________________ धम्म 2665 - अभिधानराजेन्द्रः - भाग 4 धम्म भावार्थः / किं च-योऽयमिह तन्तुषु पट इत्यादिप्रत्ययात्सम-वायसाधनमनोरथः, स खल्वनुहरते नपुंसकादपत्यप्रसवमनोरथम्, इह तन्तुषु पट इत्यादिव्यवहारस्यालौकिकत्वात्पांशुलपादानामपि इह पटे तन्तव इत्येव प्रतीतिदर्शनात्। इह भूतले घटाभाव इत्यत्रापि समवायप्रसङ्गात्। अत एवाऽऽह-अपि च लोकबाध इति। अपि चेति दूषणाभ्युच्चये। लोकः प्रामाणिकलोक: सामान्यलोकश्व, तेन बाधो विरोधो लोकबाधस्तदप्रतीतव्यवहार-साधनात् बाधशब्दस्य'ईहाऽऽद्याः प्रत्ययभेदतः " इति पुंस्त्रीलिङ्गता / तस्माद्धर्मधर्मिणोरविष्वग्भावलक्षण एव संबन्धः प्रतिपत्तव्यो नान्वः समवायाऽऽदिः / इति काव्यार्थः // 7 // स्या०। (3) धर्मानुरूपो हि सर्वत्रापि धर्मी / यथा काठिन्य प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मिभावो भवेत् ततः काठिन्यजलयोरपि स भवेत, तन्न भवति, तस्मादचेतनाः पुदलाः। तथा चोक्तम्"वाहसभावममुत्तं, विसयपरिच्छेयगं च चेयन्न / विवरीयसहावाणि य, छूढाणि जगप्पसिद्धाणि / / 1 / / ता धम्मधम्मिभावो, कहमेएसिं अणुभवं गाहे। अणुरूवत्ताभावे, काठिन्नजलाण किं न भवे? ||2||" आ०म०१ अ०२ खण्ड / जीवपुद्गलानां गतिपर्यायण धारणाद् धर्मः / धर्मास्तिकाये, भ०२० श०२ उ०। अनु०। "एगे धम्मे।" धर्मो धर्मास्तिकायः / स०१ सम०। स्था० / धर्मो धर्मास्तिकायो गत्युपष्टम्भगुणः। स्था०२ ठा०१ उ०। (वक्तव्यता 'धम्मस्थिकाय' शब्दे द्रष्ट व्या) मर्यादायाम, धर्मः, स्थितिः, समयो, व्यवस्था, मर्यादेत्यनर्थान्तरमिति। आ०चू०२ अ०। प्रति०। आचारे, बृ०१ उ०१ प्रकला उत्तका धर्मो यतिश्राद्धाचारलक्षण इति / ध०२ अधि०ा दुर्गती पपततो जीवान् धारयति सुगतौ च तान्स्थापयतीति धर्मः / स्था० 1 ठा०। ''दुर्गति--प्रसृतान जन्तून्, यस्माद्धारयते पुनः / धत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः / / 1 / / " नं० आ०चूला आव०। ओघo आ०म०ाला दशा पञ्चा० पासूत्र०। इत्युक्तलक्षणे दुर्गतिगर्तनिपतजन्तुजातधरणप्रवणपरिणामपूर्वके (पञ्चा० १विव०) कुशलानुष्ठाने, पञ्चा० 4 विव०। सूत्र०। दुर्गतिगानिपतञ्जन्तुजातत्राणदानक्षमे, दर्श० 1 तत्त्व। संसारोद्धरणस्वभावे, सूत्र०१ श्रु०६ अ०! स्वर्गापवर्गमार्गभूते, आचा० 1 श्रु०३अ०१ उ०ादर्श०। ध०र०। आव०ा अभ्युदयनिः श्रेयससिद्धिसाधने, (ध०१ अधि०) पुण्यलक्षणे आत्मपरिणामे, धर्माधम्मौ पुण्यपापलक्षणौ स्वानुभवत्वादात्मपरिणामरूपाविति / आव०४ अ०। सूत्रा (पुण्यभङ्गास्तद्धक्तव्यता च पुण्ण' शब्दे द्रष्टव्या) सम्यग्दर्शनाऽऽदिके कर्मक्षयकारणे आत्मपरिणामे, सूत्र० 2 श्रु० 5 अ०। सम्यग्दर्शनमूलोत्तरगुणसंहतिस्वरूपो धर्म इति। नंगाधर्मः सम्यग्ज्ञानदर्शनचरणाऽऽत्मक इति / तं०। सम्यग्दर्शनभावज्ञानचारित्राऽऽत्मकं धर्ममिति / सूत्र० 1 श्रु० 15 अ०। श्रुतचारित्राऽऽख्याऽऽत्मके कर्मक्षयकारणे जीवस्याऽऽत्मपरिणामे, सूत्र०२ श्रु०५ अ० धर्मों भावतश्चारित्रधर्मो, धर्महेतुत्वात् श्रुतधर्मश्चेति / दश०१ अ० स०। आ०चू० / धर्मो द्विविधः-श्रुतधर्मश्चारित्रधर्मश्चेति। आव०५ अ० स० भ० प्रतिकातं०। पं०सू० औ० स्था०ाज। संथा० प्र० सूत्र०। आचाग उत्त०ा पाना धर्मः संसारोद्धरणस्वभावः, जिनप्रणीतं वा श्रुतचारित्राऽऽख्यमिति / सूत्र०१ श्रु०६ अ० उत्त। साधर्मः क्षायिकचारित्राऽऽदिरिति। स्था०३ ढा०१ उ०। सूत्रका दुर्गतिनिषेधेन शोभनगतिधारणाद्धर्म श्रुतचारित्राऽऽख्यमिति / सूत्र०१ श्रु०११ अ०। स्था०। आव०। 'धम्माण कासवो मुहं / ' धर्माणां श्रुतधर्माणां चारित्रधर्माणां च काश्यप आदीश्वरो मुखं वर्तते, धर्माः सर्वेऽपि तेनैव प्रकाशिता इत्यर्थः / उत्त० 25 अ०। सर्ववित्प्रणीतेऽहिंसाऽऽदिलक्षणे सम्यक्त्वे, दर्श०१ तत्त्व। सूत्र०ा दश०। क्षान्त्यादिके श्रमणधर्मे, दश०६ अ० प्रव०। 'न ते धम्मविऊ जणा।" क्षान्त्यादिको दशविधो धर्म इति / सूत्र०१ श्रु०१अ०१उ०। प्रतिका उत्त०। पा०ा स्था०। आव०। प्राणातिपातविरमणाऽऽदिके श्रावकधर्म, दश० 6 अ०। सूत्र०ा दानाऽऽदिके श्रावकधर्मे च। संथा०। धर्मास्तित्वं विशेषावश्यके यथा- "समासु तुल्यं विषमासु तुल्यं, सतीष्य - सवाप्यसतीषु सच / फलं क्रियास्वित्यथ यन्निमित्तं, तद्देहिनां सोऽस्ति नुकोऽपि धर्मः? // 1 // " विशे०। (1618 गाथाटी०) (विस्तरेणानुमानाऽऽदिना तत्सिद्धिः 'कम्म' शब्दे तृतीयभागे 252 पृष्ठे दृश्या)(एकान्तेन धर्माधर्मयोरस्तित्वनास्तित्वे नाभ्युपेये इति 'अणेगंतवाय' शब्दे प्रथमभागे 426 पृष्ठे प्रोक्तम्) (4) अथ धर्मपदवाच्यमाहवचनादविरुद्धाद्य-दनुष्ठानं यथोदितम्। मैत्र्यादिभावसंमिश्र, तद्धर्म इति कीर्त्यते / / 3 / / उच्यते इति वचनमागमः, तस्माद्भवनमनुसृत्येत्यर्थः, ल्वब्लोपे पञ्चमीय,यदनुष्ठानमिहलोकपरलोकावपेक्ष्य हेयोपादेययोरर्थयोरिदेव शाने वक्ष्यमाणलक्षणयोहानोपादानलक्षणा / प्रवृत्तिरिति तद्धर्म इति कीर्त्यत इत्युत्तरेण योगः। कीदृशाद्वचनादित्याह-अविरुद्धात् कषच्छेदताषेषु अविघटमानात्, तत्र विधिप्रतिषेधयोर्बाहुल्येनोपवर्णनं कषशुद्धिः, पदे पदे तद्योगक्षेमकारिक्रियोपदर्शनं छेदशुद्धिः, विधिप्रतिषेधतद्विषयाणां जीवाऽऽदिपदार्थानां च स्याद्वादपरीक्षया यथात्म्येन समर्थनं तापशुद्धिः / तदुक्तं धर्मविन्दौ-"विधिप्रतिषेधौ कषः। तत्संभवपालनाचेष्टोक्तिश्छेदः / उभय-निबन्धनभाववादस्ताप इति।"तचाविरुद्धं वचनं जिनप्रणीतमेव, निमित्तशुद्धेः, वचनस्य हिवक्ता निमित्तमन्तरङ्ग, तस्य च रागद्वेष-- मोहपारतन्त्रयमशुद्धिस्तेभ्यो वितथवचनप्रवृत्तेः, न चैषा शुद्धिर्जिने भगवति, जिनत्वविरोधात्, जयति रागद्वेषमोहरूपान्तरङ्गान् रिपूनितिशब्दार्थानुपपत्तेः, तपनदहनाऽऽदिशब्दवदन्वर्थतया चास्याभ्युपगगाद्, निमित्तशुद्ध्य तावान्नाजिनप्रणीतवचनविरुद्धं, यतः कारणस्वरूपानविधायि कार्य , तन्न दुष्टकारणाऽऽरब्धं कार्यमदुष्टं भवतुिमर्हति निम्बबीजादिवेक्षुयष्टिरिति। अन्यथा-कारणव्यवस्थोपरमप्रसङ्गात,यच्च यदृच्छाप्रणयनप्रवृत्तेषु तीर्थान्तरीयेषु रागाऽऽदिमत्स्वपि घुणाक्षरोत्किरणव्यवहारेण क्वचित्किञ्चिदविरुद्धमपि वचनमुपलभ्यते. मार्गानुसारिबुद्धौ वा प्राणिनि कचित्, तदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्य / तदुक्तमुपदेशपदे- "सव्वप्पयायमूलं, दुवालसंग जओ जिणक्खायं / रयणागरतुल्ल खलु, तो सव्व सुंदर तम्मि' // 1 / / इति। कीदृशमनुष्ठान धर्म इत्याह- "यथोदितम्" यथा येन प्रकारेण कालाऽऽद्यारा धनानुसाररूपेण उदितं प्रतिपादितं, तत्रैवाविरुद्ध वचने इति गम्य--