________________ जाय १४५२-अभिधानराजेन्द्रः - भाग 4 जायणापरीसह 'जाय' सद्दो प्रकारवाची। नि० चू०१६ उ०। आ० म०। बृ०ा उत्पन्ने, त्रि० स्था०६ ठा०। सूत्रा। उत्ता बृor 'कारणजाए' जाते समुत्पन्ने दर्श० 4 तत्व / “एत्थ पाणा अणुप्पसूया एत्थ पाणा जाया' नानादेशजविनेयानुग्रहार्थमकार्थिकान्येवैतानि। आचा०२ श्रु०१ अ० 8 उ०। प्रवृत्ते, रा०। औ०। विद्यमाने च / विशे०। पुत्रो, पुं०। सरपायं च जायाए'' सूत्र 1 श्रु० 4 अ०२ उ०। "जाए फले समुपण्णे'' सूत्रा०१ श्रु० 4 अ०२ उ०ा "धण्णो सिणं तुम जाया (जायत्ति) हे पुत्र! भ०६ श० 33 उ०। बृ०। जातस्य निक्षेपः षड्डिधः तथा चाचाराङ्गनियुक्ती...............,जाए छकं च होईणायव्वं / जातशब्दस्य तुं षटकनिक्षेपोऽयं ज्ञातव्यो नामस्थापनाद्रव्य क्षेत्राकालभावरूपः तत्रा नामस्थापने क्षुण्णे, द्रव्यजातं तु नो आगमतो व्यतिरिक्तम्। नियुक्तिगाथाकारो गाथापश्चार्द्धन दर्शयतिउप्पत्तीए तह पन्ज - वंतरे जायं गहणे वि।।१।। तचतुर्विधम्-उत्पत्तिजातम्, पर्यवजातम्, अन्तरजातम्, ग्रहणजातम्। तत्रोत्पत्तिजातं नाम-यानि द्रव्याणि भावावर्गणान्त :- पाती नि काययोगगृहीतानि वागयोगेन निसृष्टानि भावात्वे नोत्पद्यन्ते तदुत्पत्तिजातम्, यद् द्रव्यं भावात्वेनोत्पन्न-मित्यर्थः। पर्यवजातं तैरेव वाग्रिसृष्टभावाद्रव्यैः यानि विश्रेणिस्थानि भावावर्गणान्तर्गतानिसृष्टद्रव्यपरघातेन भावापर्यायत्वेनोत्पद्यन्ते तानिद्रव्याणि पर्यवजातमित्युच्यते। यानित्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिति तानि भावापरिणाम भजन्ते तान्यन्तरजातमित्युच्यते। यानि पुनद्रव्याणि समश्रेणिविश्रेणिस्थानि भाषात्वेन परिणतानिऊर्णशन्कुलीविवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि द्रव्यतः। क्षेत्रतोऽसंख्येयप्रदेशावगाढानि कालत एकद्रयादि यावदसंख्येयसमयस्थितिकानि भावतो वर्णगन्धरसस्पर्शवन्ति तानि चैवंभूताग्रहणजातमित्युच्यते। उक्तं द्रव्यजातम्। क्षेत्रादिजातं तु स्पष्टत्वान्नियुक्तिकारेण नोक्तम्। तत्रौवंभूतं यस्मिन् क्षेत्रे भाषाजातं व्यावर्ण्यते यावन्मात्रं वा क्षत्रां स्पृशति तत् क्षेत्रजातमा एवं कालजातमपि। भावजातं तु तान्येवोत्पत्ति पर्यवान्तरग्रहणद्रव्याणि श्रोतरि यदाशब्दोऽयमिति बुद्धिमुत्पादयन्तीति। आचा०२ श्रु० 4 अ० 1 उ०। गमनक्रियायाम, आचा० 1 श्रु०५ अ० 4 उ० गते, त्रि०ा सूत्र०१ श्रु० 3 अ०१ उ०। प्राप्ते च। "असुद्धे सिया जाए न दूसएजा'' सूत्रा०१ श्रु० १०अ०। जायंत त्रि० (याचमान) याचनं कुर्वति, "जायंता पाणिय'' याचमानः पानीयम्। प्रश्न०३ आश्र० द्वार। जायअंधारूवग पु० (जातान्धरूपक)जातमुत्पन्नमन्ध कनयनयोरादित एवानिष्पत्तेः कुत्सितमङ्गरूपं यस्यासौ। जातान्धरूपके, विपा०१ श्रु० १अ० जायकप्पपुं० (जातकल्प) कल्पभेदे, जाता निष्पन्नाः श्रुत संपदुपेततया लब्धात्मलाभाः साधवस्तदव्यतिरेकात्कल्पोऽपि जात उच्यते। ध०३ अधि०। पञ्चा जायकम्म न० (जातकर्मन्) जातस्य कर्म / मन्त्रवत्सर्पिष्प्राश नादि / संस्कारभेदे, वाचा नालच्छेदादिके प्रसवकर्मणि च / “पढमे दिवसे जायकम्मं करेंति' जातकर्म प्रसवकर्म नालच्छेदननिखननादिकम्। ज्ञा० | 1 श्रु० 1 अ० "णिवत्ते असुइं जायकम्मकरणे" जातकर्मणा प्रसवव्यापाराणां करणं विधानम्। तस्मिन्, स्था० 6 ठा०। औ०। जायकोऊहल त्रि० (जातकुतूहल) जातं कुतूहलं यस्य स जातकुतूहलः। जातौत्सुक्ये, रा०ा सू० प्र०। जायग न० (जातक) जातस्य हितम्-कन्। जातस्य शुभाशुभ निर्णायके बृहज्जातकादौ ग्रन्थे, जातकर्मरूपे संस्कारभेदे चा वाच०। *जायक न०। जयति गन्धान्तरं जि–णवुल। पीतवर्णे सुगन्धि काठे, वाचन *याचक त्रि०। याच-णवुल। याञ्चाकारके, वाचा देवैर्भगवत्स कथादी (सकथा जानुः) गृहीते सति श्रावका देवानतिशय भक्तया याचितवन्तः देवा अपि तेषां प्रचुरत्वान्महता योन याचनाऽभिहता आहुः- "अहो याचकाः" इति। तत एव याचका रूढाः। आ० म०प्र०। "ते च सढा अग्गिसकदधादीणि जायंति ताहे देवेहि भणित-इमे के रिसस, "जायगा" ततो जायगसहो जातो। ताहे अग्गिं घेत्तुं तेसएसुसएसु गेहेसु ठवें ति।" आ० चु० 1 अ *याजक पुं०। याजयति - यज्-णिच् - णवुल। धनादिलाभाय परार्थ यज्ञकर्तरि, ऋत्त्विगादौ, वाचा "सो तत्थ एव पडिसिद्धो, जायगेण महामुणी" याजकेन यज्ञकारकेण। उत्त०२६ अ०॥ जायण न० (याचन) याच-ल्युट्ा याञ्चायाम्, वाचा पञ्चा० प्रार्थने, प्रव०६६ द्वारा मार्गणे च / आव० 4 अ० यात्रन न०। कदर्थने, प्रश्न०२ आश्रद्वार। जायणजीवण त्रि० (याचनजीवन) याचनेन जीवनं प्राणधार णसस्येति याचनजीविनः। आर्षत्वदिकारः। उत्त० 12 अ० *याचनजीविन् त्रि०ा याचनेन जीवनशीले च। "जाणाहि मेजा यणजीविणोति" उत्त०१२ अ०॥ जायणा स्त्री० (याञ्चा) याच् -- नङ्। प्रार्थनायाम, वाच०ज्ञा०। उत्त०/ मार्गणे चा आव० 4 अ०॥ यातनास्त्री०। चुरा० यत्-युच्। तीव्रवेदनायाम्, वाचा कदर्थन नायाम्, प्रश्न० 1 आश्र० द्वार। दण्डो निग्रहो यातना विनाश इति पर्यायाः आव० 6 अ० "जायणा करणसयाणि'' कदर्थनहेतु शतानि। प्रश्न 3 आश्र० द्वारा जायणापरीसह पुं० (याञ्चापरीषह) याचनं याञ्चा प्राथनेत्यर्थः। सैव परीषहो याञ्चापरीषहः। प्रव०६ द्वारा उत्तका परीषहभेदे, (आव०) भिक्षोहिं वस्त्रपात्रान्नपानप्रतिश्रयादिपरतो लब्धव्यं सर्वमेव शालीनतया च न याचा प्रत्याद्धियते। साधुना तु प्रागल्भ्यभाजा सा जाते कार्य स्वधर्मकाय परिपालनाय याचनमश्वयं कार्य मित्येवमनुतिष्टता याञ्चापरीषहविजयः कृतो भवति / आव० 4 अ० प्रव०। पं० सं० आ० चू० याञ्चापरीषहमाह - दुक्करं खलु भो निचं, अणगारस्स भिक्खुणो। सव्वं सेजाइ त होइ, णत्थि किंचि अजाइतं // 28|| गोयरगपविट्टस्स, पाणी णो सुप्पभारए। सेओ आगारवासो त्ति, इइ भिक्खू न चिंतए|२६||