________________ दोकिरिय 2637- अभिधानराजेन्द्रः - भाग 4 दोकिरिय पुनरपि परप्रश्नमाशड्क्योत्तरमाह जं च विसेसं नाणं, सामन्ननाणपुव्वयमवस्सं। समयमणेग्गहणे, एगाणेगोवओगभेओ को? तो सामन्नविसेसं, नाणाइं नेगसमयम्मि // 2445|| सामन्नमेगजोगो, खंधावारोवओगो व्व // 2440|| (तो त्ति) तस्मात्सामान्यग्राहकं विशेषग्राहकं च ज्ञानं द्वेऽपि नैक-समये खंधारोऽयं साम-नमेत्तमेगोवओगया समयं / नैककालं भवत इति द्वितीयगाथायां संबन्धः / कुत इत्याह- (जं पइवत्थुविभागो पुण, जो सोऽणेगोवओग त्ति // 2441 / / सामण्णेत्यादि) यद्यस्मात्सामान्यविशेषौ परस्परमतीव विभिन्नलक्षणी ननु समकं युगपदनेकार्थग्रहणे अभ्युपगम्यमानेकोऽयमेकानेको भिन्नजातीयावतः कथं तावेककालमेकज्ञाने प्रतिभासेते? एकत्वपयोगभेदो नाम, ये नोच्यते- "उवओगाणेगया नस्थि / " इति / प्रसङ्गात्, सामान्यतत्स्वरूपवद्विशेषतत्स्वरूपवता? मा भूत्तत्प्रतिभासअनोत्तरमाह-(सामन्नमेगजोगो त्ति) यः सामान्योपयोगःसएकोपयोगो स्तथापि तज्ज्ञाने युगपद्धविष्यत इत्याह-यस्माच तन्निबन्धनं ऽभिधीयते, स्कन्धावारोपयोगवदिति दृष्टान्तः ।अमुमेवार्थ स्पष्टयति सामान्यविशेषहेतुकं सर्वमपि ज्ञानं, तत्कथं तत्प्रतिभासमन्तरेणोत्प"खंधारोऽयमित्यादि / ' समकं युगपदेव स्कन्धावारोऽयमित्येवं घेत? सामान्यविशेषज्ञानयोरेकत्वादेककालं ते भविष्यत इति चेत्, यत्सामान्य सामान्यमात्रग्राहको य उपयोग इत्यर्थः, स एकोपयोगता तदयुक्तम्, कुतः? इत्याह-यस्माच सुदूरं विभिन्नौ सामान्यविशेषज्ञानभण्यते / यः पुनः प्रतिवस्तु एते हस्तिनः, अमी अश्वाः, इमे रथाः, एते रूपौ- अवग्रहावयाविति कथं समकालं भवतः? यद्यस्माचवश्यं सामान्यग्राहकज्ञानपूर्वकमेव विशेषग्राहकं ज्ञानं, नानवगृहीतमीह्यते, पदातयः एते खग कुन्ताऽऽदयः, शिरसाणकवचाऽऽदयः, पटकुटिकाः, नानीहितं निश्चीयत इत्यादिवचनादतः कथं तयोर्युगपत्संभव इति ध्वजाः,पताकाः, ढकाशव काहलाऽऽदयः, करभरासभाऽऽदयश्चेत्या // 2444 // 2445|| दिको विभागो भेदाध्यवसायः सोऽनेकोपयोग इति / / 2440 // 2441 / / पुनरपि परः प्राऽऽहआह-परमेकानेकोपयोगभेदे भवद्भिर्युगपत्किं निषिध्यते? इत्याहते चिय न संति समयं, सामन्नाणेगगहणमविरुद्धं / होजन विलक्षणाई, समयं सामन्नभेयनाणाई। बहुयाण को विरोहो, समयम्मि विसेसनाणाणं / / 2446|| एगमणेगं पि तयं, तम्हा सामण्णभावेणं // 2442 / / नन्याचार्य ! एवं तर्हास्तु यदुत सामान्यवेदनामात्रग्राहक सामान्य-ज्ञानं, त एवानेकोपयोगाः समकं युगपन्न सन्ति न भवन्तीति निषिध्यन्ते शीतोष्णवेदनाविशेषग्राहकं विशेषज्ञानरूपं भेदज्ञानं चेत्येते द्वे अपि अस्माभिः / यत्तु सामान्येनानेकेषामर्थानां युगपद् ग्रहणं तदविरुद्धमेव / सुदूरविलक्षणत्वात्समकं युगपन्न भवतः बहूनां तु शीतोष्णाss(ताह त्ति) तस्माद्युगपदनेकोपयोगनिषेधेन / किमुक्तं भवतीत्याह दिविशेषज्ञानानां समये एकस्मिन् काले जायमानानां विशेषज्ञान(एगमणेगं पीत्यादि) यदिदं स्कन्धावाराऽऽद्युपयोगे युगपदनेकार्थग्रहण रूपतया तेषां बहूनामपि तुल्यत्वेन वैलक्षण्याभावात्को विरोधः? येन मस्माभिरनुज्ञायते, (लयं ति) तदनेकमप्यनेकार्थग्रहणमपि सदित्यर्थः, शीतोष्णवेदनाविशेषज्ञाने युगपद् गङ्गस्य निषिध्येते इति॥२४४६|| (एणं ति) एकमेव तत्त्वतएकार्थग्रहणमेवेत्यर्थः, केनेत्याह-(सामनभावेणं अत्रोत्तरमाहति) सामान्यरूपतयेत्यर्थः / अयमत्र तात्पर्यार्थः- यदनेकार्थग्रहण लक्खणभेया उ चिय, सामण्णं च जमणेगविसय ति। मनुज्ञायते तत् सामान्यमेव रूपमाश्रित्य, विशेषरूपतया त्वनेकार्थग्रहण नास्त्येव, एकस्मिन् काले एकस्यैव विशेषोपयोगस्य सद्भावादिति तमवेत्तुं न विसेस-नाणाइं तेण समयम्मि // 2447 // ||24422 // तो सामन्नग्गहणा-णंतरमीहियमवेइ तब्भेयं / अमुमेवार्थ प्रकृते योजयन्नाह इय सामन्नविसेसा--वेक्खो जावंतिमो भेओ॥२४४८|| उसिणेयं सीएयं,न विभागो नोवओगद्गमित्थं / तेन कारणेन समये एकस्मिन् काले बहूनि विशेषज्ञानानि न भवन्ति। होज्ज समं दुगगहणं, सामन्नं वेयणा मे त्ति // 2443|| कुतः? इत्याह-लक्षण शीतोष्णाऽऽदिविशेषणस्वरूपं तस्य परस्परं भेदाद्भिन्नत्वान्न तद्ग्राहकाणि ज्ञानानि समकं भवन्ति, यस्माच्चानेउष्णेयं शीतेय वेदना इत्येवं योऽसौ विभागो भेदोऽसौ नेष्टः शीतो कविषयमनेकाधारं सामान्यम्, इत्यतस्तदगृहीत्वा न विशेषज्ञानसष्णविभागेन शीतोष्णविशेषरूपतया युगपद् ग्रहणं नेष्टमित्यर्थः, अत एव भूतिरस्तीत्यतोऽपि न युगपद्विशेषज्ञानानि / इवमुक्तं भवति- पूर्व तद्विषयमुपयोगद्वयं युगपन्नेष्टम् / किं युगपद्वस्तुद्यग्रहणं सर्वथा नेष्टम् ? वेदनासामान्य गृहीत्वा तत ईहां प्रविश्य शीतेयं पादयोर्वेदनेति वेद-- नैवं, कुतः इत्याह-भवेत् समं युगपदस्तुद्वयग्रहणम्। कि विशेषरूपतया? नाविशेष निश्चिनेति। शिरस्यपि प्रथमं वेदनासामान्यं गृहीत्वा तत ईहां नेत्याह-सामान्य सामान्यरूपतयेत्यर्थः / कथम्? वेदना मे मम वर्तत प्रविश्य उष्णेयमिह वेदनेत्यध्यवस्यति। न हि घटविशेषज्ञानादनन्तइत्येवं युगपद द्वयग्रहणं भवेद् न तु शीतोष्णवेदना-विशेषरूपतयेत्यर्थः, रमेव पटाऽऽश्रयसामान्यरूपे गृहीते पटविशेषज्ञानमुपजायते, "उग्गहो युगपदुपयोगद्वयप्रसंगात्, तत्र च दोषाणामुक्तत्वादिति॥२४४३।। ईहश्रवाओ य" इत्यमुतैव क्रमेण घटाऽऽदिविशेषज्ञानोत्पत्त्यभिधानात्। आहननु यदिवेदनामात्रग्राहक सामान्यज्ञानं, तदैवं शीतोष्णवेद एवं च सति विशेषज्ञानादनन्तरमपि विशेषज्ञानं नोत्पद्यते, आस्तां पुनः नाविशेषग्राहकमपि तत् कस्मान्नेष्यते? इत्याह समकालं, सामास्थनिकविशेषाऽऽश्रयत्वात्। तच पूर्वमगृहीत्वा विशेषजं सामण्णविसेसा, विलक्खणा तन्निबंधणं जंच। ज्ञानस्याप्रसवादिति। नाणं जंच विभिन्ना, सुदूरओवग्गहाऽवाया।॥२४४४।। यतश्चैवं सामान्ये ऽगृहीते नास्ति विशेषज्ञानं, (तो त्ति) ततः