SearchBrowseAboutContactDonate
Page Preview
Page 1300
Loading...
Download File
Download File
Page Text
________________ देवनिमण 2622 - अभिधानराजेन्द्रः - भाग 4 देवदीव तदेवान्यकृतं ज्ञेयं, न च संपूर्णग्रन्थोऽपि, तत्र विप्रतिपत्तेरभावात्, ग्रन्थस्योमास्वातिवाचककृतत्वेन सुप्रतीतत्वादिति। 56 प्र०। सेन०१ उल्ला देवदव्व-न०(देवद्रव्य) चैत्यद्रव्ये, कर्म० 1 कर्मा ही०। जीवा०। जिनद्रव्यसाधारणप्रस्तावाऽऽविष्करणद्वारेण भक्षणरक्षणव ईनफलोपदर्शनाय गाथात्रयमाहजिणपवयणबुड्डिकर, पभावगं णाणदंसणगुणाणं। भक्खंतो जिणदव्वं, अणंतसंसारिओ होइ॥५८|| जिणपवयणवुड्डिकर, पभावगं णाणदंसणगुणाणं। रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ / / 5 / / जिणपवयणवुनिकर, पभावगं णाणदंसणगुणाणं / वडुंतो जिणदव्वं, तित्थयरत्तं लहइ जीवो // 60|| आसामक्षरार्थः सुगमः। भावार्थस्तुसमस्तोऽपि पूर्वकथानकादवरोयः। यथा-अनर्थचूलेनानेकशोऽनेकभवपरम्परासु महद्दुःखमनुभूतं, यथा च कश्चनर चिना जिनसाधारणद्रव्यं रक्षता वृद्धिमापादयताऽनेकमवेषु कल्याणमासाद्य तीर्थकृद् भूत्वा शान्तिपदमुपगतः / ततः सर्वथाऽस्मिन्नर्थे यत्नवद्विर्भाव्यमिति गाथात्रयार्थः / दर्श० 1 तत्त्व / दश० / देवद्रव्याधिकारे कथं श्राद्धैर्देवद्रव्यवृद्धि कर्तुं शक्यते, यदुक्तमागमे"भक्खंतो जिणदव्वं, अणतसंसारिओ भणिओ।" इति जानन्नप्यात्मव्यतिरिक्तानां यच्छस्तेषां संसारवृद्धि प्रति कारण भवति, न हि विष कस्यापि विकारकृन्न स्यात्सर्वेषामपायकृदेव स्याद ग्रन्थान्तरे आलोचनाधिकारे मूवकाऽऽदीनामपि दोषोत्पत्तिरुक्ताऽस्ति, तदत्रका वृद्धि प्रति रीतिरिति प्रश्रे, उत्तरम्- स्ववृत्त्या श्राद्धानां देवद्रव्यरय विनाशन एव दोषो, यथाकालमुचितव्याजदानपूर्वक ग्रहणे तु न भूयान् दोषः, समधिकव्याजदाने पुनर्दोषाभावोऽवसीयते, तेन तेषां यत्तद्वर्जन तन्निः शूकताऽऽदिदोषपरिहारार्थ ज्ञेयम् / किञ्च- श्रीजिनशासने देवद्रध्यस्य विनाशे दुर्लभा बोधिता, तद्रक्षाऽऽदिदेशनादानोपेक्षणऽऽदी साधोरपि भवदुःखं च शास्त्रे दर्शितम, ततस्तेन तदभिज्ञानं श्राद्धानां तस्या व्यापारणमेव यौक्तिकं मा कदाचित्प्रमादाऽऽदिना स्वल्पोऽपि तदुपभोगो भवस्थिति सुस्थानस्थापनप्रत्यहसाराऽऽदिकरणपुरस्सरं महानिधानव तत्परिपालेन च तेषामपि न कोऽपि दोषः, किंतु तीर्थकृन्नामकर्मनिबन्धनाऽऽदिहेतुभि एवेति, इतरस्य तु तद्भोगदोषानभिज्ञस्य निःशूकताऽऽद्यसंभवावृद्ध्यर्थ ग्रहणकग्रहणपूर्वकं समर्पणे न दोष इति तथा व्यवहियमाणमस्तीति संभाव्यते, पूषकाऽऽदिषु तु वद्ध्याद्यर्थ समर्पणव्यवहाराभावात्तेषां तद्भक्षणे दोष एवेति। 156 प्र०। सेन०२ उल्लो०। देवद्रव्यस्य वृद्धिकृते श्राद्धः तत् स्वयं व्याजेन गृह्यते, न वेति, तद्ग्राहकाणा दूषणं किं वा भूषणमिति प्रश्रे, उत्तरम्- श्राद्धानां देवद्रव्यस्य व्याजेन न युज्यते ग्रहणं, निःशूकताप्रसङ्गात, ननुवाणिज्याऽऽदी व्यापार-णीय स्वल्पस्य देवद्रव्यभोगस्य शङ्कासंबन्धाऽऽदिष्वतीवाऽऽयतौ दुष्टविपाकजनकतया दर्शितत्वादिति / 374 प्र०। सेन०३ उल्ला०। उपाश्रये सांवत्सरिकाऽऽदिप्रतिक मणावसरे यद् घुसृण-तैलाऽऽदिक मानीते तद्दे वद्रव्ये साधारणद्रव्ये वा समायातीति प्रश्ने, उत्तरम् यथा-प्रतिज्ञ देवद्रव्ये साधारणद्रव्ये वा तत्समायातीत्यवधेयम्। 432 प्र०ा सेन८३ उल्ला०। श्राद्धा देवद्रव्यं व्याजेन गृह्णन्ति, न वेति प्रश्ने,उत्तरम्- महत्कारण विना न गृह्णन्तीति। 461 प्र०ा सेन०३ उल्ला०। अथवटपल्लोयसंघकृतप्रश्नस्तदुसरं च यथा-शतदो कड़क पुष्पाणि मालिकपादि गृहीत्वा जिनप्रतिमायाश्च यज्यते, मालिकस्य तद्रव्यस्थाने धान्यवस्वाऽऽदिक समय॑ते, तदर्पणे च दोक्कडकदशकमुद्वरति तद् द्रटयं देवसत्कं मालिकसंबन्धि वेति प्रश्ने, उत्तरम्- शतदोक्कडकपुष्पाणि गृहीत्वा धान्यादि समय॑ते, तदर्पण च कङ्कोशेरकेण यदुद्वरति तद्देवद्रव्यं भवति, नतु मालिकस्य, यतो लोके शतदोक्कडकपुष्पचटापनयशोवादो जायते, तस्मान्यूनचटापने दोषो लगति, तदुरितं द्रव्यं देवद्रव्यं प्रक्षिप्यते तदा दोषो न लगतीति / 61 प्र०ा सेन०४ उल्ला देवदव्वहरण-न०(देवद्रव्यहरण) चैत्यद्रव्यग्रहणे, कर्म०१ कर्मा देवदार-न०(देवद्वार) सिद्धाऽऽयतनस्य पूर्वदिकस्थे स्वनामख्याते द्वारे, स्था०४ ठा०२ उ०। देवदारु-न०(देवदारु) गन्धाङ्गभेदे, आचा०१ श्रु०१ अ०५ उठा देवानां प्रियं दारु यस्य तत्काष्ठचन्दनस्य देवप्रियत्वात् / स्वनामख्याते वृक्षे, अयं पुमानप्यत्र-"अमुंपुरः पश्यसि देवदारुम्।" वाचा देवदाली-स्वी०( देवदाली) बहुबीजके लताविशेषे, प्रज्ञा०१ पद। देवदिण्ण-पुं०(देवदत्त) राजगृहे नगरे धननाम्नः सार्थवाहस्य भद्रायां भार्यायां च जाते स्वनामख्याते पुत्र, ज्ञा०१ श्रु०२ अ०। देवप्रसादालब्धेषु सुलसाया द्वात्रिंशत्पुत्रेषु, आ०का देवदीव-पुं०(देवद्वीप) स्वनामख्याते द्वीपे, जी०। देवदीवे दो देवा महिड्ढीया-देवभद्दा, महाभद्दा। ''देवे णं भंते ! दीवे किं समचकवालसंठिए, विसमचक्कवालसहिए? गोयमा ! समचक्कवालसंठिए,नो विसमचक्कवालसंठिए। देवेणं भंते ! दीवे केवइयं चक्कवालविक्ख भेणं केवइयं परिक्खेवेणं पन्नत्ता? गोयमा! असंखेजाई जोयणसयसहस्साई चक्कवालविक्खंभेणं असंखेजाई जोयणसयसहस्साई परिक्खेवेणं पन्नत्ते, सेणे एगाएपउमवरवेइयाए एगेणं वणसं मेण परिविखते / 'सुगम,नवरं एकया पद्मवरयेदिकया अष्टयोजनोच्छ्यजगत्युपरि भाविन्येति द्रष्टव्यम् / एवमेकेन वनखण्डेन च / इदं तु सूत्रं बहुषु पुस्तकेषु न दृश्यते, केषुचित् तदेवोत्पत्तिदेश इति लेखितम् / "कइ ण भंते " इत्यादि। कति भदन्त ! देवस्य द्वीपस्य द्वाराणि प्राप्तानि? भगवानाह- गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि। तद्यथा- ''विजयवैजयन्त-जयन्तमपराजित।" "कहिणं भंते ! दीवस्स दीवेत्यादि।" व भदन्त ! देवस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम्? भगवानाह-गौतम ! देवद्वीपपूर्वार्द्धपर्यन्ते देवसमुद्रपूर्वार्द्धस्य पश्चिमदिशि अत्र एतस्मिन्नवकाशे विजयं नाम द्वारं प्रज्ञप्त, प्रमाण वर्णकश्व जम्बूद्वीपविजयद्वारवत्, नामान्वर्थसूत्रमपि तथैव। “कहिणं भंते ! इत्यादि / "क भदन्त ! विजयस्य विजया नाम राजधानी प्रज्ञप्ता? भगवानाह- गौतम ! विजयस्य द्वारस्य पश्चिमदिशि तिर्यगसंख्येयानि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy