________________ दुस्सील 2602 - अभिधानराजेन्द्रः - भाग 4 दुहविवाग रण्यमार्गक्षत्रगृहोपाश्रयचैत्यगृहगावटिकाऽऽदी पुरुषाणां वाञ्छाकारि- / मन्द्रस्ततश्चक्रवतीत्येयंरूपेऽर्थे, स्था० 10 ठा०। भ०। त्वात् तथाविधवेश्यादुष्टदासीरण्डिकामुण्डिकाऽऽदीनामिव / (स्त्रियः) | दुहओवंका-स्त्री०(द्विधावक्रा) यस्यां वारद्वयं वक्रं कुर्वन्ति सा तंका जिनदासश्रावकस्य भार्यायाम, सा प्रतिमा प्रतिपन्नस्य स्वपत्युर्देह द्विधावक्रा। इयं चोर्ध्वक्षेत्रादाग्नेयदिशोऽधक्षेत्रे वायव्यदिशि गत्वा य लोहकीलकेन व्यथायाञ्चकार / आ०क० उत्पद्यते तस्य भवति। तथाहि-प्रथमसमये आग्नेयास्तिर्यग्नैर्ऋत्यां याति, दुस्सुय-त्रि०(दुःश्रुत) दुष्ट श्रुतं श्रवणं यत्राऽसौ दुःश्रुतः। दुधश्रुते, प्रश्र०२ ततस्तिर्यगेव वायव्या, ततोऽधो वायव्यामेवेति। त्रिसमयेयं त्ररानाड्या आश्र० द्वार। दुष्ट श्रुतंदुःश्रुतम्। दुष्ट श्रुते, ना आचा०१ श्रु० 4 अ०२ उ०) मध्ये बहिर्वा भवतीति। भ०२५ श०३ उठा श्रेणीभेदे, उभयतो वक्रायां दुस्सेजा-स्त्री०(दुःशय्या) दुःखोत्पादकवसती,भ०१ श०६ उ०। स्थापनायाम्। स्था० 7 ठा०। दुह-न०(दुःख) "दुःखदक्षिणतीर्थे वा' |8|2|72 / इति संयुक्तस्य | दुहट्ट-त्रि०(दुर्घट) दुःस्थगे, उपा०२ अादुरवाष्ये, विपा० 1 श्रु८२ अ० हः। 'दुहं / दुक्खं / ' प्रा०२ पाद / नरके, नरकाऽऽवासे, सूत्र०१ श्रु०५ * दुःखाऽऽर्त-वि० / दुःखपीडिते, ज्ञा०१ श्रु० 1 अ० अ०१ उ०। नरकाऽऽदियातनास्थाने, सूत्र० 1 श्रु० 10 अ० - दुहट्टिय-त्रि०(दुःखार्तित) दुःखयताति दुःखं रोयः, तेन आतः पीडितः दुःखहेतुत्वादसदनुष्टाने, असातवेदनीयोदयात् तीव्रपीडाऽऽत्मके असाते, क्रियते इति दुःखार्तितः / रोगपीडिते, उत्त०२ अ० सूत्र०१ श्रु०५ अ०१ उ०। असातवेदनीयोदये, सूत्र०१ श्रु०५ अ०१ | दुहट्ठ-पुं०(दुःखार्थ) दुःखमेवार्थो यस्मिन् स दुःखार्थः / नरके, सूत्र०१ उ०। पीडायाम, सूत्र०१ श्रु०५ अ०१ उ० / शरीरभनसारननुकूल, श्रु०५ अ०१ उन आचा०१ श्रु०३ अ०१ उादुःखोत्पादके चा सूत्र०१ श्रु०१० अ० दुहण-पु०(द्रुघण) चट्टकरे, प्रश्न०३ आश्र० द्वार / मुद्गर विशेष "विपुलकसा य गाढा चंडा दुहा तिव्वा दुरहियासा।" इति एकार्थाः च। प्रश्न०१ आश्र0 द्वार। उपा०। विपा०१ श्रु०१ अ01 ** दोहन-न०। दोहे, प्रश्न०२ आश्र० द्वार। *दोह-पुं० दुह-कर्मणि धम् / दुग्धे, “संदोहश्वाष्टमेऽहनि।" इति | दुहतोआवत्ता-स्त्री०(द्विधातआवृत्ता) द्वीन्द्रियजीयभेदे, जी० 1 प्रति०। रस्मृतिः / आधारे घञ् / दोहनपात्रे, वाचवा भाव घन / दोहने, दुहलोगपडिणीय-पुं०(द्विधालोकप्रत्यनीक) यौाऽऽदिभिरिन्द्रियागोदोहनरथाने च / वृ०३ उ०। र्थसाधनपरे गतिप्रत्यनीके, भ०८ श० 8 उ०। दुहअ-त्रि०(दुर्हत) दुष्ट हतो दुर्हतः। दुष्टहते, आचा० 1 श्रु०३ अ०३ उ०। दुहव-त्रि०(दुर्भग) "लुकि दुरो वा'' |8/1 / 115 // इति दुर उपसर्गस्य *द्विहत-त्रिण द्वाभ्यां रागद्वेषाभ्यां हतो द्विहतः। द्वाभ्या हत, आचा० रेफलोपं उत ऊत्वं वा / प्रा०१ पाद। "खघधभाम्" ||8 / 4246 / / 1 श्रु०३ अ०३ उ०॥ इति भस्य हः / "दुर्भगसुभगे वः " ||811162 // इति गस्य वः। दुर्भग-त्रि०ा अल्पभाग्ये, प्रा०१ पाद। 'दुहवो।' दूहव / प्रा० 904 पाद। वाचा त्रि०1 दुष्ट भगं भाग्य यस्या अल्पभाग्ये, पतिस्नेहशून्यायां स्त्रियाम्, स्त्री० / वाच० दुहओ-अव्य०(द्विधा) प्रकारद्वये, आचा०१ श्रु०३ अ०३ उ०। रा० दुहविमोयणतर-त्रि०(दुःखविमोचनतर) अतिशयेन दुःखविमोच्ये, भ० सूत्रका उत्तम 16 श०२ उ०। *द्विधातस्-अव्य / द्वयोर्भागयोः, भ० 16 श० 6 उ०। उभयत दुहविवाग-पुं०(दुःखविपाक) पापकर्मफले, विपा०। इत्यस्यार्थे च / दशा० 10 अ० आचा० / "दुहओ गुलित्ता।'' बहि पढमस्स णं भंते ! सुयखंधस्स दुहविवागाणं समणेणं० जाव रन्तश्च गोमयाऽऽदिना लिप्ता / रा० / 'दुहतो संविल्लियमाणिय संपत्तेणं के अट्टे पण्णत्ते? तए णं सुहम्मे अणगारे जंबू अणगारं त्थाण।" द्विधातो द्वयोः पार्श्वयोः संवेल्लितानि अग्रणि यस्यतत् द्विधातः एवं बयासी-एवं खलु जंबू ! समणेणं आइगरेणं०जाव संपत्तेणं संवेल्लितात्रं न्यस्त सामर्थ्यादुत्तरं यैस्ते तथा तेषाम् / रा०। चूर्णित, दे० दुह-विवागाणं दस अज्झयणा पण्णत्ता-"मियउत्ते, उज्झियए, ना०५ वर्ग। अभग्गे सगडे, बहस्सई, नंदी। उंबरें,सोरियदत्ते, य देवदत्ता दुहओउण्णय-त्रि० (द्विधोन्नत) उन्नते, भ०११ श०११ उ० जी०। य अंजू य / / 1 / / " दुहओखहा-स्त्री०(द्विधाखा) उभयतोऽड्कुशाऽऽकारायां श्रेण्याम, (भियछत्ते इत्यादिगाथा) तत्र (मियउत्तेत्ति) मृगपुत्राभिधानराजसुतस्था० 7 ज्ञा० / भ०। नाड्या वामपावाऽऽदे डीः प्रविश्य तथैव गत्वा वक्तव्यताप्रतिबद्धमध्ययनं मृगपुत्र एव / एवं सर्वत्र, नवरम् (उज्झिथए अस्या एव दक्षिणपाऽऽदौ ययोत्पद्यते सा द्विधाखा नाडी, त्ति) उज्झितको नाम सार्थवाहपुत्रः, (अभाग त्ति) सूत्रत्वादभग्नसेनविबहिर्भूतयोमिदक्षिणपार्श्वलक्षणयोर्द्वयोराकाशश्रेण्योस्तया स्पृष्ट जयाभिधानचौरसेनापतिपुत्रः। (सगडे त्ति) शकटाभिधानसार्थत्वादिति: भ०२५ श०३ उ०। अहसुतः। (बहस्सइ त्ति) सूत्रत्वादेव बृहस्पतिदत्तनामा पुरोहितपुत्रः। दुहओणंतय-न०(द्विधाऽनन्तक) सर्वातायाम, स्था०१०टा०। (नदी ति) सूत्रत्वादेव नन्दिवर्द्धनो राजकुमारः। (उंबर त्ति) सूत्रत्वादेव दुहओलोगासंसप्पओग-पुं०(द्विधालोकाऽऽशंसाप्रयोग) भवेया- | उम्बरदत्तो नाम सार्थवाहसुतः / (सोरियदत्ते त्ति) सौरिफदत्तो