________________ दुहिल 2604 - अभिधानराजेन्द्रः - भाग 4 दूइ यथा द्विधा / तद्यथा-प्रकटा, छन्नाचा तत्र सा तव माता, स च तव पिता एवं "यरय बुद्धिर्न लिप्येत, हत्त्वा सर्वमिदं जगत्। भणति संदेश कथयति, सा प्रकटा। या ततं संदेश छन्त्रवचनेन कथयति आकाशमिव पड्केन,नासौ पापेन युज्यते / / 1 / / सा छन्ना। कलुष बा द्रुहिलं, समता पुण्यपापयोः / " आ०म० 1 अ०२ एनमेवार्थं च सविशेष व्यक्तीकरोति-- खण्ड। पुण्यपापलपनाऽऽदौ, बृ०१उ०। एकेका वि य दुविहा, पागड छन्ना य छन्न दुविहा उ। यथा लोगुत्तरें तत्थेगा, वीया पुण उभयपक्खे वि।। "एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः। इह दूतीसमाचरणमपि दूती, साऽपि चैकै का स्वग्रामविषया, परभद्रे ! वृकपद पश्य, यवदन्त्यबहुश्रुताः।।१।। ग्रामविषया च द्विधा / तद्यथा-प्रकटा, छन्ना च। तत्र छन्ना पुनरपि द्विधा / पिव खादच जातु शोभने !, यदतीतं वरगात्रि ! तन्न ते।। तद्यथा- एका लोकोत्तरे लोकोत्तर एव, द्वितीयसंघाटकसाधोरपि गुप्ता न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् // 2 // " इत्यर्थः / द्वितीया पुनरुभयपक्षेऽपि लोकोत्तरे वा, पार्श्ववर्तिनो जनस्य इत्यादि वेदवचनाऽऽदिवत्तथाविधयुक्तिरहितम्। अनु०। संघाटकसत्कद्वितीयसाधोरपि च गुप्तेति भावः। दुहोवणीय-त्रि० (दुःखोपनीत) सामीप्येन प्राप्तदुःखे, दश० 1 चू०। तत्र स्वग्रामपरग्रामविषयां प्रकटां दूतीमाहदुःखेन पीडयोपनीतान्युचारितानि दुःखोपनीतानि। पीडयोसरितषु, न०। भिक्खाई वचंतो, अप्पाहणि नेइ खंतियाईणं / सूत्र०१ श्रु०५ अ०१ उ०। सा ते अमुगं माया, सो य पिया ते इमं भणइ / / दूअ-पुं०(दूत) अन्येषां गत्वा राजाऽऽदेशनिवेदके, कल्प०१ अधि० / भिक्षाऽऽदौ भिक्षाऽऽदिनिमित्तं चेत्यर्थः, वजन, तस्यैव ग्रामस्य सत्के, ३क्षण। संघाटकान्तरे परनामे वा (खंतियाईणं) जनन्यादीनाम् / (अप्पाहणिं) दूइज्जंत-त्रि०(दूयमान) गच्छति, व्य०८उ० संदेशं कथयति / यथा सा ते माता अमुकं भणति, स वा ने पिता इदं भणति। *द्रवत्-त्रि० / ग्रामानुग्रामं गच्छति, "दूइज्जता दुविधा, णिकारणिगा तहेव कारणिगा। असिवादी कारणिगा, वक्के मूलाइया इतरे / / 1 / / " संप्रति स्वग्रामपरग्रामविषयां लोकोत्तरे छन्नां दूतीमाहवृ०५ उ०। दूइत्तं खु गरहियं, अप्पाहिउ विइयपचया भणइ। दूइज्जंतग-पुं०(दूइजन्तक) मोराकसन्निवेशरथेषु स्वनामख्यातेषु अविकोविया सुया ते, जा इह इमं भणसु खंतिं / / पाखण्डिषु, 'तत्श मोराए दूइज्जतगा नाम पासंडा, तेसिं तत्थ कोऽपि साधुः कस्याश्चित पुत्रिकाया अप्पाहितः संदिष्टः सन एवं आवासो / '" स्वनामख्याते तेषामधिपती, भगवतो महावीरस्य पितुः चिन्तयतिदूतीत्व खलु गर्हित.सावद्यत्वात्, तत एवं विचिन्त्य द्वितीयसिद्धार्थकस्य वयस्ये, मित्रे च / आ०म० मोराकसंनिवेशं प्राप्तस्य प्रत्ययाद् द्वितीयसंघाटकसाधु दूतीदोषदुष्ट सीदयत्येवमर्थ (तन्निवासी दूइज्जन्तकाभिधानपाखण्डस्थो दूइज्जन्तक एवोच्यते) भङ्गयन्तरेणेदं भणति-यथा अविकोविदा अकुशला जिनशासने सा तव पितुः सिद्धार्थस्य वयस्यो मित्रं स भगवन्तमभिवाद्य वसतिं दत्तवानिति। सुता, या इह इदं भणमदीयां खन्तीं जननीमिति / साऽप्यवगतार्थआ०म०१अ०२खण्ड। आ०चू। संदेशका द्वितीयसंघाटकसाधुचित्तरक्षणार्थमेवं भणतिवारयिष्यामि तां दूइजमाण-त्रि०(दूयमान) विहरति, धातूनामनेकार्थत्वात् / आचा०२ निजसुतां येन पुनरेवं न संदिशतीति। श्रु०१चू० 104 उ० संप्रति स्वग्रामपरग्रामविषयामुभयपक्षप्रच्छन्नां दूतीमाह*द्रवत्-त्रि० / गच्छति, औ०रा०विपा०ा ज्ञा०। आचा० अ०। उभए वि य पच्छन्ना, खंत कहेजाहि खंतियाएँ तुमं / दूइजित्तय-अव्य०(द्रोतुम्) विहर्तुमित्यर्थे , स्था०५ ठा० २उ०। तं तह संजायं ति य, तहेव अह तं करेज्जासि / / 'गामाणुगाम दुइज्जित्तए त्ति / " गामानुग्राम हिण्डितुम् / कल्प० 3 उभयस्मिन्नपि च लोकलोकोत्तररूपे पक्षे प्रच्छन्ना दूती इयं यथा (खंत अधि०६क्षण। त्ति) विभक्तिलोपात् खन्तस्य पितुः, अथवा खन्तिकाया जनन्यास्त्वं दुइपलासय-न०(दूतिपलाशक) वाणिजक्यामे स्वनामख्याते चैत्ये, यत्र कथय-यथा तद्विदितं विवक्षितं कार्यं तथैव संजातम् / अथवा-तद् श्रीमहावीरस्वामी समवसृतः। भ०१० श०३ उ०। आ०चू०| विवक्षितं तथैव कुर्यात्। दूई-स्त्री०(दूती) परस्परसंदिष्टार्थकथिका दूती / पिं० 1 द्वितीये संप्रति प्रकटपरग्रामदूतीमाश्रित्य दोषान् दृष्टान्तेनोपदर्शयतिउत्पादनदोषे, स्था०३ ठा०४ उ०। गामाण दोण्ह वेरं, सेञ्जायरि बूय तत्थ खंतस्स। दूतीपिण्डो यथा बहुपरियणखंतऽभ-त्थणं च नाए कए जुद्धं / / सग्गामें परग्गासे, दुविहा दूई उ होइ नायव्वा / जामाइपुत्तपतिमा-रणं च केई कहिंति जणवाओ। सा वा सो वा पभणइ, भणई तं छन्नवयण / / जामाइपुत्तपइमा-रणं च खंतेण मे सिटुं / / इह दूती द्विधा / तद्यथा- रवग्रामे,परनामे च / तत्र यस्मिन् ग्रामे | विस्तीणों नाम ग्रामः, तस्योपकण्ठे गोकुलाभिधो ग्रामः, साधुर्वसति तस्मिन्नेव ग्रामे यदि संदेशककथिका, ताहे सा स्वग्रामदूती। | विस्तीर्णग्रामे च धनदत्तो नाम कुटुम्बी, तस्य भार्या प्रियमती, तस्या या तु परग्रामे गत्वा संदेश कथयति, सा परग्राम दूती / एकैकाऽपि च / दुहिता देवका, सा च तस्मिन्नेव ग्रामे सुन्दरेण परिणीता, तस्याः