________________ जायणापरीसह 1453 - अभिधानराजेन्द्रः - भाग 4 जायमजायपारिट्ठावणिथा दुष्करसूत्रम् -दुःखेन क्रियते इति दुष्करम् / दुरनुष्ठानं खलुर्विशेषणे। निरूपकारिण इति विशेष द्योतयति। भो इत्यामन्त्रणे। नित्यं सर्वकालं यवद्धजीवमित्यर्थः। अनगारस्य भिक्षोरिति। चः प्राग्वत्। किं तत् दुष्करमित्याह - यत्सर्वमाहारो पकरणादि (से) तस्य याचितं भवति। नास्ति किञ्चिद् दन्तशोधनाद्यप्ययाचितं ततः सर्वस्यापि वस्तुनो याचनमिति गम्यमानेन विशेषेण दुष्करमित्यस्य सम्बन्ध इति सूत्रार्थः ॥२८ततश्च गोचरसूत्राम् गोरिव चरणं गोचरो, यथाऽसौ परिचितापरिचितविशेषमपहायैव प्रवर्तता तथा साधुरपि भिक्षार्थ तस्याग्रं प्रधानं यतोऽसौ एषणयुक्तो गृणहति। न पुनगौरवि। यथाकथंचित्तस्मिन् प्रविष्टो गोचराग्रप्रविष्टः तस्य पाणिर्हस्तो (नो) नैव सुखेन प्रसार्यते पिण्डादिग्रहणार्थ प्रवर्तते इति सुप्रसारः स एव सुप्रसारकः कथं हि निरूपकारिणा परः प्रतिदिनं प्रणयितुं शक्य उत्तरत्र, इति शब्दस्य भिन्नक्रमत्वा दित्यस्माद्धेतोः श्रेयानतिशयप्रशस्योऽगारवासं गार्हस्थ्य तत्रा हि न कश्चिद् याच्यते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत्। यतो गृहवासो बहुसावधो गृहिभ्यः पिण्डादिग्रहणं न्याय्यमिति भावः। इति सूत्रार्थः // 26 // सांप्रतं ग्रामद्वारं तत्र "दुक्करं खलु भो निचं' इत्यादि। सूत्राम्। अर्थतः स्पृशन्नुदाहरणमाह-जायण गाहरूंजायणपरसिहम्मि य बलदेवो इत्थ आहरणम्। याञ्चापरीषहे बलदेवोऽत्रा भवति (आहरणम्) उदाहरणम्। अत्र संप्रदाय :- "जया सो वासुदेवो सव्वं वहतो सिद्धत्थेणं पडिवाहिओ कण्हस्स सरीरं सक्कारेउं कयसामाइयो लिंगपडि वजिओ तु गोसिहरे एवं तप्पमापोण कह भिचाण भिक्खउं अलीइस्संतणकठाहाराईण भिक्खं गेहति न गामं न नगरं अल्लियत्ति। तेण सो णाभियासिओ जायणपरीसहो एवं न कायव्वं। अण्णे भणति -- बलदेवस्स भिक्खं भमतस्स बहुओ जणो तस्स नयेण खित्तोण किंचि अएणं जाणत्ति तचित्तो चेव वेठ्ठति तेण न सो हिंडति गामनगरादिजहा पडियाहिंतो चेव भिक्खं जायइ ति। एस जायणापरीसहो पसत्थो" एवं शेष साधुभिरपि याञ्चापरीषहः सोढव्य इति। उत्त०२ अ० "परदत्तोप-जीवित्वात्, यतीनां नास्ति जीवितम्। यतोऽतो यावता दुःखं, क्षाम्ये नेच्छेदगारिताम् // 1 // " आ० म०द्धिा योगशास्त्रवृत्तौ-नायचितं यतीनां यत्, परदत्तोपजीविनाम्। याञ्चादुःखं प्रतीच्छेत्तन्नेच्छेत्पुनरगारिताम्॥१४|| ध०३ अधिन सांप्रतं याञ्चापरीषहमधिकृत्याह - सदा दत्तेसणा दुक्खा, जायणा दुप्पणोल्लिया (6) यतीन सदा सर्वदा दन्तशोधनाद्यपि परेण दत्तमेषणीय मुत्पादा घेषणादोषरहितमुपभोक्तव्यमित्यतः क्षुधादिवेदनातीनां यावज्जीव परदत्तषणादुखं भवति। अपिचेयं याञ्चापरीषहोऽल्पसत्त्वैर्दुःखेन प्रणोद्यते त्यज्यते। तथा चोक्तम्"डिज्झाइ मुहलावण्णं, वाया घोलेई कंठमज्झम्मि। कढ कह कहेई हिययं, देहि त्ति परं भणतस्स // 1 // गति भ्रंशो मुखे दैन्यं, ग्राास्वेदो विवर्णता। मरणे यानि चिह्नानि, तानि चिन्हानि याचके / / 2 / / " इत्यादि। एवंदुस्त्यजं याञ्चापरीषह परित्यज्य गताऽभिमाना महासत्त्या ज्ञानाद्यभिवृद्धये महापुरुषसेवितंपन्थानमनुव्रजन्तीति। सूत्र०१ श्रु०१ अ०१ उ०॥ जायणी स्त्री०(याचनी) याच्यतेऽनयेति याचनी। भाषाभेदे, स्था०४ ठा० 1 उ०। याचन। कस्यापि वस्तुविशेषस्य देहीति मार्गणरूपे भाषाभेदे, प्रज्ञा०११ पद। भला दश०। संथा०। जायतेय पुं० (जाततेजस्) अग्नौ, "जायतेयं न इच्छति' दश०६ अ० "जायतेयं समारम्भ, बहुओ रुभिया जणा। अंतोधूमेण मारेइ, महामोहं पकुव्वइ स०३० सम० जायथाम त्रि० (जातस्थामन्) उत्पन्नयले, "वसभो इव जायथामे" गौरिवोत्पन्नबलः। स्था०६ ठा०। जायपक्ख पुं० (जातपक्ष) जाततन्तुरूहे, "जायपक्खा जहा हंसा' उत्त०२३ अ०॥ जायपुंखाइपुं० (जातपुख्याति) उत्पन्नगुणपुरूषविवेक प्रख्यातो, तत्पर जातपुख्याते, ठा० 1 ठा जायफल न० (जातफल) पुत्रारूपे फले, "जायफले समुप्पण्णे" जातः पुत्राः स एव फलं गृहस्थानां तथाहि पुरूषाणां कामभोगः फलम् तेषामपि प्रधानकार्य पुत्रजन्मेति। सूत्रा०१ श्रु०४ अ०२ उ०) जायमजायकप्प पुं० (जाताऽजातकल्प) कल्पभेदे, (पं० प्रा०) जातमजावो अहुणा, दोण्ह वि एते समं तु वचंति। जातं णिप्पण्णंति य, एगढ़ होति णायव्वं। जातमजातं करणं, जाते करणे गती तिहा ठिण्णा। अजाए करणम्मि तु अ-ण्णतरिं तं गती जाइ। जातं खलु णिप्पण्णं, सुत्तेण ऽत्थेण तदुभयेएणं च। चरणेण य संजुत्तं, वतिरित्तं होति य अजातं। जातकरणेण ठिण्णा, नरगतिरिक्खा गती उदोण्णि भवे। अहवा वि तिहा ठिन्ना, नरगतिरिक्खा मणुस्सगती। दो वेसु वि तिहि गती, ठिण्णा वेमाणिएसु उवउत्ती। चउसु विगतीसु गच्छति, अण्णतरि अजातकरणेणं। एसो जातमजाते, कप्पो अभिहितो श्याणिं तु / पं०भा०। इयाणिं जायमजायकप्पं समं च वयंति। जातो निष्पन्न इत्यर्थः। अहवाजायकप्पो संविगीयत्थाणं, इथरेसिं संविग्गासंविग्गाणं, अगीयत्थाणं अजायकप्पो। जइजायकरण जायकप्पो असद्धृतमजातमित्यनान्तरम् अजातकरणम जातकल्पः जायकरणे विदो नरगतिरिक्खजाणी य गईओ छिन्नाओ, अजायकरणे चउसु वि गईसु अन्नयरि गई गच्छइ। जायमजायकरणा। पं० चूना जायमजायपारिट्ठावणिया स्त्री० (जाताजातपारिष्ठापनिका) द्वि० वा जाताजातपारिष्ठापनिकयोः (ग०) जाताजातस्वरूपं यथा - "आहारम्मि उ जाया, सा दुविहा होइ आणुपुव्वीए। जाया चेव सुविहिया, नायव्वा तह अजाया य॥१॥ आहाकम्मे य तहा, लोभविलआभिओगिए गहिए।