्मप्रज्ञापनात्। प्रकृष्टो देशः प्रदेशो निर्विभागो भागो धर्मप्रदेशः / धर्मास्तिकायस्य दशवकालिकस्य षड्जीवनिकायाऽऽख्येऽध्ययने च / दश०४ अ०। निर्विभागे भागे, अनु० "आयप्पवायपुव्वा, निजूढा होइ धम्मपण्णत्ती।'' दश० १अ०। धम्मप्पभ-पुं०(धर्मप्रभ) अञ्चलगच्छीये सिंहतिलकसूरिगुरौ, अयमाधम्मपण्णवणा-स्त्री०(धर्मप्रज्ञापना) धर्मस्य क्षान्त्यादिदशलक्षणोपे- चार्यः विक्रमसंवत् 1331 मिते जातः, 1363 मिते स्वर्गतः। जै० इ०। तस्य प्रज्ञापना प्ररूपणा धर्मप्रज्ञापना। धर्मप्ररूपणायाम, "धम्मपण्ण- धम्मप्पलज्जण-त्रि०(धर्मप्ररञ्जन) धर्मे प्ररज्यते आसज्यते इति वणा जा सा।" सूत्र०१श्रु०१अ०२ उ०१ धर्मप्ररञ्जनः / औ०। धर्मप्रायेषु कर्मसु प्रकर्षण रज्यत इति धर्मप्ररधम्मपत्थ-त्रि०(धर्मपथ्य) धर्माय पथ्यमिव। धर्माय हिते, धर्मश्रवण- जनः / 'रलयोरैक्यमिति' कृत्वा रस्य स्थाने लकारः। धर्माऽऽसक्ते, तत्त्वरसाऽऽस्वाद-धार्मिकसत्त्वसंसर्गादिरूपे, षो०४विव०। ज्ञा०१ श्रु०१८ अ०॥ धम्मपय-न०(धर्मपद) धर्मफलके सिद्धान्तपदे, "जस्संतिए धम्म- 1 धम्मप्पलोइ(ण)-पुं०(धर्मप्रलोकिन) धर्म प्रलोकयत्युपादेयतया प्रेक्षते फलानि सिक्खे।" दश०६ अ०१ उ० क्षान्त्यादिके च। "विऊण ते / पाखण्डिषु वा गवेषयतीति धर्मप्रलोकी। धर्मरयापादयतया प्रेक्षके, धम्मपयं अणुत्तरं / ' आचा०१ श्रु०५ अ०४ उ०। पाखण्डिष धर्मगवेषके च। औ०। ज्ञा०।