________________ देववंदणविहि 2625 - अभिधानराजेन्द्रः - भाग 4 देवसूरि न्दिताः शुद्धयन्तीति ।१५४प्र०ा रोन० 1 उल्ला०। पौषधिके त्रिसन्ध्यं गालाऽऽदिसूत्राणि तथैव, नवरं देवोदकरय समुदाय विजयद्वार विस्तरेण देवा वन्द्यन्ते, तदक्षराणि क्क सन्ति, मध्याह्न देववन्दना तु देवोदकसमुद्रपूर्वार्द्धपर्यन्ते नाम द्वीपपूर्वार्द्ध पश्चिमदिशि, अत्रेति वक्तव्यम-- सामाचारीपौषधविधिकरणाऽऽदिषु दृश्यते इति प्रश्ने, उत्तरम्- यद्यपि नानी विजयद्वारस्य पश्चिमदिशि देवं समुद्र तिर्यगसंख्येयानि पौषधिकश्राद्धानां सामाचार्यादिषु मध्याह्न एव वन्दनं दृश्यते. तथापि योजन शतसहसागि अवगाह्य वक्तव्या ! एवं वैजयन्तजयन्तापराजित"पडियम ओ गिहिणो विहु, सगवेला पंव वेल इअरस्सा पूआसु तिसंहासु द्वारवक्तव्यताऽपि भावनीया, नामान्वर्थाचिन्तायामपि देववरदेवमहावरी अ.होइ तिवेला जहन्नेण'' // 1 / / इत्याद्यक्षरवशात्रिकालपूजारथा- देवा, शेषतर्थव यथा ददो द्वीपः। जी०३ प्रति०। नीयत्वेन परम्परागतत्वेन च त्रिकालं देववन्दनं युक्तिमदेवेति। 26 प्र० देवसम्मण-पुं०(देवशर्मन) काम्पिल्यनगरासन्ने करिमंश्चिद्ग्रामे स्थिते सेन०२ उल्ला। गौतमप्रतिबोधिते (20) स्वनामख्याते ब्राह्मणे उत्त० 13 अ०। आ०चू०। देववर-पुं०(देववर) देवसमुद्रे, स्वनाभख्याते देवे, सृ०प्र० 16 पाहु०। कल्प०। आ०म०। जम्बूद्वीपे ऐरवते वर्षे अस्यामेवोत्सपिण्यां जाते चं०प्र० / जी०। देवसेनापरनामके स्वनामख्याते एकादशे तीर्थकरे, स०। देववायग-पं०(देववाचक) नन्द्यध्ययनकर्तरि दूष्यगणिशिष्ये स्तनाम देवसयणिज्ज-न०(देवशयनीय) देवशय्यायाम. जी. ख्याते अचार्य , ना तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं देवसयणिज्जे देवविग्गहगइ-स्त्री०(देवविग्रहगति) देवानां नाकिनां विग्रहान क्षेत्र पण्णत्ते, तस्स णं देवसयणिजस्स अयमेतारूवे वण्णावासे विभागानतिक्रम्य गतिर्गमनं देवविग्रहगतिः / स्थितिनिवृत्तिलक्षणाया पण्णत्ते / तं जहा- नाणामणिमया पेढीपादा सोवणिया पादा मृजुवक्ररूपायां विहायोगतिकाऽऽपाद्याया वा गती, स्था० १०ठा०। नाणामणिमया पायसीया जंबूणदमयातिं गत्ताई वइरामया संधी देववूह-पुं०(देवव्यूह) देवानां व्यूहः सा ग्रामिकट्यूह इव यो नानामणिमए वेजे रयतामया तूली लोहियक्खमया विव्वोयणा तवणिज्जमई गंडोवहाणिया, सेणं देवसयणिजे सालिंगणवट्टिए दुरधिगमत्वात्स देवव्यूहः / सागराऽऽदौ, स्था० 4 ठा०२ उ०। भ०। दुहओ विब्बोयणे दुहओ उण्णए मज्झणए गंभीरे गंगापुलिणदेवसइ-स्त्री०(देवस्मृति) 'नमो बीअरायाणं सव्वण्णूण तेलोक्कपूइआणं वालुउद्दालसालिसए उवचितखो मदुगुलपट्टपडित्थयणे जहडिअवत्थुवाईणं / '' इत्यादिरूपे जिनस्मरणे, ध०२ अधि०। सुविरइरयत्ताणे रत्तंसुयसंबुडे सुरम्भे आईणगरुत्तवूरणवणीयदेवसंघ-पुं०(देवसङ्घ) देवरामुदाये, औग तूलफा-समउए पासातीए। जी०३ प्रति०। देवसंसारविउस्सग्ग-पुं०(देवसंसारव्युत्सर्ग) संसारव्युत्सर्गभेदे, औला देवसिअ-त्रि०(देवसिक) दिवसेन निवृत्तो दिवसपरिणामो वा दैवासिकः / देवसक्खिय-वि०(देवसाक्षिक) देवताः साक्षिणो यत्र तद्देवसाक्षिकम्। दिवसभवे, आव४ अ०॥ धo। प्रव०। आ०म०। आ०चू। स्त्रियां डीप् / देवसाक्षिगति प्रत्याख्यानाऽऽदौ, पा०1 दिवसे भवा दैवसिकी। दिवसभवायाम, औ०। प्रतिक्रमणभेदे, देवसण्णत्ति-स्त्री०(देवसंज्ञप्ति) देवसंज्ञप्तेर्देवप्रतिवाधना या सा तथा।। (तद्वक्तव्यता पडिक्कमण' शब्दे वक्ष्यते) प्रव्रज्याभेदे, स्था० 10 ठा०1 "उदायणसंबोही पभावाई देवस देवसीह-पुं०(देवसिंह) मथुरानगरस्थे स्वनामख्याते श्रमणोपासके, ण्णत्ती। पं०भा० ! पं०चून ती०६ कल्प। देवसण्णिवाय-पुं०(देवसन्निपात) देवानां भुवि समवतारे, “ति हि | देवसुंदर-पुं०(देवसुन्दर) सोमतिलकसूरिशिष्ये स्वनामख्याते सूरी, ठाणेहिं देवसन्निवाए सिया। तं जहा-अरहंतेहिं जायमाणे हिं अरहंतेहिं ग०४ अधि०। स च विक्रमसंवत् 1447 मितेतपागच्छे विद्यमान आसीत्, पव्वयमाणेहिं अरहंताणं णाणुप्पयमहिमासु. एवं देवुक्कलियादेवकहकहए। विक्रमसंवत्-१३६६ मितेऽस्य जन्म, विक्रमसंवत्-१४०४ मिते दीक्षा, " स्था०३ ठा०१ उ०। (अर्हतां परिनिर्वाणमहिमासु देवसन्निपातो विक्रमसंवत्-१४२० मिते सूरिपदं, ज्ञानसागरकुलमण्डनगुणरत्नसोम'लोगुजोय' शब्दे)देवानां सन्निपातः समागमो रमणीयत्वाद्यत्र स तथा। सुन्दराश्चेति शिष्यास्तस्याऽऽसन् / जै०इ०। देवसमागमोपेते शिलापट्टकाऽऽदौ, भ०२श०१उ०। देवसङ्घाते च। रा०) देवसुय-पुं०(देवश्रुत) जम्बूद्वीपे भारते वर्षे स्वनामख्याते षष्ठे भविष्यति देवसत्त-पुं०(देवशप्त) नपुंराकभेदे, ग०१ अधि० / पं० भा०। 'देवेहि जिने, प्रव०७ द्वार। तथा षष्ठ देवश्रुतजिनं वन्दे।" प्रव० 4 द्वार / ती०। सत्तो देवसत्तो।'' पं०चू०। देवसूरि-पुं०(देवसूरि) स्याद्वादरत्नाकर-(रत्ना०१परि०) जीवानुशासनदेवसमुद्द-पुं०(देवसमुद्र) स्वनामख्याते समुद्रे, "जत्थ देवोदे समुद्दे दो वृत्तिकारके, जीवा० 36 अधि०। एतस्य महात्मनः संक्षिप्तमितिवृत्तम-गुर्जरदेवा महड्डिया देववरा देवमहावरा / '' देवः समुद्रो वृत्तो बलया- देशमहाहतग्रामे देवनागगृहपतेर्जिनदेव्याभा-यां पूर्णचन्द्रस्वप्नसूचितः सुतो ऽऽकारसंस्थानसंस्थितो यावत् परिक्षिप्य तिष्ठति, अत्राऽपि समचक्र- जज्ञे, स्वप्नानुसारेण पूर्णचन्द्र इति नाम्ना प्रसिद्धिमगमत् / भृगुकच्छपु