________________ दोकिरिय 2638 - अभिधानराजेन्द्रः - भाग 4 दोतिप्पभा सामान्यग्रहणानन्तरमीहितं तद्भेदं सामान्यभेदं घटत्वाऽऽदिसामा- | ङ्गानि / बृ० १उ०। न्याऽऽयं घटाऽऽदिविशेषमित्यर्थः, अवैति घटाऽऽदिरेवायम् इत्येवं दोच्च-त्रि०(दौत्य) दूतकर्मणि, ज्ञा०१ श्रु०८ अ०| निश्चिनोतीत्यर्थः / तत उत्तरभेदापेक्षया घट एव सामान्यम् / तरिमञ्च द्वितीय- द्वित्वसंख्यापूरके, विपा०१ श्रु०३अ०। भाउपा०1 गृहीते ईहित्वा धातुजोऽयं न मार्त इत्येवं निश्चिनोति / ततो धातुजो-- दोच्चा-स्त्री०(द्वितीया) द्वितीयसप्तरात्रिन्दिवप्रतिमायाम्, पक्षा० ऽप्युत्तरभेदापेक्षया सामान्यम् / तस्मिश्च गृहीते ईहित्वा ताम्रोऽयं न तु विवा राजताऽऽदिः इतीत्थं निश्चिनोतीति / एवं सामान्यविशेषापेक्षा दोज्झ-त्रि०(दोह्य) दोहनयोग्ये, "जहा गावो दोज्झाति वा।'' आचा० तावत्कर्तव्या, यावदन्तिमो भेदः स कश्चिद्यदनन्तरमोहान प्रवर्तते। ततश्चैवं २श्रु०१चू०४अ०२उ०। न क्वचिद्विशेषज्ञानानां युगपत्प्रवृत्तिसंभवः, सामान्यरूपतया तु दोण-पुं०(द्रोण) माने, चत्वारः पुनराढकाः समुदिता एको द्रोणः। ज्यो० समकालमपि विशेषाणां ग्रहणं भवेत् / यथा-सेना, वनमित्यादि, न तु २पाहु०। औ०। पलप्रमाणं द्रोणमानम् / तं०। द्रोणाऽऽख्ये सिन्धुवेयुग पदुपयोग इत्युक्तमेव / तथा च सति भिन्नकाले एव शीतोष्णविशेष लावलयिते नगरे, सूत्र०२ श्रु०२ अ०। द्रोणः कियन्मणमान इति प्रश्ने, ज्ञाने / ततो भ्रान्तमेव समकालं शीतोष्णक्रियाद्वयवेदनं भवत इति उत्तरम्-चतुर्भिः कुडवैः प्रस्थः, प्रस्यैश्चतुर्भिराढकः चतुर्भिराढोणः ||2447 // 2448|| अत्र नाममालावृत्तौ कुडवशब्देन प्रसृतिद्वयव्याख्यातमस्ति, तदनुसारेण इत्यादियुक्तिशतैः प्रज्ञापितोऽपि न स्वाग्रह मुक्तवान् गङ्गः, यद्भवति तद्रोणमानमवसेयं, परमियन्मणमानो द्रोण इति तु क्वापि व्यक्तं ततः किमित्याह दृष्ट न स्मरतीति।१८८ प्र० सेन 3 उल्ला! इय पन्नविओ विजओ न पवज्जइ तो तओ कओ बज्झो। दोण्अ-(देशी) आयुक्ते, हालिके च / देखना०५ वर्ग 50 गाथा। तो रायगिहे समयं, किरियाओ दो परूवंतो॥२४४६।। दोणक्का-(देशी) सरघायाम्, दे०ना०५ वर्ग 51 गाथा। मणिनागेणारद्धो, भओववत्तिओ पडिबोहिओ वोत्तुं। दोणमुह-न०(द्रोणमुरव) द्वयोः पथोर्मुखमस्येति द्रोणमुखम् / इच्छामो गुरुमूलं, गंतूण तओ पडिक्कंतो // 2450 / / जलस्थलनिर्गमप्रवेशने, आचा०१ श्रु०८ अ०६ उ०ापट्टने, रा०ा प्रश्न०। व्याख्यातार्थे एवेति / / 2446 / 2450 / / विशे०। उत्त०। आ०चूना | व्य०। भाजी बाहुल्येन जलनिर्गमप्रवेशे, दशा०७ अ० स्था०। ग० आ०म०। औलन यत्र जलस्थलपथावुभावपि भवतः। कल्प०१ अधि०४ क्षण / जी० दोक्खर-न०(द्वयक्षर) षण्ढे, बृका नि०चूला जं०१ अनु०। स्था०। उत्त०। "दोणमुहं जलथलपहेण।'' यस्य "गती भये पचवलोइयं च, मिदुत्तया सीयलगत्तया य। तु जलपथेन स्थलपथेन वा द्वाभ्यामपि प्रकाराभ्यां भाण्डमागच्छति तद् धुवं भवे दोक्खरनामधेजा, सकारपचंतरिओ ढकारो।।१।। द्वयोःपथयोर्मुखमिति निरुत्तया द्रोणमुखमुच्यते , तच्च तथा भृगुकच्छ द्वयक्षरनामधेयो भवेत्. तच्चाक्षरद्वयं सकारप्रत्यन्तरितो ढकार इति ताम्रलिप्ती वा / बृ०१ उ० नि०चूला औ०। जलस्थलपथोपेते नगरे, प्रतिपत्तव्यम्, प्राकृतशैल्या सण्ढो, संस्कृते तु षण्ड इति / बृ० ४उ०। प्रश्न०३ आश्र०द्वार। दासे, व्य०४ उ० दोणमेह-पुं०(द्रोणमेघ) यावता वृष्टनाऽऽकाशविन्दुभिर्महती गगरी भ्रियते दोगच्च-न०(दौर्गत्य) दुर्गतिभावे, दारिद्रये च / पं०व०४ द्वार। बृ०। तावत्प्रमाणजलवर्षिणि मेघे, विशे०। नि००। पञ्चा०। दोणसूरि-पुं०(द्रोणसूरि) अणहिलपट्टननगरे अभयदेवसूरिसमकालिके दो गिद्धिदसा-स्त्री०(द्विगृद्धिदशा) स्वरूपतोऽप्यनवसितायाम्, स्वनामख्याते विद्ववरे, येन नवस्वङ्गेषु स्थानाङ्गाऽऽदिषु अभयदेवसूरि"दोगिद्धिदसाणं दस अज्झयणा पण्णत्ता / तं जहा-" "वाए विवाए कृतवृत्तः संशोधनमकारि। उववाए णातीसं महासुविणा वावत्तरिसव्वसुमिणाहारे रामगुत्ते एमए दस "अणहिलपाटकनगरे संघवरैर्वर्तमानबुधमुख्यैः। आहिया।" द्विगृद्धिदशाश्व स्वरूपतोऽप्यनवसिता। स्था०१० ठा०। श्रीद्रोणचार्याऽऽद्यै-विद्वद्भिः शोधिता चेति॥१॥" दोगुंछि-त्रि०(जुगुप्सिन) निन्दके, उत्तका जुगुप्सते आत्मानमाहारं विना ''शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, धर्मधुराधरणाक्षममित्येवंशीलो जुगुप्सी। उत्त०६ अ०। विद्वन्मधुव्रतगणस्य सदैव सेव्यः। दोग्ग-(देशी) युग्मे, दे०ना०५ वर्ग 46 गाथा। श्रीनिर्वृताऽऽख्यकुलसन्नदपद्मकल्पः, दोग्गइ-स्त्री०(दुर्गति) दुष्टा गतिः दुर्गतिः / अथवा दुर्गा गतिः दुर्गतिः। श्रीद्रोणसूरिरवनद्ययशःपरागः // 2 // " स्था०१० ठा०। अथवा दुःखं वा यत् सेव्यते सा दुर्गतिः। दुर्गती विषमेत्यर्थः। अथवा- पञ्चाका भला निवृत्तिककुलनभःसूरिमुख्येन पण्डितगणतगणवत्प्रियेण कुत्सिता गतिः दुर्गतिः / अनभिलषितार्थे दुःशब्दः / यथा-दुर्गमः। संशोधिता चेयम्। ज्ञा०१ श्रु०६ वर्ग १अ०। नरकगतौ, तिर्यग्गतौ च / स्था० 1 टा०। दोणी-स्त्री०(द्रोणी) नौकायाम्, प्रश्न०१ आश्र० द्वार / जलपरिपूर्णायां दोग्गुण-न०(दौर्गुण्य) दुर्गुणत्वे, हा०३१ अष्ट। महत्यां कुण्डिकायाम्, अनु०॥ दोचंग-न० (द्वितीयाग) शाकाऽऽदिभाज्याम, "दोचंग ति' सामयिकी | दोतिप्पभा-स्त्री०(द्युतिप्रभा) चन्द्रस्याग्रमहिष्याम, ज्ञा०१ श्रु०६ वर्ग संज्ञा / ओदनाऽऽदिमूलापेक्षया भोजनस्य राद्धशाकरूपाणी द्वितीया- 1 अ०।