________________ दोसिणाभा 2643 - अभिधानराजेन्द्रः - भाग 4 द्वितवर दोसिणाभा-स्त्री०(ज्योत्स्नाभा) ज्योतिषेन्द्रस्य चन्द्रस्यागम-हिष्याम विशेषे, कल्प १अधि० 4 क्षण / सूत्र० / षो। 'प्रदीपि दोहदे लः" स्था० 4 ठा० १उ०। जंग। सू०प्र० जी०। // 8 / 1 / 221 / / इति दस्य लः। 'दोहलोः' प्रा०१ पाद। दोसिणी-(देशी) ज्योत्स्नायाम्, देना०५ वर्ग 50 गाथा। दोहा-अव्य०(द्विधा) द्विप्रकारे, "ओच द्विधा कृगः" |||197|| दोसिय-त्रि०(दौषिक) दूष्यं परमस्येति दौषिकः / दूषकक्रयविक्रय-- द्विधाशब्दे कृगधातोः प्रयोगे इत ओत्वं, चकारादुत्वं च / 'दोहा किज्जइ। कारिणि, अनु०। व्य०। दुहा किज्जइ / दोहाइयं / दुहाइअं / ' कृग इति किम- "दिहाग।' दोसियण्ण-न० (दोषान्न) रात्रिपर्युषितेऽन्ने, प्रश्न०५ संब० द्वार। क्वचित्केवलस्याऽपि- "दुहा वि सो सुरबहूसत्थो।" प्रा०१पाद। दोह-पुं०(द्रोह) अनिष्टचिन्तने, अष्ट० 22 अष्ट०। दोहासल-(देशी) कटोतटे, दे०ना० 5 वर्ग 50 गाथा। दोहूअ-(देशी) शवे, देना०५ वर्ग 46 गाथा *दोह-पुं०। दुह-कर्मणि घना दुग्धे, 'सन्दोहश्वाष्टमेऽहानि इति स्मृति / द्रवक्क-न०(भय) "शीघ्राऽऽदीनांबहिल्लाऽऽदयः" ||४२शा इति आधारे घञ्। दोहनपात्रे, भावे घञ्। दोहने, वाच०। सूत्रान्तरपटितभयस्य 'द्रवक्क' इति सूत्रेण भयस्य स्थाने द्रवक्काऽऽदेशः। दोहट्टि-पुं०(दोहट्टि) स्वनामख्याते ग्रामे, "दोहट्टिवसतिवासे, श्रेष्ठिश्री "दिवेहि विढत्तउंखाहि वढ संचि म एक्कुविद्रम्मुकोवि द्रवक्कड सो पडइ जासकस्य दानरुवेः। तदुपटाम्भादपर, च श्राविकाया वसुन्धर्याः जेण समप्पइ जम्मु।" प्रा०४ पाद। ||1||" जीवा० 36 अधिक रोहि-न० (दष्ट) "शीघ्राऽऽदीनां बहिल्लाऽऽदयः" ||4|422 / / इति दोहणवाडण-न०(दोहनपाटन) यत्र ग्रामिका गाः दोन्धि / गोदोहन सूत्रान्तरपठितदष्टे हिः इति सूत्रेण दष्टे स्थाने नेहि आदेशः। 'एकमेकाउं स्थाने, नि०चू०२ उ०॥ जइ वि जो, णदिहरिसु दसव्वायरेण तो वि द्रेह / जहि कहिं विराहो को दोहणहारी-(देशी) जलहारिण्याम्, पारिहारिण्यां च / देवना० 5 वर्ग | सकइ संचरे विदड्डनयणानेहि पलुटाः।' प्रा०४पाद। 56 गाथा। द्वितवर-पुं०(द्वितवर) काकन्दीनगरीवास्तव्ये स्वनामख्याते गृहपती, दोहणी-(देशी) पड़े, देवना०५ वर्ग 48 गाथा। स च वीरान्तिके प्रव्रज्य षोडशवर्षपर्यायो विपुले पर्वते सिद्ध इत्यन्तदोहल-पुं०(दौहृद) गर्भप्रभावोद्भूतेऽन्तर्वनीफलाऽऽदावभिलाष- कृदशाया षष्ठवर्गस्य षष्ठेऽध्ययने सूचितम्। अन्त०५ वर्ग। इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' दकाराऽऽदिशब्द-सङ्कलनं समाप्तम् /