________________ देवदीव 2623 - अभिधानराजेन्द्रः - भाग 4 देवमहावर योजनशतराहनाण्यवगाह्य अत्रान्तरे विजयस्य विजया नाम राजधानी प्रज्ञप्ता / सा च जम्बूद्वीपविजयद्वाराधिपतिविजयस्य देवस्येव वक्तव्या। एवं वैजयन्तजयन्तापराजितद्वारवक्तव्यताऽपि भावनीया, ज्योतिष्कवक्तव्यता सर्वाऽप्यसंख्येयतया वक्तव्या, नामान्वर्थचिन्तायामपि (दो देव त्ति) भद्रदेवमहाभद्री वक्तव्यौ। शेष सर्वमरुणदीपवत् (पुस्तके मुलपाठो नापलभ्यत / ) / जी०३ प्रति०४ उठा देवदूस-न०(देवदूष्य) जिनवरस्य स्कन्धे संयमग्रहणावसरे सुरपति र्यत्सुरदूष्यं मुञ्चति, तस्यावस्थानस्य मान प्रसाद्यमिति प्रश्रे, उत्तरम्दीक्षासमये देवेन्द्रमुक्तजिनवरस्कन्धस्थदेवदूष्यरयावस्थानकालनियममाश्रित्य सप्ततिशतस्थानकानुसारेण श्रीवीरस्य साधिक वर्ष थावच्छेषाणां च तीर्थकृता जावज्जीव देवदूष्यावस्थानकालमान श्रीवीरवदिति शेरामिति / 135 प्र०। रोन० १उल्ला०। देवदूसजुगल-म०(देवदूष्ययुगल) देववस्त्रयुग्मे, जी०३ प्रति० ४उ० देवदेव-पुं०(देवदेव) इन्द्रेषु, तीर्थकरेषु च / आ०चू० 5 अ०। देवदेवमहिय-पुं०(देवदेवाधिक) इन्द्रादप्यधिके तीर्थकराऽऽदौ, आ००५ अ०। *देवदेवमहित-पुं०। देवाधिदेवपूजिते जिने, आ०चू० 5 अ०॥ देवदोणी-स्त्री०(देवद्रोणी) स्थल्याम, "साधम्भियत्थलीरा।" नि० चू०१ उ०। देवपंचिंदियसंसारसमावन्नजीव-पुं०(देवपञ्चेन्द्रियसंसार समापन्नजीव) पञ्चेन्द्रियसंसारसमापन्नजीवभेदे, प्रज्ञा०१ पद। देवपडिक्खोभ-पुं०(देवप्रतिक्षोभ) तमःकाये, "देवपडिक्खोभेइ वा।" देवप्रतिक्षोभ इति वा, तत्क्षोभहेतुत्वात् / भ०६ 205 उ०। देवपरियारण-न०(देवपरिचारण) श्रीविजयराजगणिकृतप्रश्रस्तदुत्तरच यथा-शक्राऽऽदयो देवाः संभोगं कर्तुकामाः देवलोकविमाने देवीभिः पारिचाराणं कुर्वन्ति, विगानादन्यत्र वा तदाश्रित्य प्रसाद्यमिति प्रश्ने, उत्तरम्- शकाऽऽदयो देवा देवलोके स्वस्वसुधर्मसभायां देवीभिः सह परिचारणं न कुर्वन्ति, तत्र माणवकचैत्यस्तम्भसमुद्कस्थितजिनदंष्ट्राशातनामयादित्यभिप्रायः प्रज्ञप्तिदशमशतकपञ्चमोद्देशकेऽस्तीत्युपलक्षणत्वादन्यत्र सिद्धाऽऽयतनव्यतिरिक्तस्थाने परिचारणां कुर्वन्तीति संभाव्यते इति / 105 प्र०ा सेन०१ उल्ला०। देवपरिसा-स्त्री०(देवपरिषत्) देवपरिवारे, औ०। देवपव्वय-पुं०(देवपर्वत) जम्बूमन्दरपश्चिमस्थे सीतायाः महानद्या उत्तरकूलस्थे स्वनामख्याते वक्षस्कारपर्वते, स्था०४ ठा०२ उ०। जंग स्था०। पश्चिमवनखण्डवेदिकान्त्यविजयाभ्यां पूर्वस्थे स्वनामख्याते पर्वतयुगले च। 'दो देवपव्वया।" स्था०२ टा०३ उ०॥ देवपुत्थय-न०(देवपुस्तक) देवलोकपुस्तकेषु किंलिपीकृतमस्ति. | किमभिधानं तत् शास्वमिति प्रश्ने, उत्तरम्- देवलोकपुस्तकेषु लिपीकरणं तत्रत्यव्यवहारमाश्रित्य संभाव्यते, तदभिधानं तु कुत्रापि दृष्ट | नास्तीति। 73 प्र०। सेन०२ उल्ला०। देवपूयाइणाय-न०(देवपूजादिज्ञात) देवतार्चनप्रभृत्युदाहरणे, पक्षा०८ विव०। देवपूजारनात्रतश्य(?) तेणानन्तरं श्राद्ध्य आरत्युतारणमङ्गलप्रदीपाऽऽदिकृत्यं कुर्वन्ति, न वेति प्रश्ने, उत्तरम्तथाकरणेऽधुना प्रवृत्तिर्न दृश्यते, निषेधस्तु शास्त्रे दृष्टो नास्तीति क्वचिद्देशविशेष तत्कुर्वन्तीति। 164 प्र०। सेन० २उल्ला०। देवप्पहसूरि-पुं०(देवप्रभसूरि) स्वनामख्याते, आचार्य , दर्श०५ तत्त्व। स च विचारसारप्रकरणकृतः प्रद्युम्नसृरेगुरोः पद्मप्रभसूरेर्गुरुः। द्वितीयोऽपि मुनिचन्द्रसूरिशिष्यः ताराचन्द्रगुरुः, तेन च पाण्डवचरित्रमहाकाव्य मृगावतीचरित्रं चेति ग्रन्थी रचितौ / तृतीयोऽपि विक्रम संवत् 1264 वर्ष मुनिसुव्रतचरित्रकारकस्य पद्यप्रभसूरेर्गुरुरासीत्। जै०इ०। देवप्पिय-पुं०(देवप्रिय) वसन्तपुरे स्वनामख्याते श्रेष्ठिनि, ग०२ अधि०। (तत्कथा खुल्लक शब्दे तृतीयभागे 754 पृष्टे द्रष्टव्या) देवफलिक्खोभ-पुं०(देवपरिक्षोभ) तमस्काये, "देवपलिक्खोभेइ व त्ति।'' देवानां परिक्षोभहेतुत्वादिति / भ०६ श०५ उ०। स्था० देवफलिह-पुं०(देवपरिघ) देवानां परिघ इवार्गलेव दुर्लघ्यत्वा हेवपरिघ इति / भ०६श०५ उ० तमस्काये, भ०६ श०५ उ० स्था। देवभद्द-पुं०(देवभद्र) देवद्वीपस्थे स्वनामख्याते देवे, चं०प्र०२ पाहा सू०प्र० / चैत्रगच्छस्थे भुवनेन्द्रसूरिशिष्ये स्वनामख्याते गणिनि, वृ०। चैत्रगच्छमधिकृत्य"तत्र श्रीभुवनेन्द्रसूरिसुगुरुभूभूषणं भासुरज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणाभवत् (8) उत्पादाम्बुजमण्डन रामभवत् पक्षद्वयीशुद्धिमाजीरक्षीरसदृक्षदूषणगुणत्यागग्रहैवाऽऽदृतः। कालुष्यं च जडोद्भवं परिहरन् दूरेण सन्मानसस्थायी राजमरालवद्गणिवरः श्रीदेवभद्रप्रभुः / / 6 / / " वृ० 6 उ०। ध०र० / ग०। द्वितीयोऽप्येतन्नामा रुद्रपालीयगच्छस्थापकस्याभयदेवसूरेः शिष्यः प्रभानन्दसूरेर्गुरुः, स च विक्रमसंवत् 1266 मिते आसीत्। तृतीयश्व चन्द्रगच्छे भद्रेश्वरसूरिशिष्यः, स विक्रमसंवत् 1242 वर्षे आसीत्, यच्छिण्येण सिद्धिसेनेन प्रवचन-सारोद्धारटीका रचिता। चतुर्थश्च खरतरगच्छे प्रसन्नचन्द्राचार्यस्य शिष्यः विक्रमसंवत् 1168 वर्षे विद्यमान आसीत्, येन पार्श्वनाथ-चरित्रं संवेगरङ्गमाला वीरचरित्रं कथारत्नकोशश्चेत्यादयोऽनेके ग्रन्था रचिताः। पञ्चमश्च चन्द्रसूरेः शिष्यस्तत्कृतसङ् ग्रहिणीटीकाकृत। जै०इ०। देवमइ-स्त्री०(देवमति) स्वर्गिचातुर्ये , जं० 3 वक्षा देवमहाभद्द-पुं०(देवमहाभद्र) देवद्वीपस्थे स्वनामख्याते देवे, सू०प्र० 16 पाहु०। च०प्र० / जी०। देवमहावर-पुं०(देवमहावर) देवसमुद्रस्थे स्वनामख्याते देवे, सू०प्र० 16 पाहु०। चं०प्र०ा जी०