________________ देवय 2624 - अभिधानराजेन्द्रः - भाग 4 देववंदणविहि स्त्र देवय-न०(दैवत) देवतैव दैवतम्। स्था०३ ठा० 1 उ०ा देवे, ज्ञा० 1 श्रु० / देवरायकुंजरवरप्पमाण-पुं०(देवराजकुञ्जरवरप्रमाण) स्वराजा १अादशा० / भ०। औ०। आव०। ओघा आ०म०ा परमदेवतायां च। देवेन्द्ररतस्य कुञ्जरो हस्ती तद्वद् वरं शास्त्रोक्तं प्रमाण देहमान यस्य स चं०प्र०१८ पाहु। तथा / देवराजहस्तिशरीरप्रमाणसदृश प्रमाणशरीरे, कल्प० अधिक देवया- स्त्री०(देवता) रागाऽऽदिदोषरहिते, (विशे०) जिननायके, २क्षण। धर्माऽऽचार्य , पञ्चा० 1 विव०। प्रति०। इन्द्राऽऽदिदेवेषु, प्रतिमा स्था०। देवल-पुं०(देवल) मुनिभेदे, व्यासशिष्ये,धौम्यस्य ज्येष्ठभ्रातनि देवान ओघा जीविकाथ लाति लावः / देवोपजीविनि, स्वार्थ कन् / वाथे, देवयाणाम-न०(देवतानामन्) देवताऽभिधायके नामनि, अनु०। "देवकोषोपजीवी च, नाम्ना देवलको भवेत् ।"इत्युक्ते विप्रे. वाचा से किं तं देवयाणामे? देवयाणामे अणेगविहे पण्णते। तं जहा--- | अग्गिदेवताहिं जाए अग्गिए अग्गिदिण्णे अग्गिसम्मे अग्गिधम्मे | देवलासुय-पुं०(देवलासुत) उज्जयिनीनृपे, आ०कला आ०चल। अग्गिदेवे अग्गिदासे अग्गिसेणे अग्गिरक्खिए। एवं सव्वनखत्त- देवलोग-jo(देवलोक) देवानामिन्द्रादीनां लोकः स्थानम् / नूत्र०१ देवतानामा माणिअव्वा। श्रु०२ अ०३ उ०। सौधर्माऽऽदिषु द्वादशसुलोकेपु. सूत्र०१ श्रु०५ अ०१ ___ एत्थ पि संगहणीगाहाओ उ०। भला "अग्गि पयावइ सोमे, रुद्दो अदिति विहस्राई सप्पे। कइविहा णं भंते ! देवलोगा पण्णत्ता? गोयमा ! चउविहा पिति भग अज्जम राविआ, तट्ठा वाऊ अइदंग्गी / / 1 / / देवलोगापण्णता।तं जहा--भवणवासी, वाणमंतरा, जोइसिया, मित्तलो इंदो निरती, आओ विस्सो अबंभ विण्हू अ। वेमाणिया। मेएणं भवणवासी दसविहा, वाणमतरा अट्ठविहा, वसु वरुण अय विवडि, पूसा अग्गी जमे चेव / / 2 / / " जाइसिया पंचविहा, वेमाणिया दुविहा। भ०५ श०६ उ01 से तं देवतानामे। देवलोके मिथ्यात्विदेवदेवीनां क आचार इति प्रश्ने, उत्तरम् -- यथः (से किं तं देवयाणामे इत्यादि) अग्निदेवतासु जातः- अग्निकः ! सम्यकदृशां सिद्धाऽऽयतनेषु जिनार्चनाऽऽदिप्रवृत्तिरूप आचारस्तथा एवमरिनदत्तादीन्यपि। नक्षत्रदेवतानां संग्रहार्थमग्नीत्यादिगाथाद्यं, तत्र मिथ्यादृशां तत्रैव वर्तमाननागाऽऽदिप्रतिमापूजना-ऽऽदिरूपः र भाव्यते कृत्तिकानक्षत्रस्याधिष्ठाता अग्निः, रोहिण्याः प्रजापतिः, एवं मृगशिरः इति / 66 प्र० सेन०२ उल्ला०। क्रमेण-सोमी रुद्रोऽदितिः बृहस्पतिः सर्पः पितृ भगः,अर्यमा सविता त्वष्टा / देवलो गगमण-न० (देवलोक गमन) सुकुलप्रत्यागतो. सः वायुः इन्द्राग्नी मित्रः, इन्द्रः, निर्ऋतिः, अम्भः, विश्वः ब्रह्मा, विष्णुः, 7 अङ्ग वसुः, वरुणः, अजः, विवर्द्धिः / अस्य स्थानेऽन्यत्र अहिर्बुधनः पट्यते। | देवलोगसमाण-त्रि०(देवलोकसमान) देवलोकसदृशे, दश० १चू०। पूपाः, अग्निः / यमश्चैवेति / (से तं देवतानामे) अनु०। देवलोय-पुं०(देवलोक) 'देवलोग' शब्दार्थ सूत्र०१ श्रु०२ अ० 330 देवयाणिओग-पुं०(देवतानियोग) देवताद्देशे, पञ्चा०१६ विदा देवलोयगमण-न०(देवलोकगमन) देवलोगगमण' शब्दार्थे, स०.७ अङ्ग। देवयापाणिहाण-न०(देवताप्रणिधान) सर्वक्रियाणां फलनिरपेक्ष देवलोयसमाण-त्रि०(देवलोकसमान) 'देवलोगसमाण' शब्दार्थ, दशल तयेश्वरसमर्पणक्षणे ईश्वरप्रणिधाने द्वा० २२द्वा०। १चू० देवयामिओग-पुं०(देवताभियोग) देवपरतन्त्रतायाम, उपा० २अ०। / देववंदणविहि-स्त्री०(देववन्दनविधि) देवस्तवनविधौ, ध०० (अस्य देवयाहिमुत्ति-स्त्री०(देवताधिमुक्ति) बुद्धकपिलाऽऽदिदेवता विशेषभक्ती, व्याख्या 'वंदन' शब्दे) विंशतिस्थानाऽऽदिषु देववन्दनं मुखवस्त्रिका विना ध०१ अधि। घटते। न वेति प्रश्ने, उत्तरम्-मुख्यवृत्त्या मुखवरिखकां विना देववन्दन देवर-पुं०(देवर) 'देअर' शब्दार्थे, प्रा०१ पाद। न घटते / 203 प्र०ा सेन०३ उल्ला०ा पदगणनमेकवारदेववन्दनं व देवरण-न०(देवारण्य) देवानामरण्यमिव बलाद्भयेन नाशनत्वाद्यः स विस्मृतं द्वितीयदिने पारणातः प्राक् तत्करोति यदि तदा शुद्धथति, न देवारण्यमिति / तमस्काये, स्था०४ ठा०२ उ०/ वेति प्रश्ने, उत्तरम्-प्रथमदिने विस्मृतपदगण न एकशो देववन्दनं वा देवरमण-न०(देवरमण) सौभाजन्या नगाः बहिरुत्तर पश्चिमायां दिशि द्वितीयदिने पारणकरणादागवधिपूादि महत्कारणं विना न स्थिते स्वनामख्याते उद्याने, विपा०१ श्रु०४ अ०। शुद्ध्यति, क्रियमाणं तु दृश्यत इति श्राद्धाना, यतीनां तु तन्नियम' देवराय-पुं०(देवराज) देवेषु कान्त्यादिगुणैः राजमाने, कल्प०१ अधिक ज्ञातो नास्तीति / 306 प्र०। सेन०३ उल्ला०ा तथा श्रीवीरहीरसूरीण १क्षण / उपा०। इन्द्रे, आव०४ अ० कोशलाविषये कस्मिंश्चिद् ग्रामे प्रतिमाऽग्रे यो देवान् वन्दते, सवा-सक्षेपं कृत्वा, अन्यथा वेति प्रश्ने, स्थिते स्वनामख्याते कुटुम्बिनि परमश्रावके, पिं०। उत्तरम्- श्रीगुरुप्रतिमाग्रे देवा वन्दितान शुद्धयन्ति, यदि च तीर्थकृत्प्रतिमा *देवराट-पुं०। देवेन्द्रे, "देवीभिरिव देवराट् / " आ०क०। चाले खिता भवति पट्टाऽऽदौ, तदा तदने वासक्षेपं कृत्वा दवा व