________________ देवफिदिवस 2615 - अभिधानराजेन्द्रः - भाग 4 देवकिदिवसियत्त सियत्ताए उवउत्तारो भवंति, तं चेव तिपलिओवमट्टिईएसु वा, तिसागरोवमष्ट्रिईएसुवा, तेरससागरोवमट्टिईएसुवा। देवकिविसिया णं भंते ! ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता कहिं गच्छंति, कहिं उववज्जंति? गोयमा ! जाव चत्तारि पंचणेरइयतिरिक्ख-जोणियमणुस्सदेवभवरगहणाई संसारं अणुपरियट्टित्ता तओ पच्छा सिझंति, वुझं-ति०जाव अंतं करें ति, अत्थेगइया अणाईयं अणवदग्गं दीहमद्धं चाउरंतसंसारकं तारं अणुपरियट्टति / भ०६ श० 330 // किल्विषिका देवास्त्रिधा। तद्यथातिविहा देवा किदिवसिया पन्नत्ता / तं जहा-तिपलिओवमद्विईया, तिसागरोवमट्टिईया, तेरससागरोवमट्टिईया / कहिणं भंते ! तिपलिओवमट्ठिईया देवा किव्विसिया परिवसंति? उप्पिं जोइसियाणं हिटिं सो हम्मीसाणे सु कप्पे सु, एत्थ णं तिपलिओवमट्ठिईया देवा किदिवसिया परिवति / कहि णं भंवे ! तिसागरोवमहिईया देवा किदिवसिया परिवसंति? उप्पिं सोहम्मीसाणाणं कप्पाणं हेट्टि सणंकुमारमाहिं दकप्पेसु, एत्थ णं तिसायरोवमट्टिईया देवा किदिवसिया परिवति / कहि णं भंते ! तेरससागरोवमट्टिईया देवकिदिवसिया परिवसंति? उप्पिं बं भलोयस्स कप्पस्स हिडिं लंतगे कप्पे, एत्थ णं तेरससागरोवमट्ठिईया देवकिविसिया परिवसंति॥ "तिविहा'' इत्यादि स्फुटम्,केवलं (किदिवसिय त्ति) 'नाणस्रा केवलीण, धम्माऽऽयरियस्स संघसाहूण / माई अवन्नवाई, किब्धिसिय भावणं कुणइ / / 1 / / इति / एवंविधं भावनोपात्तं किल्विषं पापमुदय विद्यत येषां ते किल्विषिका देवानां मध्ये किल्विषिकाः पापाः। अथवा देवाक्ष ते किल्विषि काश्चेति देवकिल्विषिकाः, मनुष्येषु चण्डाला इवास्पृश्याः / स्था०३ ठा० 4 उ०। देवकि दिवसिया-स्त्री०(देवकिल्विषिकी) देवानां मध्ये किल्विषाः पापाः, अत एवाऽस्पृश्याऽऽदिधम्मणिश्चाण्डालप्रायाः, तेषामिय दैवकिल्विषिकी। संक्लिष्टभावनाभेदे, वृ० 1 उ०। प्रव०। दश०। अथ देवकिल्विषिकी विभावथिषुराहनाणस्स केवलीणं, धम्मायरियाण सव्वसाहूणं / माई अवन्नवाई, किदिवसियं भावणं कुणइ।। ज्ञानस्य केवलिनां धर्माऽऽचार्याणां सर्वसाधूनामेतेषामवर्णवादी, तथा मायी स्वशक्तिगूहनान्मायावान्, एष किल्विषिका भावनां करोतीति नियुक्तिगाथासमासार्थः / बृ० 1 उ०। देवकिदिवसियत्त-नं०(देवकिल्विषिकत्व) देवानां मध्ये किल्विषश्चाएमालप्रायोऽत एवास्पृश्याऽऽदिधर्मको, देवश्वासौ किल्विपश्चेति वा देवकिल्विषः,तस्य भावस्तत्ता। किल्विषिकदेवत्वे, स्था०४ ठा०४ उ०) चउहिं ठाणेहिं जीवा देवकिव्विसियाए कम्मे पगरेंति। तं जहा- | अरहंताणं अवण्णं वयमाणे, अरहंतपण्णत्तस्स धम्मस्स अवण्णं वयमाणे, आयरियउवज्झायाणमवण्णं वयमाणे वा, चाउव्वण्णस्स संघस्स अवण्णं वयमाणे। अवर्णोऽश्लाघाऽसद्दोषोद्भावनमित्यर्थः / अयमर्थोऽन्यत्रैवमुच्यते'माणस्रा केवलीणं, धम्मायरियाण सव्वसाहूणं / माई अवन्नवाई, किब्धिसियं भावणं कुणइ / / 1 / / " इति / इह कन्दर्पभावना नोक्ता, चतुः स्थानकत्वादित्यवसरवायमस्या इति सा प्रदर्श्यते- 'कंदप्पे कुककुइए,दवसीले यावि हासणकरे य / विम्हावितो य सपर, कंदप्पं भावण कुणइ।।१।।'' इति। कन्दर्पः कन्दर्पकथावान्, कुकुचितो भण्डचेष्टो द्रवशीलो दर्पद्रुतगमनभाषणाऽऽदिः,हासनकरो वेषरचनादिना स्वपरहासोत्पादको, विस्भापक इन्द्रजाली। स्था० 4 ठा०४ उ०। तवतेणे वयतेणे, रूवतेणे अ जे नरे। आयारभावतेणे अ, कुव्वई देवकिव्विसं / 46|| तपस्तेनो वाग्रस्तेनो रूपस्तनस्तुयो नरः कश्चित, आचारभावस्तेनश्च पालयन्नपि क्रियां तथाभावदोषात्, किल्विषं करोति। किल्विषिकं कर्म निवर्तयतीत्यर्थः / तपस्तेनो नाम क्षपकरूपकतुल्यः कश्चित्केनचित् पृष्टस्त्वमसौ क्षपक इति / स पूजाऽऽद्यर्थमाह- अहम् / अथवा वक्तिसाधय एव क्षपकाः, तूष्णीं वाऽऽस्ते। एवं वाकस्तेनो धर्मकथिकाऽऽदितुल्यरूपः कश्चित्केनचित्पृष्ट इति। एवं रूपस्तेनो राजपुत्राऽऽदितुल्यरूपः। एवमाधारस्तेनो विशिष्टाऽऽचारवत्तुल्यरूप इति। भावस्तेनस्तु परोत्प्रेक्षितं कशित् किचित् श्रुत्वा स्वयमनुत्-प्रेक्षितमपि मयैतत्प्रपश्चन चर्चितमित्याहेति सूत्रार्थः। लखूण वि देवत्तं, उववन्नो देवकिदिवसे। तत्थावि से न याणाइ, किं मे किया इमं फलं / / 47 / / लब्ध्वाऽपि देवत्वं तथाविधक्रियापालनवसेन उपपन्नो देवकिल्विषे देवकिल्विषिकाये इति, तत्राप्यसौ न जानात्यविशुद्धावधिर्ना, किं मम कृत्वा इदं फलं किल्विषिकदेवत्वमिति सूत्रार्थः / अत्रैव दोषान्तरमाहततो वि से चइत्ता णं, लब्भिही एलमूअयं / नरगं तिरक्खजोणिं वा, बोही जत्थ सुदुल्लहा / / 48 / / ततोऽपि देवलोकादसौ च्युत्त्वा लप्स्यते एलमूकतामजभाषाऽनुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्यण लप्स्यते, बोधिर्यत्र सुदुर्लभा राकलसंपन्निबन्धना यत्र जिनधर्मप्राप्तिर्दुराया। इह च प्राप्नोत्येलमूकतामिति वाच्ये असकृद्भवप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति सूत्रार्थः। प्रकृतमुपसंहरतिएयं च दोसं दठूणं, नायपुत्तेण भासियं / अणुमायं पि मेहावी, मायामोसं विवजए॥४६|| एतं च दोषमनन्तरोदितं सत्यपि श्रामण्ये किल्विषिकत्वादिप्राप्तिरूपं दृष्टुराऽऽगमतः ज्ञातपुत्रेण भगवता वर्द्धमानेन भा