________________ जायमजायपारिट्ठावणिथा 1454 - अभिधानराजेन्द्रः - भाग 4 जाया एएण होइ जायं, वोच्छं से विही इवोरिसरणं / / " जायरूवे जंच प्रवालगवत् जानंतं जायरूवं भण्णति नि० चू० 130) आधाकर्मणि च तथा लोभाद् गृहीते, विषकृते गृहीते, मक्षिकादि विपस्या रूप्ये च, "हिरणं जायरूव च, मणसा विण चिंतए" जातरूपं रूप्यम् / जाते. आभियोगिके वशीकरणादिमन्त्राऽभिसंस्कृते, ततोऽन्यथात्वाद- उत्त० 35 अग लिङ्ग तो ज्ञाते सति एतेनाधाकर्मादिदोषेण जाता स्यात्। (से) तस्य जायरूवकंभ न०(जातरूपकाण्ड) रत्नप्रभायाः पृथिव्याः वोडशसु विधिना व्युत्सर्जनं वक्ष्ये // 2 // काण्डेषु त्रयोदशे काण्डे, स्था० 10 ठा०। "एगंतमणावाए, अचित्ते थंडिले गुरूवइटे। जायव पु० (यादव) यदोरपत्यम्। यदु-अण। यदुवंशजे, "पज्जुण्णपईववारेण अक्कमित्ता, तिट्टाणं सावणं कुजा // 3 // " संवअणिरूद्धणिसढउसुयसारणगयसुमुहदुम्मुहाईणं जायवाणं"। श्रीन वारान् श्रावणं कुर्यात्, अमुकदोषादिदं त्यज्यते इति | प्रद्युम्रप्रतीपशाम्बानिरूद्धनिषधोल्मुक सारणगज-सुमुखदुर्मुखादीना निरूच्चरेत् // 3 // यदोरपत्यानाम्। प्रश्न० 4 आश्र० द्वार। "भायरिए य गिलाणे, पाहुणए दुल्लभे सहस लाभे। जायवेय पुं० (जातवेदस) जातान् प्राणिनः विन्दते जठरानलत्वेन। 'विट्ट एसा उ खलु अजाया. वोच्छसि विहीइ वोसिरणं // 4 // " लाभ। असुन्। वहौ, "जायवेयं पाएहिं हणाह जे भिक्खु अवमन्नह" आचार्याद्यर्थ तथा दुर्लभे विशिष्ट द्रव्ये सति सहसा च तल्लाभे जाते जातवेदसमनिमा उत्त०२२ अ०। चित्रकक्षेचा वाच०। सति इत्यादि। हेतोरधिकग्रहणं स्यात्। एषा अजातपारिष्ठापनिका // 3 // | जायसंसय त्रि० (जातसंशय) जातः संशयो यस्य स जात संशयः "एगतमणावाए, अचित्थंडिले गुरूवइटे। उत्पन्नसंशये, सू०प्र०१ पाहु०। औ०। ज्ञा० चं० प्र०। जंगा राम आलोए तिण्णि पुंजा, तिवाणं सावणं कुजा / / 5 // " जायसढ त्रि०(जातश्राद्ध) जाता प्रवृत्ता श्रद्धा इच्छा विशेषो यस्यासी आलोके प्रकाशेशुद्धाहारस्यत्रीन् पुञ्जान् कुर्यात्, आधाकर्मादि जातश्राद्धः। प्रवृत्तेच्छाविशेषे, ज्ञा०१ श्रु०१ अ०। चं० प्र०। सू० प्र०) मूलगुणदुष्ट एकः। उत्तरगुणदुष्टे तुद्वौ, इति विशेषः। पूर्ववत् त्रि:- श्रावणं राग जं०ा नि० औ01 कुर्यात् एवमुपकरणविषयेऽपि जाताजाते पारिष्टापनिकंज्ञेय इति। ग०२ जाया स्वी० (यात्रा) या-ट्रना जिगीषया राज्ञा गमने, गमनमात्रे, अधिo देवोद्देशेनोत्सवभेदे, रथयात्रादौ चा वाचला निहि च।''भारस्स जाता जायमजायाहार पुं० (जाताऽजाताधार) आवश्यकपारिष्ठा / मुणि भुंजएजा यात्रार्थं पञ्चमहाव्रत भारनिर्वाहणार्थम्। सूत्रा० 1 श्रुक पनिकानिर्युक्तयुक्तजाताख्यपारिष्ठापनिकाविधिज्ञ, (ग०) "जायम 7 अ० भ० जायाहारे' (जायमजायाहारे ति) मकारस्यालाक्षणि कत्वात् *जाया स्त्रीला जन-यका भार्यायाम, (भ०)। स्त्रीत्वेन जायाम्बयोः। जाताधारः। आवश्यकपारिष्ठापनिकानिर्युक्तजीताख्य पारिष्ठानिका- कान्ताजनन्योः प्रति० भ०॥ विधिज्ञ इत्यर्थःनि०२ अधि० समणोवासगस्स णं भंते! सामाइयकमस्स समणोवासए जाताजाताहार पुं०1 "कृताकृताहारे (ग०) "जायमजायाहारे' अत्थमाणस्स केइ जायं चरेज्जा / स णं भंते! किं जायं चरइ, (जायमजायाहारे त्ति) मकारस्यालाक्षणिकत्वात्। जातः संपन्नोऽजा- अजायं चरइ?। गोयमा! जायं चरइ, नो अजायं चरइ। तस्सणं तश्चासंपन्न आहारो यस्यासौ जाताहारः। कदाचित् कृताहार: भंते! तेहिं सीलव्वयगुणवेरमणपचक्खाणपोसहोववासेहिंसा कदाचिदकृता हार इत्यर्थः। तत्रशुद्धे लब्धे जाताहारः। अलब्धे, अशुद्धे जाया अजाया भवई?। हंता भवइ। से केणं खाइयं अटेणं भंते! वा लब्धे, अजाताहारः। उक्तं च - "अलब्धतपसो बुद्धिलब्धे देहस्य एवं वुचइ-जायं चरइ, नो अजायं चरइ? गोयमा! तस्स णं एवं धारणेति"ग०२ अधिo भवइनो मे माया, णो मे पिया, नो मे भाया, णो मे भइणी, नो *यात्रामात्राहार पुंगा यात्रााये मात्रयाऽऽहारो यस्या- सौ यात्राहारः। मे भजा, नो मे पुत्ता, नो मे धूया, नो मे सुण्हा, पेजबंधणे पुण संयमस्वाध्यायादिनिहाय मात्रयाऽऽहारं कुर्वति, "जायमजायाहारे'' से अव्वोच्छिण्णे भवइ, से तेणटेणं गोयमा! जाव नो अजायं अथवा-यात्रायै मात्रायाऽऽहारो यस्यासौ यात्राहारः। आर्षत्वात् चेत्थं चरइ। सिद्धिः। तत्र यात्रा संयमस्वाध्याय रूपा, मात्रा तु तदर्थमेव पुरूषस्त्री- (केइ जायं चरेत्ति) कश्चिदुपपत्तिरित्यर्थः। जायां भार्या चरेत सवेत षण्ढानां क्रमेण द्वात्रिंशदष्टा विंशतिचतुर्विशति कवलप्रमाणाहारि- (सुण्ह ति) स्नुषा पुत्रभार्या (पेजबंधणे त्ति) प्रेमैव प्रीतिरेव बन्धनं तत्पुनः मध्यादेकद्धियादि कवलेनाहारग्रहणमिति / ग०२ अधिक। 'से' तस्य श्राद्धस्य अव्यवच्छिन्न भवति। अनुमतेरप्रत्याख्यातत्वात्। जायमक पुं० (जातमक्) जन्मतो मूके, विपा० 1 श्रु०१ अ०। प्रेमानुबन्धस्य चानुमतिरूप त्वादिति। भ०८ श०५ उ०। चमरस्याजायरूवन० (जातरूप) जातं रुपमस्य प्रशस्तवर्ण , वाचा सुवर्णे, राधा सुरेन्द्रस्य स्वनामख्यातायां बाह्यायां पर्षदि, स्था०३ठा०२ उ०'बाहि प्रश्न। ज्ञा०ा स्थान जातं लब्धं रूपं स्वरूप रागदिकुद्रव्यविरहादु येन जाया" जी०३ प्रतिक स तथा स्था०६ ठा०। सुवर्णविशेषे, राधा जंगा "जायरूवमईओ | *जाता स्वी०। प्रकृतिमहत्ववर्जितत्वेनास्थानाकोपादीनां जातत्वाओहाडणीओ" जातरूपं सुवर्णविशेषः। जी०३ प्रति० "अहवा-- | आता / चमरादिदेवेन्द्राणां बाह्यपर्षदि, भ०१२०१ उ०