________________ धम्मज्झयण 2716 - अभिधानराजेन्द्रः - भाग 4 धम्मज्झाणि (ण) तथा च नियुक्तिकृदाह आत्मनः स्वसंवेदनाग्राह्यमन्येषामनुमेयमाध्यात्मिक तत्त्वार्थसंग्रहाऽऽदौ धम्मो पुवुद्दिट्ठो, भावधम्मेण एत्थ अहिगारो। चातुर्विध्येन प्रदर्शितं संक्षेपतोऽन्यत्र दशविधम्। तद्यथा-"अपाधोपायएसेव होइ धम्म, एसेव समाहिमग्गो त्ति।।१।। जीवाजीवविपाकविरागभवसंस्थानाऽऽज्ञाहेतुविचयानि चेति / ' (धम्मो पुव्युट्टिो इत्यादि) दुर्गतिगमनधारणलक्षणो धर्मः, पूर्व प्राम् / लोकसंसारविचययोः संस्थानभवविचययोरन्तर्भावान्नोदिष्टदशभेदेभ्यः दशवैकालिकश्रुतस्कन्धषष्ठाऽध्ययने धर्मार्थकामाऽऽख्ये उद्दिष्टः प्रति पृथगभिधानम्। तत्रापाये विचारो यस्मिस्तदपायविचयम्: एवमन्यत्रापि पादितः / इह तु भावधर्मेणाधिकारः / एष एव च भावधर्मः परमार्थतो योज्यम्, दृष्टमनोवाक्षायव्यापारविशेषाणामपायः कथमनुमान स्यादिधर्मो भवति। अमुमेवार्थमुत्तरयोरप्यध्य-यनयोरतिदिशन्नाह-एप एव त्येवंभूतः संकल्पप्रबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वादपायवि चयम् / तेषामेव कुशलानां स्वीकरणमुपायः स कथमनुमेयः स्यादिति च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति। यदि वा-एष एव च संकल्पप्रबन्ध उपायविचयम्। असंख्येयप्रदेशाऽऽत्मकसाकारानाकाभावधर्म एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां रोपयोगलक्षणाऽनादिस्वकृतकर्मफलोपभोगित्वाऽऽदि जीवस्वरूपानुपरमार्थतः कश्चिद्भेदः। तथाहि-धर्मः श्रुतचारित्राऽऽख्यः क्षान्त्यादि चिन्तन जीवविचयम् / धर्माधर्माऽऽकाशकालपुद्गलानामनन्तपर्यायालक्षणो वा दशप्रकारो भवेद्, भावसमाधिरप्येवंप्रकार एव / तथाहि ऽऽत्मकानामजीवानामनुचिन्तनमजीवविचयम्। मूलोत्तरप्रकृतिभेदभिसम्यगाधानमारोपणं गुणाना क्षान्त्यादीनामिति समाधिः, तदेव मुक्ति नस्य पुद्गलाऽऽत्मकरय मधुरकटुफलस्य कर्मणः संसारिसत्त्वविषयविमार्गोऽपि ज्ञानदर्शनचारित्राऽऽख्यो भावधर्मतया व्याख्यातयितव्य इति पाकविशेषानुचिन्तन विपाकविचयम्। कुत्सितमिदं शरीरकंशुक्रशोणित||१|| सूत्र०१ श्रु०६ अ०। समुद्भूतमशुचिभृतघटोपममनित्यमपरित्राणं गदाशुचि, न च छिद्रतया धम्मज्झाण-न० धर्म()ध्यान धर्ममाज्ञाऽऽदिपदार्थस्वरूपपर्या सुशुचि, आधेयाशौच न किञ्चिदत्र कमनीयतरं समस्ति, किम्पाकफलोपलोचनैकाग्रता / स०१ समाधर्मभावंगतो धर्म्यः। आ०चू०४ अ०। धर्मः भोगोपमाः प्रमुखरसिका विपाककटवः प्रकृत्या भड्राः पराधीनाः क्षमाऽऽदिदशलक्षणस्तरमादनऐतधर्म्य सर्वज्ञाऽऽज्ञाऽनुचिन्तनम। प्रव० सन्तोषमृताऽऽस्वादपरिपन्थिनः सद्भिर्निन्दिता विषयाः, तदुद्रयं च सुखं 6 द्वार। श्रुतचरणधर्मादनपेत धर्म्यम्।स्था०४ ठा०१ उ०ा बाह्याऽऽध्या दुःखानुषङ्गि दुःखजनकं च नातोभोगिनां तृप्तिः। न चैतदात्यन्तिकमिति त्मिकभावाना याथात्म्यं धर्मस्तस्मादनपेतं धर्म्यम् / सम्म०३ काण्ड। नात्राऽऽस्था विवेकेनाऽऽधातुं युक्तेति विरतिरेवातः श्रेयस्कारिणीतदेव ध्यानं धर्म (H) ध्यानम्। ध्यानभेदे, औ०। ग०। त्यादिविरागहेतुचिन्तनं वैराग्यविचयम् / प्रेत्य स्वकृतकर्मफलोपतस्वरूपं यथा भोगार्थ पुनः प्रादुर्भावो भवः / स चारघट्टघटीयन्त्रवन्मूत्रपुरीषान्त्रतन्त्र"सूत्रार्थसाधनमहाव्रतधारणेषु, निबद्धदुर्गन्धजठरपुरकोटराऽऽदिष्वजसमावर्तन, न चात्र किं चिद्जन्तोः बन्धप्रमोक्षगमनाऽऽगमहेतुचिन्ता। स्वकृतकर्मफलमनुभवतश्चेतनमचेतनं वा सहायभूतं शरणतां प्रतिपद्यत पञ्चेन्द्रियव्युपरमश्च दया च भूते, इत्यादि भवसंक्रान्तिदोषपर्यालोचनं भवविचयम्। भवनवननगसरित्सध्यानं तु धर्ममिति संप्रवदन्ति तज्ज्ञाः / / 1 // " दश०१ अ०। मुद्रभूरुहाऽऽदयः पृथ्वीव्यवस्थिताः, साऽपिघनोदधिधनवातलनुवात प्रतिष्ठा, तेऽप्याकाशप्रतिष्टाः, तदपि स्वात्मप्रतिष्ठ, तचाधोमुखमल्लकतचतुर्विधम्-- संस्थानं वर्णयन्त्यधोलोकमित्यादि संस्थानानुचिन्तनं संस्थानविचयम्। धम्मज्झाणे चउव्विहे पन्नत्ते / तं जहा-आणाविजए, अवा अतीन्द्रियत्वाद्धेतूदाहरणाऽऽदिसद्भावेऽपि बुद्ध्यतिशयशक्ति विकलैः यविजए, विवागविजए, संठाणविजए। परलोकबन्धमोक्षधर्माधर्माऽऽदिभावेष्वत्यन्तदुःखबोधेष्याप्तप्रामाअथधर्म चतुर्विधमिति स्वरूपेण चतुर्यु पदेषु स्वरूपलक्षणाऽऽलम्बनानु- ण्यात् तद्विषयं तद्वचनं तथैवेत्याज्ञाविचयम्। आगमविषयप्रतिपत्ती प्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव तर्कानुसारिबुद्धेः पुंसः स्माद्वादप्ररूपकाऽऽगमस्य कषच्छेदतापशुद्धिपर्यायोऽयमिति। क्वचित् 'चउप्पडोयारं'' इति पाठः। तत्र चतुर्षु पदेषु समाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् / एतच सर्व धर्मध्यान, प्रत्यवतारो यस्येति विग्रह इति / स्था०४ ठा० 130 / ('झाण' / श्रेयोहे तुत्वात् / एतय "संवररूपमशुभाश्रवप्रत्यनीकत्वात् " शब्देऽस्मिन्नेव भागे 1663 पृष्ठेव्याख्यातम्) उक्तंच-"आगमउवएसेणं, आश्रवनिरोधः संवर'' इति वचनात् / गुप्तिसमिति धर्मानुप्रेक्षाऽऽदीनां निसग्गओ जं जिणप्पणीयाण / भावाणं सद्दहणं, धम्मज्झाणस्सतं लिंग चाऽऽश्रवप्रतिबन्धकारित्वात् / अयमपि जीवाजीवाभ्यां कश्चिदभिन्ना // 1 // " इति। तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्ग मिति हृदयम्। एव. एकान्त दोषोपपत्तेः / न चायमेकान्तवादिनां घटते, मिथ्याज्ञाना(स्था०) / अथ धर्मस्याऽऽलम्बनान्युच्यते- 'धम्मस्स णं झाणरस मिथ्याज्ञानस्य निमित्तमनुपपत्तेः / संवरशुद्धिस्तुः सर्वदेशभेदोत्पातचत्तारि आलंबणा पण्णत्ता। तं जहा- वायणा, पडिपुच्छणा, परिगङ्गणा, पालेश्याबलाऽऽधानमप्रमत्तसंयतस्यान्तर्मुहूर्त कालप्रमाणं स्वर्गसुखअणुप्पेहा।" (स्था०) अथानुप्रेक्षा उच्यते-- ''धम्मस्सगं झाणरस निबन्धनमेतद्धर्मध्यानं प्रतिपत्तव्यम् / सम्म० 3 काण्ड / आ०चून चतारि अणुप्पेहाओ पन्नत्ताओ। तं जहा-एगाणुप्पेहा, अणिधाणुप्पहा. (विरतरतो वक्तव्यता 'झाण' शब्देऽस्मिन्नेव भागे 1661 पृष्ठे। असरणाणुप्पेहा, संसाराणुप्पेहा।' स्था०४ ठा०१०। औलामा प्रव०। धम्मज्झाणि (ण)-पुं०(धर्मध्यानिन्) धर्मध्यानवति, "जिणसाहुआव०। तच्च द्विविधम्- बाहाम्, आध्यात्मिकं च / सूत्रार्थपर्यालोचन, __गुणुवित्तणपसंसणादाणविणयसंपन्नो / सुअसीलसंजमर, धम्म. दृढव्रतता, शीलगुणानुरागो, निभृतकायवाग्व्यापाराऽऽदिरूपं वाह्यम्। ज्झाणी मुणेअव्वो // 1 // " आव०४ अ०।