________________ दोद्धि 2636 - अभिधानराजेन्द्रः - भाग 4 दास दोद्धिअ-(देशी) चर्मकूपे,दे०ना०५ वर्ग 46 गाथा। दोधार-पुं०(द्विधाकार) द्रव्यस्य द्विधाकरणे, स्था० 5 ठा० ३उ० दोभागकर-न०(दौर्भाग्यकर) कलाभेदे, स०७२ समका दोभणंसिया-स्त्री०(दौर्मनसिका) वैमन्यस्ये, स्था०५ ठा० 230) दोमासिय-न० (द्वैमासिक) द्विमासपरिणाममस्येति द्वैमासिकम् / मासद्वयपरिमाणे, नि०यू०२० उ०।। दोमासियपडिमा-स्त्री०(द्वैमासिकप्रतिमा) मासद्वयप्रतिमा निर्वाह्य साधुप्रतिज्ञाविशेषे, तत्र हि द्वौ मासौ यावद् द्वे दत्ती भक्तस्य, द्वे एव च पानकस्य। औन दोमिलि-स्त्री०(दोमिली) ब्राम्या लिपेर्लेख्यविधाने, प्रज्ञा० 1 पद। दारे-स्त्री०(दोर) सूत्रदवरके, रज्जौ, आ०म० १अ०२ खण्ड। कटिसूत्रे, दे०ना०५ वर्ग 38 गाथा। दोरज-न० (द्वैराज्य) राज्यद्वयभावे, स्था०३ ठा०१ उ० दोव-पुं०(दोव) अनार्यभेदे, प्रज्ञा०१पद। दोवारिय-पुं०(दौवारिक) प्रतीहारे द्वारपालके, भ०६ श०५ उ०। नि०चू० / ज्ञान रा०1 "दोवारिज्जा तु द्वारिट्टा दो वारिया दारे चेव (अन्तःपुरस्य) जेसिं मिलेति।'' निचू०६ उ०। औ०। दोधारियभत्त-न०(दौवारिकभक्त) द्वारपालस्य कृतवृत्तेः जरापङ् गुलाऽऽदेः पेट्टकाऽऽदिभक्ते, नि०चू०६ उ०। दोविह-त्रि०(द्विविध) द्विविध एव द्वैविध्यम्। द्विःप्रकारे, उत्त०२ अ०। दोवेली-(देशी) सायं भोजने, दे०ना०५ वर्ग 50 गाथा। दोस-पुं०(दोष) मिथ्यात्वाविरतिप्रमादकषाययोगेषु, सूत्र०१ श्रु०११ अ० / प्रश्न०। मले. ध०३ अधि० चौर्याऽऽदिके, अन्त०३ वर्ग ०६अ। आत्मनः परस्य वा दूषणे, भ० 12 श०६उ०। मालिन्यकारिचेष्टायाम्, तं०। कालदोषो दुर्भिक्षाऽऽदिः, क्षेत्रदोषः संयमाननुगुणत्वाऽऽदिः, द्रव्यदोषो भक्ताऽऽदिना शरीराननुकूलता, भावदोषो ग्लानत्वज्ञानाऽऽदिहान्यादिः / पञ्चा०१७विव०॥ *द्वेष- द्विष्यत्यनेनेति द्वेषः / द्वेषवेदनीये कर्मणि, यद्वा द्वेषण द्वेषः वेदनीयकाऽऽपादिते भावे, अप्रीतिपरिणामे, पं०सू०१ सूत्र०ा ''एगे दोसे।" स्था०१ ठा०। आव०। औ०। आ०चूला भला आ०म०। सूत्रका ज्ञा०। ति०। नि००। कल्पका प्रव० उपशमत्यागाऽऽत्मके, विकारे, उत्त०६ अ० परद्वेषाध्यवसाये, आतु। दुःखभिज्ञस्य तदनुस्मृतिपूर्वकविगर्हणे, द्वा०२५ द्वा०। स्वपराऽऽत्मनोबोधारूपे, सूत्र०१ श्रु० १६अ०। क्रोधमानकषायाऽऽत्मके, ग०२ अधि०। स्था०। 'दोसे दुविहे पण्णत्ते / तं जहा-कोहे य, माणे य।" प्रज्ञा०२३ पद। अथ दोषस्य द्वेषस्य वा व्याख्यामाहदूसंति तेण तम्मि व, दूसणमह देसणं व देसो वि। देसो च सो चउद्धा, दव्वे कम्मेयरवि भिन्नो // 2666|| "दुष" वैकृत्ये, दुष्यन्ति विकृति भजन्ति तेन तस्मिन् वा प्राणिन इति / दोषः, दूषणं वा दोषाः, इति स्वयमेव द्रष्टव्यम्। अथवा "द्विष" अप्रीती, द्विषन्ति अप्रीति भजन्ति तेन तस्मिन् वा प्राणिन इति द्वेषः, द्वेषणं वा द्वेषः / इत्यपि स्वयमेव दृश्यम् / कुतः पुनरिद दृश्यते इत्याह- (अह देसणं व देसो ति) अथवा द्वेषणं द्वेष इति भावसाधनपक्षोपन्यासादनन्तरोक्तः स्वयमेव दृश्यते / (देसो व सो चउद्धति) स च द्वेषो, वाशब्दाद् दोषो वा, नामाऽऽदिभेदाचतुर्दा द्रष्टव्यः / तत्र ज्ञभव्यशरीरव्यतिरिक्ते द्रव्ये विचार्य (कम्मेयरविभिन्नो ति) कर्मद्रव्यदोषः, नोकर्मद्रव्यदोषश्च भवतीत्यर्थः // 2666|| अस्य च द्विविधस्यापि स्वरूपमाहजुग्गा बद्धा बज्झं-तगाय पत्ता उदीरणावलियं / अह कम्मदव्वदोसो, इयरो दुव्वणाईओ॥२६६७।। पूर्ववच्चतुर्विधाः पुद्गलाः कर्मद्रव्यदोषः, नोकर्मद्रव्यदोषस्तु दुष्टव्रणाऽऽदिरिति / / 2667 // भावदोषं भावद्वेष वा प्राऽऽहजं दोसवेयणिज्जं, समुइण्णं एस भावओ दोसो। वत्थुविकिइस्सहावो-ऽनच्छयमप्पीइलिंगो वा / / 2668) यघोषवेदनीयं द्वेषवेदनीयं वा कर्म, समुदीर्णमुदयप्राप्तमेष भावदोषो भावद्वेषो वा / अयं च स्वभावस्थस्य वस्तुनः शरीरदेशाऽऽदेविकृतिस्वभावः कार्ये कारणोपचाराद्प्रकृत्यन्यथाभावरूपः / तत्र भावदोषोऽनीप्सितलिङ्गीऽनिष्टदुष्टवणाऽऽदिकार्यगम्यः / भावद्वेषस्त्वप्रीतिलिङ्ग इति // 2668 / / अत्र च क्रोधमानयो कोऽपि मिश्रपरिणामोऽप्रीतिजातिसामान्यतः संग्रहमतेन द्वेषः, मायालोभौ तुप्रीतिजातिसामान्यतः, स एव रागमिच्छतीति दर्शयन्नाहकोहं माणं वाऽपीइ, जाईओ वेइ संगहो दोसं / मायालोभे य स पी-इजाइसामन्नओ राग / / 2666 / / गतार्था // 2666 // व्यवहारनयमाश्रित्याऽऽहमायं पि दोसमिच्छइ, ववहारो जं परोवधायाय। नाओवादाणे चिय, मुच्छा लोभो त्ति तो रागो // 2670 // न केवलं क्रोधमानौ, किन्तु मायामपि द्वेषमिच्छति व्यवहारनयो यस्मादियमपि परोपघाताय परवञ्चनायैव विधीयते / ततो माया द्वेषः, परोपघातहेतुत्वात, क्रोधमानवदिति / न्यायेन नीत्या मायामन्तरेणोपादीयते उपाय॑त इति न्यायोपादानं. तस्मिन्न्यायोपादानेऽपि वित्ते यतो भूर्णा भवति, ततस्तदात्मको लोभो रागः। अन्यायोपात्ते तु वित्ते मायाऽऽदिकषायसं भवेन द्वेष एव स्यादिति न्यायोपादानविशेषणमिति भावः / / 2670 / / ऋजुसूत्रमाहउज् जुसुयमयं कोहो, दोसो सेसाणमयमणेगंतो। रागो त्ति व दोसो तिव, परिणामवसेण उ वसेओ / / 2671 / /