________________ दुहविवाग 2603 - अभिधानराजेन्द्रः - भाग 4 दुहिल नाम मत्रराबन्धपुत्रः / चशब्दः समुच्चये। (देवदत्ता यति) देवदत्ता नाम रेकेणाऽऽसेवनाभिमुखतयेति। मनश्चित्तमुद्यावचमसमञ्जस, निर्गच्छति गृहपतिसुता। चः समुच्चये। अजूनाम सार्थवाहसुता। चशब्दः समुच्चये। निर्याति, करोतीत्यर्थः / ततो विनिपातं धर्मभ्रशं संसार या आपद्यते, इति गाथासमासार्थः / विपा०१ श्रु०१ अ० स०। 'न हि दुक्खवि- एबमसी श्रामण्यशय्यायां दुःखमारते इत्येका / तथा केन स्वकीयेन वागाहिं, उववण्णाहिं तहिं तहिं / न य जीवो अजीवो उ, कयपुट्यो उ लभ्यते लम्भनं वेति लाभोऽन्नादिरन्नाऽऽदेर्वा, तेन आशां करोत्याशयति चितए।।१।" द०प०। स नून में दास्यतीत्येवमिमि / आस्वादयति वा लभते चेत् तद् भुक्ते। दुहवेयणतर-त्रि०(दुःखवेदनतर) अतिशयेन दुःखवेद्ये, भ०१६ श०२ उ०। एवं स्पृहयति वाञ्छति, प्रार्थयति याचते, अभिलषतिलब्धेऽप्यधिकतरं दुहसयविवाग-पुं०(दुःखशतविपाक) दुःखशतरूपे कर्मफले प्रश्न० वाञ्छत्तीत्यर्थः / शेषमुक्तार्थमवमप्यसौ दुःखमास्ते इति द्वितीया। तृतीया 3 आश्र० द्वार। कण्ठ्या / अगारवासो गृहवासस्तमावसामि,तत्र वर्ते सम्बाधनं शरीरस्यास्थिसुखत्वाऽऽदिना नैपुण्येन मर्दनविशेषः, परिमर्दनं तु दुहसिज्जा-स्त्री०(दुःखशय्या) शेरते आस्विति शय्याः दुःखदाः शय्या घृष्टाऽऽदेर्मलनमात्रम, परिशब्दस्य धात्वर्थमात्रवृत्तित्वात्, गात्राभ्यदुःशय्याः पान गस्तैलाऽऽदिनाऽङ्ग म्रक्षण, गात्रोत्क्षालनमङ्ग धावनमेतानि लभेत चत्तारि दुहसेज्जाओ पण्णत्ताओ। तं जहा-तत्थ खलुइमा पढमा कश्चिन्निषेधयतीति / शेष कण्ठ्यमिति चतुर्थी / स्था० 4 ठा०३ उ०। दुहसेज्जा-से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए घ०। आचा निग्गंथे पावयणे संकिए कंखिए वितिगिच्छिए भेयसमावण्णे कलुससमावण्णे निग्गंथं पावयणं णो सद्दहइ, णो पत्तियइ, णो दुहसेज्जा-स्त्री० (दुःखशय्या) 'दुहसिज्जा' शब्दार्थे, स्था० 4 ठा०३उ०॥ रोएइ, निग्गथं पावयणं असद्दहमाणे अपत्तियमाणे अरोएमाणे मणं उच्चावचं नियच्छइ, विणिवायमावज्जइ, पढमा दुहसेज्जा। दुहा-स्त्री०(द्विधा) प्रकारद्वये, आचा०१ श्रु०३ अ०३ उ०। ध०॥पञ्चा० / अहावरा दोच्चा दुहसेज्जा-से णं मुंडे भक्तिा अगाराओ अण-- *द्विविध-त्रिका द्वे विधे प्रकारावस्येति द्विविधः। द्विप्रकारे, सूत्र०१ श्रु० ७अ० गारियं पव्वइए,एस णं लाभेणं णो तुस्सइ, परस्स लाभपासाएइ, पीहेइ, पत्थेइ, अभिलसइ, परस्स लाभमासाएमाणे० जाव दुहापडिबद्ध-त्रि०(द्विधाप्रतिबद्ध) ( 'पवजा' शब्देऽस्य व्याख्या) अभिलसमाणे मणं उच्चावयं ति विणिवायमावज्जइ, दोच्चा द्विप्रकारेण बढे, स्था०३ ठा०२ उ०। दुहसेज्जा। अहावरा तच्चा दुहसेज्जा–से णं मुंडे भवित्ता अगाराओ दुहाव-धा०(छिद) रुधा०-उभ०-सक०-अनिट् / द्वैधीकरणे, वाचा अणगारियं पव्वइए दिव्वे माणुस्सए कामभोगे आसाएमाणे०जाव "छिदेर्दुहावणिच्छबल्ले" ||814/124|| इत्यादिना छिदेर्दु-हावाऽऽदेशे अभिलसाणे मणं उच्चावचं णियच्छइ, विणिवायमावज्जइ, तच्चा 'दुहावइ / ' प्रा०४ पाद / छिनत्ति / छिन्ते / अच्छत्सीत्, अच्छिदत् / दुहसेज्जा। अहावरा चउत्था दुहसेज्जासे णं मुंडे भवित्ताजाव अच्छित्। छिदा / वाचा पव्वइए, तस्स णमेवं भवइ-जया णं अहमगारवासमावसामि दुहावह-त्रि०(दुःखावह) दुःखमावहतीति। दुःखोपार्जक, नि०चू०१उ०। तथा णमई संवाहणपरिसहणगाउभंगगाउच्छोलणाई लभामि, दुःखदायके, उत्तका "सव्वे कामा दुहावहा।" सर्वे कामाः शब्दाऽऽदयो जप्पभिई च णं अहं मुंडे भवित्ता०जाव पव्वइए, तप्पभिई च ण | दुःखाऽऽवहाः मृगाऽऽदीनामिव यतो दुःखावाप्तिहेतुत्वान्मत्सरेाविषाअहं संवाहण० जाव गाउच्छोलणाई आसाएमिजाव अभिलसइ, दाऽऽदिभिश्चित्तव्याकुलत्वोत्पादकत्वान्नरकाऽऽदिहेतुत्वाचेति / उत्त० से णं संवाहणजाव गाउच्छोलणाई आसाएमाणे० जाव मणं पाई०१३ अ० सूत्रा उच्चावचं नियच्छइ, विणिवायमावज्जइ, चउत्था दुहसेज्जा। दुहावास-पुं०(दुःखाऽऽवास) नरकाऽऽदिषु, सूत्र०१ श्रु०८ अ०। (चत्तारीत्यादि) चतस्रश्चतुःसंख्या दुःखदाः शय्याः दुःखशय्याः, ताश्च दुहि(ण)-पुं०(दुःखिन्) दुःखयुक्ते, सूत्र० दी०१ श्रु०१ अ०३ उ०। द्रव्यतोऽतथाविधखट्टाऽऽदिरूपाः भावतस्तु दुःस्थचितया दुःश्रमण उत्त०। आ०म० स्वभावाः प्रवचनाश्रद्धानपरलाभप्रार्थनकामाऽऽशंसन-स्नानाऽऽदिप्रा- दुहिअय-त्रि०(दुःखित) 'स्वार्थ कश्वा वा / / 8 / 2 / 164 / / इति कः / र्थनविशेषिताः प्रज्ञप्ताः सूत्रे इति। तासु मध्ये सकश्चिद गुरुकर्मा, अथार्थी 'दुहिअए. महियअए।' संजातदुःखे, प्रा०२पाद। वाऽयम, स च वाक्योपक्षेपे, प्रवचने शासने, दीर्घत्वं च प्रकटाऽऽदि- | दुहिय-त्रि०(दुःखित) दुःखं संजातमस्येतिदुःखितः। सजातदुःखे, उत्त० त्वादिति / शकित एकभावविषयसंशये संयुक्तः, काक्षितो मतान्तर- | 6 अ० 'दुक्खिय' शब्दार्थे च। प्रा० २पाद। मपि साध्विांतेबुद्धिः, विचिकित्सतः फल प्रति शङ्कावान्, भेदसमापन्ना दुहिया-स्त्री०(दुहिता) "स्वस्रादेह" / / 8 / 3 / 35 / / इति दुहितृशबुद्धेर्दैवीभावाऽऽपन्न:-- एवमिदं सर्वजिनशासनाक्तम्? अन्यथा वेति। ब्दाद् डाप्रत्ययः, 'दुहियाडि।' प्रा०३ पाद / दुहितुः पतिः / अलुक्कलुषसमापन्ना नैतदेवमिति विपर्यस्त इति। न श्रद्धत्ते सामान्यनैवमिद- समासः / जामातरि, वाच०। आ०म०। मिति नो प्रत्येति प्रतिपद्यते प्रीतिद्वारेण, नो रोचयति अभिलाषाति- | दुहिल-न०(द्रुहिल) द्रोहस्वभाव द्रुहिलम्।