SearchBrowseAboutContactDonate
Page Preview
Page 1295
Loading...
Download File
Download File
Page Text
________________ देवजस २६१७-अभिधानराजेन्द्रः - भाग 4 देवदत्त देवजस-पुं०(देवयशस्) भगवतोऽरिष्टनेमिनः शिष्ये स्वनामख्यातेऽ- सिद्धान्तो देवर्द्धिगणिक्षमाश्रमणैर्नवशताशीतिवर्षातिक्रमे पुस्तकाऽऽरूढः नगारे, आ०म०१ अ०२ खण्ड। आ०चू०। कृतः, ततः पुराऽन्यपुस्तकानिबहून्यभूवन्निति। 23 प्र०। सेन०४ उल्ला०। देवजाण-न०(देवयान) देववाहने, पञ्चा०२ विव० देवढिपत्त-पुं०(देवर्द्धिप्राप्त) देवर्द्धिविकुर्वणासमर्थेषु, कल्प० 1 अधि० देवजाणी-स्त्री० (देवयानी) शुक्रस्य महाग्रहस्य, दुहितरि, ती० 27 कल्प। ६क्षण! देवजिण-पुं०(देवजिन) भारते वर्षे स्वनामख्याते द्वाविंशतितमें देवड्डिवण्णण-न०(देवर्द्धिवर्णन) देवानामृद्धेर्विभूतिरूपाऽऽदिलक्षणयाः भविष्याते जिने, प्रव०७ द्वार। प्रकाशने, ध०। यथा तत्रोत्तमा रूपसंपत्, सस्थितिप्रभावसुखद्यु तिलेश्यायांगो, विशुद्धेन्द्रियावधित्वलक्षणः, प्रकृष्टानि भोगसाधनानि देवजुइ-स्त्री०(देवद्युति) शरीराऽऽमरणाऽऽदीनां दीप्तियोगे, नि०१ श्रु० दिव्यो विमाननियह इत्यादि वक्ष्यमाणमेव, तथा सुकुलाऽऽगमनोक्ति३ वर्ग४ अ०। राम रिति। देवस्थानात् च्युतावपि विशिष्ट देशे विशिष्ट काले निष्कलड़केऽन्यये देवज्जग-पुं०(देवार्जक)देवश्रेष्ठे, आ०म०११०२ खण्ड। उदग्रे सदाचारेणाख्यायिकापुरुषयुक्ते अनेकमनोरथावपूरकमत्यन्तदेवट्ठाण-न०(देवस्थान) देवभेदे, "चउवीस देवडाणा।'' चतुर्विशति निरवहां जन्मेत्यादिवक्ष्यमाणलक्षणैव, तथा कल्याणपरम्पराऽऽख्यानदेवस्थ नानि देवभेदाः दश भवनपतीनाम्, अष्टौ व्यन्तराणा, पञ्च मिति। ततः सुकुलाऽऽगमनादुत्तरं कल्याणपरम्परायास्तत्र सुन्दरं रूपम्, ज्योतिष्काणाम्, एकं कल्पोपपन्नं वैमानिकानाम् / एवं चतुर्विशतिः। आलयो लक्षणाना, रहितमामयेनेत्यादिरूपाया अत्रैव धर्मफलाध्याये स०२४ समन वक्ष्यमाणाया आख्यानं निवेदनं कार्यमिति! ध०१ अधि०। देवट्ठिइ-स्त्री०(देवस्थिति) देवमर्यादायाम्, स्था०। देवढिवायग-पुं०(देवर्द्धिवाचक) स्वनामख्याते आचार्ये, यदाहुचउव्विहा देवाणं ठिई पण्णत्ता। तं जहा-देवे णामेगे, देवसिणाए देवर्द्धिवाचकवराः। कर्म० 5 कर्म०। णामेगे, देवपुरोहिए णामेगे, देवपज्जलणे णामेगे। देवणागसूरि-पुं०(देवनागसूरि)कर्मस्तवटीकाकृतो गोविन्दगणिनो गुरी, ध्यान्हवत्वमपि स्यादतो देवस्थितिसूत्रम्, स्थितिः क्रमो मर्यादा, जै०इ०। राजाऽमात्याऽऽदिमनुष्यस्थितिवत्, देवः सामान्यो, नामेति वाक्या- देवणिकाय-पुं०(देवनिकाय) देवसमानधर्मप्राणिसचे, स्था। लङ्कारे। एकः कश्चित्, स्नातकः प्रधानो देव एव, देवानां वा स्नातक इति नव देवनिकाया पण्णत्ता / तं जहाविग्रहः / एवमुत्तरत्रापि, नवरं पुरोहितः शान्तिकर्मकारी। (पजलणे त्ति) "सारस्सय माइच्चा, वण्ही वरुणा य गद्दतोया य। प्रज्वल्यति दीपयति वर्णवादकरणेन मागधवदिति प्रज्वलित इति / तुसिता अव्वावाहा, अग्गिच्चा चेव रिट्ठा य॥१॥" स्था०४ ठा० 10 // सारस्वता आदित्या वह्रयो वरुणा गर्दतीयास्तुषिता अव्याबाधा आग्नेय देवडुहडुहक-न०(देवदुहृदुहेत्येवं) देवदुहदुहेत्येवं शब्दप्रतिपादने, एते कृष्णराज्यन्तरेष्वष्टासु परिवसन्ति, रिष्टस्तु कृष्णराजिमध्यभागजी०३प्रति०४ उ०। रा० वर्तिनि रिष्टाभे विमानप्रस्तटे परिवसतीति। स्था०६ ठा०। सूत्र०) देवड्डि-स्त्री०(देवर्द्धि) विमानरत्नाऽऽदिसंपदि, स्था०३ ठा० ३उ०। | देवतम-न०(देवतमस्) तमःकायभेदे, स्था०४ ठा०२ उ०। परिवाराऽऽदिसम्पदि च / नि० 120 3 वर्ग 4 अ०। बन्धदशाना देवता-न०(देवत्व) देवभावे, स्था०४ ठा०४ उ०। स्वनागख्याते तृतीयेऽध्ययने, स्था० 10 ठा०। ('इड्डि'शब्दे द्वितीय- देवताउववण-न०(देवतोपवन) व्यन्तरकानने, पञ्चा०७ विव०। भागे 582 पृष्ठे वक्तव्यता गता) देवतिग-न०(देवत्रिक) देवगतिदेवानुपूर्वी देवाऽऽयूरूपे, पं० सं०५ द्वार। देवडिगणिखमासमण-पुं०(देवर्द्धिगणिक्षमाश्रमण) स्वनामख्याते देवती-स्त्री०(देवकी) कृष्णस्य वासुदेवस्य मातरि, अन्त०३ वर्ग०८ अ०। बालभ्या वाचनायाः कारके आचार्य , जै०इ०। अयमाचार्यः वीरमोक्षात् | देवथइ-स्त्री०(देवस्तुति) "समासे वा"||१२।६७।। शेषाऽऽ-देशयोः 180 मिते विक्रमसंवत् 510 मिते विद्यमान आसीत्। अनेन वलभीपुरे समासे वा द्वित्वमिति वैकल्पिक थस्य द्वित्वम् / 'देवथुइ / देवथुई' सर्व आगमः पुस्तकाऽऽरू ढोऽकारि / एतत्समये एक पूर्व देवस्तवे, प्रा०२ पाद। व्युच्छेदाऽवशिष्टमासीत् / जै०इ० / “सुत्तत्थरयण भरिए. खम देवदत्त-पुं०(देवदत्त) देवा एनं देवासुरिति देवदत्तः। देवेर्दते, पिं० "जाति दममवगुणेहि संपन्ने / देवड्डिखमासमणे, कासवगुत्ते पणिवयामि देवदत्ता, गिहीव अगिही व तेसि दाहामि।" (अत्र देवदत्त पदस्य बहवोऽर्थाः / / 14 / / " कल्प० 2 अधि०८ क्षण / श्रीकल्पसूत्रं श्रीमहावीरादनु 'आधाकम्म' शब्दे द्वितीयभागे 224 पृष्ट प्रतिपादिताः) उत्तरमथुरावानवशताशीतिवर्षातिक्रमे देवर्द्धिगणिक्षमाश्रमणैर्लिपितया पुस्तकाऽऽरूढ स्तव्ये स्वनामख्याते वणिजि,दर्श०४ तत्त्व। ती०। धातकीखण्डभरते चक्रे। ततः पुराऽन्यत्किमपि पुस्तकमभून्न वेति प्रश्रे, उत्तरम्- सर्वोऽपि | हरिषणस्य राज्ञः समुद्रदत्तायां भार्यायाजाते स्वनामख्याते पुत्रे, उत्त०६
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy