________________ देवकिदिवसियत्त 2616 - अभिधानराजेन्द्रः - भाग 4 देवबंदग पितमुकम्, अणुमात्रमपि स्तोकमात्र, : . देवकुरुमहदुमावास-पुं०(देवकुरुमहादुमावास) आवासगदे. ''दो भादावर्ती , माया मृषावादमनन्तरोदित : वकतमहाद्रुमावासा।'' स्था० 2 ठा०३ उ०। सत्रार्थः दश०५ अ०२ उ०। देवकुरुय-पुं० टवकुरुज) अकर्मभूमिकमनुष्यभेद, अनु० 'पंचाहें देवकिदिवसीया-स्त्री०(दैवकिल्विषिकी 'दला .:: दबकुरुदहिं!'' प्रज्ञा० 1 पद। बृ०१ उ० देवकुल-न०(देवकुल) राशिखरे देवप्रासादे,प्रश्न० १आश्र द्वारा कम देवकु मार-पुं०(देवकुमार) देवबा, "........ अन आचाला देवबालिकायाम, राधा देवकुलिय-jo(देवकुलिक) देवस्थाननियुक्ते देवपूजके, आoमर देवकुर-ए० (देवकुरु) जम्बूमन्दरपर्व 12 .. 1 असण्ड। देशविशेषे, स्था० 2 ठा०३ उ० ज ज देवकुलिया-स्त्री०(देवकुलिका) देहर्याम्, सेन०। जिनमन्दिने भ्रमन्त्यो स्वनामख्यालेऽन्यतम क्षेत्र, स्था०१० ठान। .::: हरी इल्यपराया देवकुलिकास्त्रयोविंशतिश्चतुर्विशतिर्वा कार्या इति दिशि देवकुरुषु दशेषु स्वनामख्याते हद च / रा - . प्रश, उत्तरम्... मुलनायकात्पृथक् चतुर्विशतिदेवकुलिकाः क्रियन्तं दीप पट सु अकार्मभूमिषु स्वनामख्याताया इ. प्रिया सूत्रधारा वदन्तीति: 283 प्र०ा सेन०३ उल्ला०।। ठा प्रा० / रतिकरपर्वते उत्तरस्थायामी र 1; देवगइ-रत्री०(देवगति) देवेषु गतिर्यख्यासौ देवगतिः, देवत्व-प्रसाधिका राभगक्षताथा अग्रमहिष्याः स्वनामख्याता सा . शमति गतिः / स्था०५टा० 3 उ० दीव्यन्तीति देवाः नाविनः तेक 2010 4 02 उमजी। ती०। जम्बूद्वीप सामनारा: गति सभानन्याद् देवगतिः, नामकर्मोदवसंपाश्चो देवत्वलक्षा: स्वाभाया स्तुर्थे कूट, स्था० 7 ठा० अर्द्ध परयायविशेषो वेति दक्गतिः। गतिभेदे, स्था० 10 ठा०। उता रा०। वास्थ स्वनामख्याते तृतीय वाटे देवगय-गित) अर्हताश्रित, दर्श०५ तत्त्व! दो सास्य दक्षिणपश्चिमाया दिशिनात... देवगुण-०(देवगुण) वीतरागत्वाऽऽदौ, षो०५ विका कुट्याक्षिणपश्चिमर भरवनामरख्यातक्टन Avi देवगुत्त--पुं० (देवगुप्त) स्वनाभख्याते सप्तमे ब्राहाणपरिवाजले, ओम 'दा देवका भा।'' स्था०२ ता० 3.! जमानामरयाले भीष्यत्सु चतुर्विशतितिर्थकरेष्वन्यतमे तीर्थकरे, ति। कहिणं भंते ! महाविदेहे वासे देवकुरा लाभ कुरा पण्णता? देवचंद-(दवचन्द्र) दीपचन्द्रपाटकशिष्ये स्वनामख्यातेऽष्टकग्रन्थटीगोयमा ! मंदरस्स पव्वयस्स दाहिणेणं णिसहस्सवासहरपट्य--- काकतरि, अष्ट यस्स उत्तरेण विज्जुप्पहस्स वक्खारपव्वयस्स पुरच्छिमेणं "तच्छिष्येण सुबोध र्थ, देवचन्द्रेण धीमता। सोमणसस्स वक्खारपव्वयस्स पच्चच्छिमेयं एत्थ णं महाविदेहे वासे देवकुरा णामं कुरा पण्णत्ता, पाईणपडीणायया उदीण व्याख्याता सुगमा शुद्धा, टीकेय तत्त्वबोधिनी // 11 // " दाहिणवित्थिण्णा इक्कारस जोअणसहस्साइं अद्ध य वायाले ''श्रीरयाद्वादरहस्याना, ज्ञानात् लब्धोदयेन च / जोअणसए दुण्णि अएतूणवीसइभाए जोअणस्साधिक्खंभेजह देवचन्द्रेण बोधार्थ, सटीकेयं विनिर्मिता॥१७॥" अष्ट०३२ अष्ट। उत्तरकुराए वत्तव्वया०जाव अणुसज्जमाणा पम्हगंधा मिगगंधा वृह क्षेत्रसमासवृतिकारकस्य सिद्धसूरेः प्रशिष्ये कमसूर: शिष्य, अमधासहा तेयमूली सणिचारी॥ अयमाचार्यः विक्रमसंवत् 1165 मिते वर्तमान आसीत् / द्वितीयो (कहिण भल ! इत्यादि) व भदन्त ! महाविदह वर्ण राना देवचन्द्रसूरिः श्रीहेमचन्द्रसूर : शिष्यः शान्तिनाथचरित्र स्थानाकुरवः प्रक्षमा? गातम ! मन्दरगिरे दक्षिणता निक प्रवृत्तिगन्धयोः कर्ताऽऽसीत् / तृतीयाः प्रद्युम्नसूरिशिष्यो मानदेवसूरिविद्युत्प्रभवक्षाएकाराने ब्रतकोणस्थगजदन्तकोगिरिः पर्वत: गगा- ! पुणे चन्द्रसुरिणोर्गुरुः, स च विक्रमसंवत् 1262 मिते वर्तमान आसीत्। क्षकाराने पश्चिमायाम् अत्रान्तरे देवकुरवो नाग HD !:'. देवचंदगणि-दु(देवचन्द्रगणिन्) सटीकाष्टकस्तुतेः कर्तरि गणेनि, ग खत् / इमाश्चोत्तरकुरूणां यमलजातका वितिसादविदेशमा क मलाका किसान विक्रमसंवत 1648 मिते विद्यमान आसीत्। जै०३० / यथोत्तरकुरूणां वक्तव्यता / कियदमित्या.... यावर स... ! देवचिंतग-पुं०(देवचिन्तक) राज्ञा शुभाशुभचिन्तके, व्य० 10 उ० तारा वर्तमानाः, सन्तीति वर्त्तमानानिर्देशः कालमा देवचेइय-न० (देवचैत्य) जिनप्रतिमायाम, दशा० 10 अ०। . साप्रति पादनार्थः ! के ते इत्याह- पद्मगन्धाः , म:म: देवचण-न०(देवार्चन) देवपूजायाम, "देवगुणपरिज्ञानात्तबावानु५.पाः, तोजाइलिनः शनैश्चारिणः / एते मनुष्यजातिभेदाः ..." गतमाम विधिना। स्यादादराऽऽदियुक्तं, यत्तद्देवार्चन चेष्टम्। 'षो०५ चारठ्यानं प्राक् सुषमावर्णनतो ज्ञेयम। जं०४ वक्षः। देवकुरुमहदुम-पुं०(देवकुरुमहाद्रुम) दुमभेद, मा . सामान देवछंदग-ए० (देवच्छन्दक) देवाऽऽसने, जी०३ प्रति० 4 20 / राल। ठा०३ उ०। आम