________________ 2644 - अभिधानराजेन्द्रः - भाग 4 धण धकार तितेजितेऽग्निसंयोगेन शोधिते रजतपत्रके, "धंतधोयरुप्पपट्टेइ वा" जी०४ प्रति०४ उ०) जंग धंतधोयरुप्पपट्टअंकसंखचंदकुंदसालिपिट्ठरासिसमप्पभ-त्रि० (ध्मातधौतरूप्यपट्टा कशङ्खचन्द्रकुन्दशालिपिष्टराशिसमप्रभ) ध्मात धौतरूप्यपट्टाङ्कशङ्खचन्द्रकुन्दशालिपिष्टराशिसदृशप्रभे, ज्ञा०१ श्रु०१० ध-पुं०(ध) धे-धा-वा डः / धर्मे, कुवेरे, ब्रह्मणि, गुह्ये, गुह्य के; प्रवरे, वहौ, वादे, देशभेदे, उपरिभागे, इन्द्रेभकुम्भे, धन्वतरौ, ध्वनौ, विशेषे धंधा-(देशी) लज्जायाम्,देवना०५ वर्ग 57 गाथा। निनादे, शशिनि च। षण्ढे, पारुष्ये,धूनने,खड्ने, सामर्थ्य , धने, धान्ये धंसण-न०(ध्वंसन) भंशे, "धंसेइ जो अभूएणं / ' ध्वंसयति मायया च। न०। आधारभूते, धायके, भृते, भीते च। त्रिका भ्रंशयतीति / स०३० सम०। अपनयने, “सउणी जह पंसुगुंठिया, "धो विधाता धनं धर्मो, धो गुह्ये गुह्यके स्वरे। विहुणियधसइ ईसियरयं।" ध्वंसयत्यपनयतीति। सूत्र०१ श्रु०२ अ०१ उ०। अधः पतने, गमने, नाशे च, वाच०। धश्च स्वाधारभूतेऽपि, वहौ वादे च धायके॥ धंसाड-मुच त्यागे, तु०-मुचादि०-उभ०-सक०-अनिट्। "मुचेश्छदेशभेदे भृते भीते, धस्तथोपरि वर्तते। ड्डावहेड-मेल्लोस्सिक-रेअव-णिल्लुञ्छ-धंसाडाः" ||8|4|1|| धचषधपारुष्ये "एका इति सूत्रेण मुञ्चतेधसाडाऽऽदेशः। 'धंसाडइ।' पक्षे- 'मुअइ।' प्रा०४ "धः पुंसीन्द्रभकुम्भे स्याद्, धन्वन्तरि तथा द्वयोः / पाद! मुञ्चति, अमुचत्। वाचका स्याद्ध्वनौ च विशेषे च, निनादशशिधातृषु // 50 // धंसाडिअ-(देशी) व्यपगते, दे०ना०५ वर्ग ५६गाथा। क्लीवे तुधंधूनने च, खङ्गसामर्थ्यदन्तिषु / घअ-(देशी) पुरुषे,दे०ना०५ वर्ग 57 गाथा। ध्ये ॥५१॥"एका धगधगंत-त्रि०(धगधगायमान) जाज्वल्यमाने, "धगधगंतसंदुद्धधंखाहरण-न०(ध्वाड् क्षोदाहरण) काकदृष्टान्ते, "धंखाहरणेण एणं / ' ज्ञा०१ श्रु०१ अ०। 'पजलंति जत्थ धगधग-धगस्स गुरुणा वि विण्णेया।' ध्वाक्षोदाहरणेन काकज्ञातेन / पञ्चा० 12 विव०। चोइए सीसा।" (धगधगधगस्स त्ति) अनुकरणशब्दोऽयम् / धगधगिति (तत्स्वरूपं 'गुरुकुलवास' शब्दे तृ० भा०६३६ पृष्ठे दर्शितम्) धगधगायमानं यथा स्यात्तथेत्यर्थः / प्राकृतत्वाश्चैवं प्रयोगः। ग०२ अधिक धंग-(देशी) भ्रमरार्थे , देवना०५ वर्ग 57 गाथा। धगधगाइय-त्रि०(धगधगायित) धगधगिति कुर्वति, "धगधगाइयघंत-(देशी) अतिशये, "धंतं पि दुद्धकंखी, न लभइ दुद्धं अधेणूओ।" जलंतजालुज्जलाभिराम।" कल्प० 1 अधि०३ क्षण। व्याख्या--(धंतं पि त्ति) देशीवचनत्वादतिशयेनाऽपि दुग्धकाक्षी, न घट्ठज्जुण-पुं०(धृषधुम्र) धृष्टं प्रगल्भं द्युम्नं बलं यस्य / 'धृष्टद्युम्ने लभते दुग्धमधेनोः सकाशादिति। बृ० १उ०। जः" ||82 / 64 // इति प्राकृतसूत्रेण णस्य न द्वित्वम् / प्रा०२ *ध्वान्त-न०। ध्वन-क्तः / अन्धकारे, वाच०। पाद! द्रुपदराजपुत्रे, वाचा *ध्मात-त्रि०ा ध्मा-क्तः। दग्धे, आ०म० १अ० 2 खण्ड। विशे० धडिया-स्त्री०(धटिका) "मणैर्दशभिरेका च, धटिका कथिता बुधैः। अग्निसम्पर्केण निर्मलीकृते, आ०म०१ अ०१ खण्ड। जी० नं०रा० इत्युक्तलक्षणे दशमणाऽऽत्मके मानविशेषे, तं०। कल्प। अग्निना तापिते च। औ० शब्दिते, पिं०ा दीर्घश्वासहेतुकशब्दयुक्ते च। *धण-धा०(धण) ध्वाने, भ्वादि०-पर०-सक०-सेट् धणति / वाच०। अग्निसंयोगे, जी०३ प्रति०४ उ०। जं०। ज्ञा०ा 'मा' अधाणीत् / अधणीत् / वाचा शब्दाग्निसंयोगयोरिति वचनात्। आ०म०१ अ० २खण्ड। *ध्रण-धा० / ध्वाने, भ्वादिO--पर-अकo-सेट् / ध्रणति। अध्रणीत्। घंतघोयकणगरुअगसरिसप्पभ-त्रि०(ध्यातधौतकनकरुचकसदृ- अध्राणीत् / वाच०। शप्रभ) ध्यातमग्निना तापितं धौत जलेन क्षालितं यत्कनकं तस्य यो *ध्वण-धा०। ध्वाने, भ्वादि०-पर-अक०-सेट् ध्वणति, अध्याणीत्। रुचको वर्णस्तत्सदृशप्रभः / गौराङ्गे, औ०। अध्वणीत्। वाच०। धंतधोयरुप्पपट्ट-न०(ध्मातधौतरूप्यपट्ट) ध्मातोऽग्निसम्पर्केण *ध्वन-धा० शब्दे, चुरा०-उभ०-सक० सेट् / ध्वनयति / अदिनिर्मलीकृतो धौतो भूतिखरण्टितहस्तसंमार्जनेनातितेजितो रूप्यमयः ध्वनत् / अध्वनयीत् / वाचा ध्वन-घञ् / शब्दे,पुं०। वाच०। रवे, पट्टः विशदीकृतो यो रूप्यपट्टो रजतपत्रम्। जी०४ प्रति४उ०। विशदीकृतो भ्वादि०-पर--अक० सेट् / वा-घटादिः। ध्वनति / अध्वानीत् / यो रूप्यपट्टो रजतपत्रक सध्भातधौतरूप्यपट्टः / रा०ा अन्ये तुव्याचक्ष- अध्वनीत्। ध्वनयति। ध्यानयति। वाच०। तेध्मातोऽग्निसंयोगेन यो धौतः शोधितो रूप्यपट्टः सध्मातधौतरूप्यपट्टः।। *धन-धा० धान्योत्पादने, जुहो०-पर०-अक०-सेट् / दधन्ति, राधा ज्ञा० अग्निसम्पर्केण निर्मलीकृते भृतिखरण्टितहस्तसंमार्जनेना- अधानीत्। अधनीत्।वाचा रय, भ्वादि०-पर०-अक०-सेट्ाधनति।