________________ दोस 2641 - अभिधानराजेन्द्रः - भाग 4 दोसारण जातीः सस्मार नन्दाऽऽद्या-स्ततो दध्यौ भयद्रुतः // 13 // रित्यागलक्षणमाचारं वा शिक्षयिता भवति१, दुष्टस्य कषायविषयपरिकथञ्चिद्यदि जाने तं, क्षमयाम्यधुनाऽपि तत्। णामवचः, अहङ्कारविष्टस्य वा आचारभावशीलो विनयिता भवति / तदज्ञानोपायभूतां, समस्यां स व्यधादिमाम् // 14 // अथ वा दोषोपनेता भवति 2 / (कंखित त्ति) काक्षितो नाम भक्तपागङ्गायां नाविको नन्दः, सभायां च गृहोलकः। नपरसमयपाखण्डमतपरिज्ञानान्यद्वस्तुदर्शनसमुत्पन्नाभिलाषस्य काश मृतगङ्गातटे हंसः, सिंहश्वाञ्जनपर्वते॥१५।। तत्प्राप्तिरूपा व्युच्छेदयिता तदभिलाषं विनयिता भवति, प्रापयिता वटुर्वाराणसीपुर्या , राजा तत्रैव चाभवत्। इत्यर्थः 3 / वस्त्वन्तरदर्शनात् तदभिलाषापनेता वा भवति 4 / उक्तं च "संपुण्णमेवं तु भवे गणितं, जे कंखियाणं पविणेइ कंखं।" इति। (आय य एता पूरयेतास्य, राज्यार्थ वितराम्यहम्॥१६।। त्ति) आत्मसुप्रणिधितः, कथं संभवतीति चेत्? उच्यते- यदा पठन्ति तत्र सर्वेऽपि, समस्यां तामिमां जनाः। स्वयमेतेष्वनन्तरोक्तेषु न प्रवर्त्तते. तदास सुप्रणिधित उच्यते। प्रणिधानं विहरन् सोऽपि तत्रैवा-ऽऽगत्याऽऽराभे मुनिः स्थितः // 17 // था प्रणिधिः, शोभना निधिः सुप्रणिधिः, तद्वाश्चापि भवति। आकारान्तत्वं तां चाऽऽरामिकपठितां, श्रुत्वा साधुरपूरयत्। प्राकृतत्वात्। 'सेत" इति व्यक्तम्। दशा० 5 अ०। व्या एतेषां घातको यश्च, सोऽप्यत्रैव समागतः // 18 // दोसणिज्जंत-(देशी) चन्द्रे, दे०ना०५ वर्ग 51 गाथा। अधीत्याऽऽरामिकस्तां स, पठति स्म नृपाग्रतः। दोसणिस्सिय-न०(द्वेषनिःसृत) द्वेषे निःसृतं मत्सरिणां गुणवत्यपि राजा मुमूर्छ तत् श्रुत्वा, जघ्नुरारामिकं जनाः // 16 // निर्गुणोऽयमित्यादिरूपे मृषावादे, स्था० 10 ठा०। सोऽवदन्न मयाऽपूरि, स्वस्थो राजा जगाद तम्। दोसदंसि-त्रि०(दोसदर्शिन) दोषस्य स्वरूपतो वेत्तरि, आचा०१ श्रु० के नेयं पूरिता ब्रूहि, स स्माऽऽहाऽऽगन्तुकसाधुना / / 20 / / ३अ०४० नृपस्तत्र नरान् प्रेषीत्, सुप्रसन्नः स चेन्मयि। दोसपडिघायविणय-पुं०(दोषप्रतिघातविनय) दोषाः क्रोधाऽऽदयतदेत्य त्वत्पदोपान्तं, नमामि क्षमयामि च / / 21 / / स्तेषां प्रतिघातो निर्घातना, स एव विनयो दोषप्रतिघातविनयः / अनुज्ञातो भ्येत्य मत्वा, श्राद्धोऽभूद्देशनाश्रुतेः। दोषनिर्घातनाविनये, प्रव०६५ द्वार। अथाऽऽलोच्य प्रतिक्रान्तो, निर्वृतिं साधुरप्यगात् / / 2 / / " दोसपडियारणा-पुं०(दोषप्रतिचारणा) दोषनिषेधे, पञ्चा० 16 विव०। आ०का दोसपडियारण्णाय-पुं०(दोषप्रतिकारज्ञात) रोगचिकित्सोदाहरणे, (रागस्य द्वेषस्य च हेतवः "चरणविहि" शब्दे तृतीयभागे 1128 पृष्ठ पञ्चा० 16 विव०। दर्शिताः) अर्धे , कोपे च। दे०मा०५ वर्ग 51 गाथा। दोसपडिसेहे-पुं०(दोषप्रतिषेध) निर्दोषतायाम्, पञ्चा० 13 विव०। दोसंझाण-न०(द्वेषध्यान) अप्रीतिमात्रं परद्रोहाध्यवसायो वा द्वेषः, तस्य | दोसबंधण-न०(द्वेषबन्धन) द्विष्यत्यनेनेति वा द्वेषः, द्वेष एव बन्धनं ध्यान, मधुदेवपिङ्गलाऽऽदयोरिव धर्मरुचिनाविकनन्दयोरिव वंशोत्पत्तौ द्वेषबन्धनम् / द्वेषबन्धने, आ०चू० 4 अ०। द्वेषमोहनीयसंबन्धे च / वीरकदेवस्येव वा दुर्ध्याने, आतु०॥ प्रज्ञा०२ पद। दोसउरिया-स्त्री०(दोषोरिका) ब्राह्मीलेख्यविधाने, स०१८ समा दोसरहिय-पुं०(दोषरहित) दोषा रोगाऽऽदयः, तैः रहितः। रोगाऽऽदोसकिरिया-स्त्री०(द्वेषक्रिया) द्वेषजन्यक्रियाभेदे, आ०चू० 4 अ०॥ दिरहिते, सू०प्र०२० पाहु०॥ दोसणिग्घायणाविणय-पुं०(दोषनिर्घातनाविनय) क्रुद्धाऽऽदेः क्रोधा- | दोसव-त्रि०(दोषवत्) दोषयुक्ते, पञ्चा० 8 विव० ऽऽद्यपनयनाऽऽत्मके विनयभेदे, दशा०। दोसवत्तिया-स्त्री०(द्वेषप्रत्यया) अप्रीतिकारकायां क्रियायाम, आव०४ से किं तं दोसनिग्घायणाविणए ? दोसनिग्घायणाविणए अ० सा दुविहा पण्णत्ता-कोहणिस्सिया य, माणणिस्सिया य / चउविहे पण्णत्ते / तं जहा- कुद्धस्स कोहं विणएता भवति, कोहणिस्सिया अप्पणाकुप्पइ, परस्स कोहं उप्पाएइ / माणणिस्सिया दुट्ठस्स दोसं गेण्हिता भवति, कंखियस्स कंखं छिदित्ता भवति, सवं मज्जति, परस्स वा माणं उप्पाएइ।' आव०४ अ०। मूभिदे, आयासुप्पणिधिते यावि भवति / से तं दोसनिग्धायणा- स्था०२ टा०४ उ०। क्रियाभेदे, आ०चू० 4 अ०। विणए। दोससयगग्गरी-स्त्री०(दोषशतगर्गरी) दोषा परस्परकलहमत्सरगालिसाम्प्रतं दोषनिर्घातनार्थ पिच्छिषुरिदमाह-- "से किं तं'' इत्यादि / प्रदानमाद् घाटनकलङ्कप्रदानजल्पनशापप्रदानस्वपरप्राणाघातप्रश्नसूत्र कण्ठयम् / गुरुराह-दोषनिर्घातनाविनयश्चतुर्विधतुःप्रकारः। विन्तनादयस्तेषां शतानि तेषां गर्गरिका भाजनविशेषः। दोषशतभृतायां प्रज्ञप्तः। तद्यथा-(कुद्धस्सेति) क्रुद्धस्य क्रोधं विनयिता भवति१, दुष्टस्य | कुम्भयाम्, तं०। दोष निगृहीता भवति 2, कासितस्य कासाव्युच्छेदयिता भवति 3, दोसा-स्त्री०। ब्राह्मीलेख्यविधाने, प्रज्ञा० 1 पद। आत्मसुप्रणिधितश्चापि भवति 4 / तत्र क्रुद्धस्य किञ्चिन्निमित्तमासाद्यो- दोसाणिअ-(देशी) निर्मलीकृते,देवना० 5 वर्ग 51 गाथा। दीर्णक्रोध मृदुलक्षणं मृदृवचनाऽऽदिभिर्विनयिता अनेता भवति। क्रोधप- दोसारण-(देशी) कोपे, देवना०५ वर्ग 51 गाथा।