________________ धम्मज्झाणोवगय 2717- अभिधानराजेन्द्रः - भाग 4 धम्मत्थकाम धम्मज्झाणोवगय-त्रि०(धर्मध्यानोपगत) धर्मध्यानयुक्ते, दर्श०४ तत्व। कल्प० १अधि० १क्षण। रा०ा 'धम्मणायगाणं 22 / " इह धाऽधिधम्मट्ठ-पुं०(धर्मार्थ) धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः प्रयोजनम् / / कृत एत, तस्य (नायकाः) स्वामिनः, तल्लक्षणयोगेन, तद्यथाधर्महतुके प्रयोजने, सूत्र०१ श्रु०२अ०२०॥ धर्मनिमित्ते, आचा०२ श्रु०५ तद्वशीकरणभावात् तदुत्तमावाप्लेरतत्फलपरिभोगात्तद्विधातानुपपत्तेः / अ०१ उ०। हा०। धर्मश्वार्थः, परमार्थतोऽन्यस्थानर्थरूपत्वात् / सूत्र०१ तथाहि-एतद्वशिनो भगवन्तो विधिसमासादनेन विधिनाऽयमाप्तो श्रु०२ अ०३उ०। तस्यैव सदिय॑माणत्वात् (सूत्र०१ श्रु०२अ०२उ०) भगवाद्धेः, तथा निरतिचारपरिपालनतया पालितश्चातिचारविरहेण, एवं धर्मार्थः / सूत्र०१ श्रु०१६ अ०। धर्मरूपेऽथे , "जे धम्मट्ट वियागरे।" यथोचितदानतो दत्तश्च यथाभव्यम्, तथा तत्रापेक्षाभावेन नामीषां दाने जन्तूतां धर्भरपमर्थ व्याकुर्वन्ति ये धर्मप्रतिपत्तियोग्या इत्यर्थः / सूत्र०१ वचनापेक्षा, एवं च तदुत्तमावाप्तयश्व भगवन्तः प्रधानक्षायिकधर्मावाप्त्या श्रु०१५ अग तीर्थकरत्वात्प्रधानोऽयं भगवतां, तथा परार्थसंपादनेन सत्त्वार्थकरणशीधम्मट्ठकाम-पुं०(धर्मार्थकाम) धर्मः चारित्रधादिस्तस्यार्थः प्रयोजनं लतया, एवं हीनेऽपि प्रवृत्तेः, अश्वबोधाय गमनाऽऽकर्णनात् / तथा मोक्षः, तं कामयतीच्छति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामः। तथाभव्यत्वयोगात् अत्युदारमेतदेतेषाम् / एवं तत्फलपरिभोगायुक्ताः मुमुक्षौ, दश०६ ॐ धर्मार्थकामेषु, दश०६ अ०। सकलसोन्दर्येण निरुपम रूपाऽऽदि भगवतां तथा प्रातिहार्ययोगात् धम्मट्ठवित्तेहा-स्त्री०(धर्मार्थवित्तेहा) धर्मनिमित्तकद्रव्योपार्जनचेष्टायाम, नान्यषामेतत, एवमुदार यनुभूतः समग्रपुण्यसंभारजेय, तथा तदाधिमार्थ रस्य विनेह), तस्यानीहा गरीयसी। प्रक्षालनाद्धि पङ्कस्य, प्रत्यतो भावात्न देवानां स्वातन्त्र्येण, एवं तद्विधातरहिता अबन्ध्यपुण्यदूरावस्पर्शनं वरम् // 6 // " हा०४ अ५० प्रतिका बीजन्यात् एतेषां स्वाश्रयपुष्टमेतत्, तथा अधिकानुपपत्ते तोऽधिकं धम्मट्ठाण-न धर्म (H)स्थान) धर्मश्वासौ स्थानं धर्मस्थानम्। धर्मरूपे पुण्यं, एवं पापक्षयभावाद् निर्दग्धमेतत्, तथाऽहेतुकविघातासिद्धेः सदा आलये, "धम्गट्ठाणे ठिया उ जं परगे।'' दश० १अ०। धर्मादनपेतं सत्त्वाऽऽदिभावेन / एवं धर्मस्य नायका धर्मनायका इति / / 22 / / ला धर्मम,तदा स्थानम् / उपशमप्रधाने द्वितीये क्रियास्थानभेदे, सूत्र०२ धम्मणाह-पुं०(धर्मनाथ) पञ्चदशे स्वनामख्याते जिने, 'श्रीधर्भ-- श्रु०२ अ०। तथा च क्रियास्थानस्याधर्मस्थानधर्मस्थानधर्माधर्मस्थान नाथमानम्य, रत्नवाहपुरे स्थितम् / तस्यैव पुररत्नस्य, कल्पं किञ्चिद् भेदेषु / द्वितीयं धर्मोपादानभूतं पक्षमाश्रित्य पुरुषविजयविभङ्गाद अधीम्यहम् / / 1 / / ' ती०१६ कल्प। वक्ष्यति / सूत्र०२ श्रु०२ अ०। धम्मणिप्फत्ति-रत्री०(धर्मनिष्पति) धर्मसिद्धौ, षो०३ विव० धम्मट्टि(ण)-पुं०(धर्मार्थिन) धर्मः श्रुतचारित्राऽऽख्यरतनार्थो धर्मार्थः / धम्मणिरुच्छाह-पुं०(धर्मनिरुत्साह) सदनुष्ठाननिरुधमे, ''णहु सूत्र०२ श्रु८१ अ०। धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थः प्रयोजन, स धम्मणिरुच्छाहो, पुरिसो सूरो सुवलिओ वि।'' सूत्र०१ श्रु०४ अ०१ उ०। एवार्थस्तरसव सद्भिरयमाणत्वाद्धर्मार्थः, स यस्यारतीति धर्मार्थी। | धम्मण्णु-पुं०(धर्मज्ञ) धर्मवेदिनि, षो०२ विव०॥ सकलशास्त्रार्थवेदिनि सूत्र०१ श्रु०२अ०२०। धर्मेणार्थों, धर्म एव वाऽर्थः परमार्थतोऽन्य- च। दर्श०४ तत्त्व। रयानर्थरूप वाद धर्मार्थः, स विद्यते यस्याऽसो धर्मार्थः / धर्मप्रयोज- धम्मतत्त-न०(धर्मतत्व) धर्मपरमार्थ , “एतदिह धर्मतत्त्वम् / षो०३ नवति, सूत्र०१ श्रु०२ अ०३ उ०। जीवा 'धम्मट्टी धम्मविऊ।" धर्मः / विव०। धर्मस्वरूप, षो०३ विव०। "लिङ्गान्येतानि धर्मतत्त्वस्य / ' श्रुतचारित्राऽऽख्यस्तैनार्थः, स एवार्थोधर्मार्थः, स विद्यते यस्याऽसौ षो०३ विव०। प्रतिषिद्धोधर्मतत्त्वज्ञैः धर्मस्वरूपवेदिभिः। षो०६ विव०। धर्मार्थी। न पूजाऽऽद्यर्थ क्रियासु प्रवर्तते, अपितु धर्मार्थम्। सूत्र०१ श्रु० | धम्मतित्थ-न०(धर्मतीर्थ) तीर्यते संसारसागरोऽनेनेति तीर्थ, धर्म एव 16 अ० धम्मट्टी उवहाणवीरिए।'' सूत्र०१ श्रु०२ अ०२ उ०। धर्मप्रधानं वा तीर्थ धर्मतीर्थम् / धर्मरूपे तीथें, धर्मप्रधाने तीर्थे च / शिवसुखाभिलाषितया पक्षपातपरिहारेण पूर्वापरपालोचके, दर्श०५ आ०म० अ०।०ा लग तत्त्व। परलोकभीरां च / प०व०। धम्मतित्थयर-पुं०(धर्मतीर्थकर) तीर्यतेऽनेनेति तीर्थ, धर्मप्रधानं तीर्थ धर्मार्थितायाः फलम् धर्मतीर्थ, धर्मग्रहणाद् द्रव्यतीर्थस्य नद्यादेः शाक्याऽऽदिसम्बन्धिनश्चाधम्मत्थी दिद्वत्थे, दढो व्व पंकम्मि अपडिबंधाओ। धर्मप्रधानस्य परिहारः। तत्करणशीलो धर्मतीर्थकरः। सदेवमनुजासुरायां उत्तारिजंति सुहं, धन्ना अण्णाणसलिलाओ॥७६|| पर्षदिसर्वभाषापरिणामिन्याधर्मतीर्थप्रवर्तके जिने, ध०२अधि०ा आ०म० धार्थिनः प्राणिनः, दृष्टार्थे ऐहिके, दृढ इव वनस्पतिविशेषः, इव | लo "अह तेणेव कालेणं, धम्मतित्थयरे जिणे।" उत्त०२३ अ०॥ पढ़ें प्रतिबन्धात्कारणादुत्तार्यन्ते पृथक् क्रियन्ते, सुखं धन्याः पुण्यभाजः, धम्मतोलण-न०(धर्मतोलन) धर्माधिकरणिकनीतिशास्त्रप्रसिद्ध कुतः? अज्ञानसलिलान्मोहादिति गाथार्थः / पं०व०४ द्वार। धर्मतोलन, व्य०२ उ० ('अट्ठजाय' शब्दे प्रथमभागे 243 पृष्ठे धम्प्रणायग-पुं०(धर्मनायक) धर्मस्य क्षायिक ज्ञानदर्शनचारित्रा-- साधुभिर्भर्मतोलने यथा विद्याऽऽदि उपयोक्तव्यं तथोक्तम्) ऽऽत्मकस्य नायकः स्वामी, यथावत्पालनाधर्मनायकः। स०१ सम०। धम्मत्थकाम-०(धमर्थिकाम) धर्मार्थ कामयतीति / साधा, तद्वीकरणात तत्फलपरिभोगाच धर्मनायकः / जी० 3 प्रति० / तीर्थकरे, | दश०६ अ०। धर्म श्वारित्रधर्माऽऽदिस्तस्यार्थः प्रयोजनं मोक्षः,