SearchBrowseAboutContactDonate
Page Preview
Page 1399
Loading...
Download File
Download File
Page Text
________________ धम्मदेसणा 2721 - अभिधानराजेन्द्रः - भाग 4 धम्मदेसणा सद्धर्मदेशनाऽपि हि, कर्तव्या तदनुसारेण / / 13 / / बालाऽऽदीनां भावः परिणामविशेषः, स्वरूपं वा, तमेवमुक्तनीत्या सम्यगवेपरीत्येन, विज्ञायाऽवबुध्य,देहिनां जीवानां, गुरुणा शारवाभिहितस्वरूपेण / यथोक्तम्- "धर्मज्ञो धर्मकर्ता च, सदा धर्मप्रवर्तकः / सत्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते।।१।।" सद्धर्मरय देशनाऽपि हि प्रतिपादना कर्तव्या / तदनुसारेण बालाऽऽदिपरिणामानुरूपेण यस्य राधोपकाराय संपद्यते देशना, तस्य तथा विधेयेति॥१३॥ अत्रैव हेतुद्वारेण व्यतिरेकगाहयद्भापितं मुनीन्द्रैः, पापं खलु देशना परस्थाने। उन्मार्गनयनमेत-द्भवगहने दारुणविपाकम्॥१४॥ यद्यस्माद्भाषितमुक्तम्, मुनीन्द्रैः समययुक्तः, पापं खलु वर्तते / देशना परस्थान बालसंबन्धिनी मध्यमबुद्धेस्तत्संबन्धिनी बुधस्य स्थाने। किमित्याह... उन्मार्गनयनगुन्मार्गप्रापणमेतद्विपरीतदेशनाकरणम् / भवगहने संसारगहने, दारुणविपाक तीव्रविपाकम्। ते हि विपरीतदेशनया अन्यथा वान्यथा च प्रवर्त्तन्त इति कृत्वा // 14|| कथं पुनर्देशनास्वरूपेण समयोक्तत्वेन सुन्दराऽपि सती परस्थानेऽपायभित्याहहितमपि वायोरोषध-महितं ततश्लेष्मणो यथाऽत्यन्तम् / सद्धर्मदेशनौषध-मेवं बालाऽऽद्यपेक्षमिति / / 15 / / हितमपि योग्यमपि, वायोः शरीरगतस्य वातस्योषधं स्नेहपानाऽऽदि अहितं, नदेवौषधं श्लेष्मणो यथाऽत्यन्तं भवति / तत्प्रकोपहेतुत्वेन सद्धर्मस्य देशनौषधं स्वरूपेण सुन्दरमपि तदवज्ञाहेतुत्वेन एवमहित भवति / (बालाऽऽद्यपेक्षमिति) बालमध्यमबुद्धिबुधापेक्षं तस्मात्तदपायभीरुणातद्धितप्रवृत्तेन च गुरुणा तेषां भावं विज्ञाय, देशना विधेयेति शास्त्रोपदेशः // 15 // षो०१ विव० / गुरुर्दालाऽऽदीनां देशनां विदधातीत्युक्तम्, तत्र विधिमाहबालाऽऽदीनामेषां, यथोचितं तद्विदो विधिर्गीतः। सद्धर्मदेशनाया-मयमिह सिद्धान्ततत्त्वज्ञैः।।१।। वालाऽऽदीनामेषां पूर्वोक्ताना, यथोचितं यथार्हम्, तद्विदो बालाऽऽदिस्वरूपविदः, विधिर्गीतः कथितः। सद्धर्मदेशनायां विषये, अयमिह वक्ष्यमाणः, सिद्धान्ततत्त्वज्ञैरागमपरमार्थनिपुणैरिति / / 1 / / तत्र बालस्य परिणाममाश्रित्य हितकारिणी देशनामाहबाह्यचरणप्रधाना, कर्तव्या देशनेह बालस्य / स्वयमपि च तदाचार-स्तदग्रतो नियमतः सेव्यः / / 2 / / बाह्यचरणप्रधाना बाह्यानुष्ठानप्रवरा, कर्त्तव्या विधेया, देशना प्ररूपणा, इह प्रक्रमे बालस्याऽऽद्यस्य धर्मार्थिनः, स्वयमपि चाऽऽत्मनाऽपि च, तदाचारः-स चासावाचारश्चोपदिश्यमानाऽऽचारस्तदग्रतो बालस्याऽग्रतो, नियमतो नियमेन, सेव्यो भवत्याचरणीयः। यदि पुनः स्वयमन्यथा सेव्यते, अन्यथा चोपदिश्यते, तदा तद्वितथाशङ्कतं जनयति, अतस्तदाववृद्धये समुपदिश्यमानं तथैवाऽऽसेव्यमिति॥२॥ तामेव बालस्य देशनामाह सम्यग् लोचविधानं, ह्यनुपानत्कत्वमथ धरा शय्या। प्रहरद्वयं रजन्याः, स्वापः शीतोष्णसहनं च / / 3 / / सम्यग लोचविधान लोचकरणं, कथनीयं भवतीति योगः / हिशब्दश्चार्थे सर्वत्राभिसंबन्धनीयः। अनुपानत्कत्वं च-न विद्यते उपानही यस्य सोऽयमनुपानत्कस्तद्भावस्त्तत्त्वम अथ धराशय्या-धरा पृथ्वी सैव शय्या शयनीय, नान्यत्पर्यडाऽऽदि, प्रहरद्वयं रजन्याः स्वापः-प्रथमयामे स्वाध्यायकरण सामान्येनैव साधूनां, द्वितीयतृतीयप्रहरयोस्तु स्वापः स्वपन, चतुर्थे पुनः स्वाध्यायकरणं, समयनीत्या शीतोष्णसहनं चशीतोष्णयोः सहनं स्वसामर्थ्याप-क्षमार्तध्यानाऽऽदिपरिहारेण / / 3 / / षष्ठाष्टमाऽऽदिरूपं, चित्रं बाह्यं तपो महाकष्टम्। अल्पोपकरणसंधा-रणं च तच्छुद्धता चैव // 4 // षष्ठाष्टमाऽऽदिरूपं समयप्रसिद्ध, चित्रं नानाप्रकारं, बाह्य तपो महाकष्ट दुरनुचरम, अल्पसत्चैर्दुर्बलसंहननैश्चेति कृत्वा, अल्पोपकरणसंधारणंच अल्पमेवोपकरणम् (संधारणीय) तच्छुद्धता चैव उद्माऽऽदिदोष - विशुद्ध्या / / 4 / / गुर्वी पिण्डविशुद्धि-चित्रा द्रव्याऽऽद्यमिग्रहाश्चैव। विकृतीनां संत्याग-स्तथैकसिक्थाऽऽदिपारणकम्।।५।। गुर्वी पिण्डविशुद्धिराधाकर्माऽऽदित्यागेन चित्रा द्रव्याऽऽद्यभिग्रहाश्चैव द्रव्यक्षेत्रकालभावाभिग्रहाः समयप्रसिद्धाः। विकृतीना संत्यागः क्षीराऽऽ.. दीनाम, तथैकशिक्थाऽऽदिपारणकम् / एकं सिक्थं भोजनं पारणके। आदिशब्दादेककवलाऽऽदिग्रहः / / 5 / / अनियतविहारकल्पः, कायोत्सर्गाऽऽदिकरणमनिशं च / इत्यादि बाह्यमुच्चैः, कथनीयं भवति बालस्य // 6 / / अनियतविहारकल्पोऽनियतश्चासौ विहारश्च नैकक्षेत्रवासित्वम्, तस्य कल्पः सभाधारः, कायोत्सर्गाऽऽदिकरणमनिशं च-कायोत्सर्गस्याऽऽदिशब्दान्निषद्याकरणमासेवनमित्यादि बाह्यमुच्चै ह्यमनुष्ठानं प्रतिश्रयप्रत्युपेक्षणप्रमार्जनकालग्रहणाऽऽदि कथनीय भवति बालस्य सर्वथोपदेष्टव्यं हितकारीति॥६॥ इदानीं मध्यमबुद्धेर्देशनाविधिमाहमध्यमबुद्धेस्त्वीर्या--समितिप्रभृति त्रिकोटिपरिशुद्धम्। आद्यन्तमध्ययोगै-हितदं खलु साधुसवृत्तम् / / 7 / / मध्यमबुद्धस्तु मध्यमबुद्धेः पुनरीर्यासमितिप्रभृति ईर्यासमित्यादिकम्, प्रवचनमातृरूपं साधुसद्वृत्तं, समाख्येयमिति योगः। तच कीदृशं साधूना सदवृत्तम् ?त्रिकोटिपरिशुद्धं रागद्वेषमोहायपरिशुद्धम् / अथवा तिस्रः कोटयो हननपचनक्रयणरूपाः कृतकारितानुमतिभेदेन श्रूयन्ते, ताभिः परिशुद्धम्। अथवा-कषच्छेदतापकोटित्रयपरिशुद्धं, प्रवचनमात्रन्तर्गतत्वात् सकलप्रवचनस्य। तस्य च कषच्छेदतापपरिशुद्धत्वेनाभिधानात्तदेव च वचनमनुष्ठीयमानम्, सद्वृत्तम्, साधुसवृत्तमेव विशिष्यतेआद्यन्तमध्ययोगैर्हितदं खल्विति। आदियोगेन, मध्ययोगेनान्तयोगेनवा, वयसो जीवितव्यस्य वा, हितदमुपकारि।अथवा आदियोगेन प्रथमवयोऽवस्थागतेनाध्ययनाऽऽदिना, मध्यमयोगेन द्वितीयवयोऽवस्थाभाविनाऽर्थश्रवणाऽऽदिना, अन्तयोगेन चरमवयोऽवस्थाभाविना धर्मध्यानाsऽदिना / भावनाविशेषरूपेण, हितद हितकारि हितफलमेवेति // 7 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy