________________ दुवारवाहा 2566 - अभिधानराजेन्द्रः - भाग 4 दुव्वियड दुवारवाहा स्त्री०(द्वारवाहा) द्वारभावे, आचा०२श्रु०१चू०१अ०५उ०। शब्द (ऽऽदिविषयेष्विष्टानिष्टषु माध्यस्थतां भावयितुं, प्रान्तरूक्षाणि दुवारसाहा स्त्री०(द्वारशाखा) द्वारपार्श्वस्थकाष्ठाऽऽदौ, आचा०२ श्रु० भोतुम्, एवं यथोद्दिष्टया मौनीन्द्राज्ञया असिधारकल्पया दुष्कर १चू० 106 उ०। सञ्चरितुम्, अनुकूलप्रतिकूलश्चि नानाप्रकारानुपसर्गान सोढुम, असहने दुवारिअ पुं०(दौवारिक) "उत्सौन्दर्वाऽऽदौ" ||8/1 / 160 // इति औत च कर्मोदयोऽनाद्यतीतकालसुखभावना च कारणं, जीवो हि स्वभा-वतो उत्। “दुवारिओ।" प्रा०१ पाद। दुःखभीरुरनिरोधसुखप्रियोऽतो निरोधकल्पायामाज्ञायां दुःखं वसति। *दौवारिक पुं०। द्वारे नियुक्तः, ठक् / द्वारपाले, वाचा अवसंश्च किंभूतो भवतीत्याह-(तुच्छए इत्यादि) तुच्छो रिक्त, स च दुवालसावत्त न०(द्वादशाऽऽवर्त) "दुवालसावत्ते कितिकम्मे पण्णत्ते / द्रव्यतो निर्धनी, घटाऽऽदिरिव जलाऽऽदिरहितो, भावतो ज्ञानाऽऽदितं जहा-" "दुओणयं जहाजायं, कितिकम्मेवारसाज्य। चउसिर तिगुत्ने रहितः / ज्ञानाऽऽदिरहितो हि क्वचित्संशीतिविषये केनचित्पृष्टोऽपरिदुपवेसं एगनिक्खमणं / / 1 / / '' इति सूत्राभिधानगर्भेषुकायव्यापारविशेषेषु, ज्ञानात् ग्लायति वक्तुं, ज्ञानसमन्वितो वा चारित्ररिक्तः पूजासत्कारभस०१समा याच्छुद्धमार्गप्ररूपणावसरे ग्लायति यथावस्थित प्रज्ञापयितुम्। तथाहिदुविट्ठ पुं०(द्वि विष्टप) द्वितीये वासुदेवे, ति०। नवमे भविष्यति वासुदेवे, प्रवृत्तसन्निधिः संनिधिनिर्दोषतामाचष्टे / एवमन्यत्रापीति।यस्तु कषायम हाविषगकल्पभगवदाज्ञोपजीवकः स सुवसुमुनिर्भवत्यरिक्तो नग्लायति राणाती च वक्तुम, यथावस्थितवस्तुपरिज्ञानादनुष्ठानात् / आह च-(एस दुविह त्रि० (द्विविध) "द्विन्योरुत्" ||16|| इति द्विशब्देका-- इत्यादि) एष इति सुवसुमुनिआनाऽऽद्यरिक्तो यथावस्थितमार्गप्ररूपको रस्योकारः / 'दुविहो।' प्रा०१ पाद / द्वे विधे प्रकारावस्येति द्विविधः। वीरः कर्मविदारणात, प्रशंसितस्तद्विदैः श्लाघित इति। आचा०१ श्रु० आचा०१ श्रु०८अ०६उका द्विप्रकारे, सूत्र०१श्रु०८अ आचा०। विशे० २अ०६उ० उत्ता स्था०। प्रश्रा दुव्वह त्रि०(दुर्वह) वोढुमशक्ये, उत्त०१६ अ01 दुविहभूमिपत्त त्रि०(द्विविधभूमिप्राप्त) वयः (व्यञ्जनजातत्वाऽऽदि) श्रुतपर्याय (यावत्पर्यायस्य यच्छ्रुतं दीयते) रूपश्रुतवाचनायोग्यता प्राप्ते, दुव्याइ पुं०(दुर्वाक्) अप्रियवक्तार, दश०२०। निचू०१६301 दुविअडपुं०(दुर्विदग्ध) ज्ञानबलगर्यो रे, जीवा०२० अधि०ा पण्डितदुव्वण्ण न० (दुर्वर्ण) अशुभवणे, नि०चूत। "पंचवण्णोवणेयं दुव्वणं।" ग्मन्ये, स्था० एकस्मिन्नपि पततीत्यर्थः / ''अहवा-प्रवालाकुरसनिभ सुवण्णं, सेसा दुट्विअड्डा स्त्री०(दुर्विदग्धा) मिथ्याऽहड् कारविडम्बिताया पर्षदि, नं० सव्वे दुव्यण्णा।" अनिष्टा इत्यर्थः / नि०चू०१ उ० भ०ा कुरूपे च। त्रि०। दुटिवचिंतिय पुं०(दुर्विचिन्तित) दुष्टो विचिन्तितो दुर्विचिन्तितः। सूत्र०२ श्रु०२ अर चलचित्ततया अशुभे विचिन्तिते, "जं थिरमज्झवसाणं, तं झाणं जं चल दुव्वय त्रि०(दुव्रत) असम्यग्व्रते, स्था०४ठा०३उ०। दुष्टानि व्रतानि येषां तयं चित्तं / ' इति वचनात्। ध०२अधिक। ते तथा / यथा मांसभक्षणं, व्रतकालसमाप्तौ प्रभूततरसत्त्वोपधातेन दुट्विजाण त्रि०(दुर्विज्ञ) दुर्विज्ञातरि, प्रश्न०१ आश्र० द्वार। मासप्रदानम्, अन्यदपि नक्तभोजनाऽऽदिक दुष्टव्रतमिति। तथाऽन्यस्मिन् दुटिवण्णाय त्रि०(दुर्विज्ञात) दुष्ट विज्ञातंदुर्विज्ञातम्।दुष्ट विज्ञाते,आचा०१ जन्मान्तरे मधुमद्यमांसाऽऽदिकमभ्यवहरिष्यामीत्येवमज्ञानान्धा श्रु०अ०२० जन्मान्तरविधिद्वारेण सनिदानमेव व्रतं गृहन्ति / सूत्र०२ श्रु०२०।। दुटिवणीय त्रि०(दुविनीत) दुर्विनययुक्ते, प्रश्न०३ आश्र० द्वार। आव०॥ व्रतवर्जित, विपा०१ श्रु०१ अ० दशा०॥ __ आ०म० दुव्वलचारित्त पुं०(दुर्वलचारित्र) दुर्बलश्चारित्रे इति दुर्बलचारित्रः। विना | दुविदड्डपुं०(दुर्विदग्ध) 'दुविअट्ट' शब्दार्थे , जीवा०२०अधिo कारणेन मूलोत्तरगुणपरिषेविणि, नि०चू० 130 / व्य०| दुव्विदद्ध पुं०(दुर्विदग्ध) 'दुट्विअड्ढ' शब्दार्थे, जीवा०२० अधि०| दुव्वसुमुणि पुं०(दुर्वसुमुनि) मोक्षगमनायोग्ये, आचा०। दुविदद्धबुद्धि पुं०(दुर्विदग्धबुद्धि) स्वाभिप्रायेणाऽऽगमानुसारिणि, दुव्वसुमुणी अगाणाए तुच्छए गिलाइ यत्तए, एस वीरे पसंसिए दर्श० तत्त्व। (100) दुविभज त्रि०(दुर्विभज) कष्ठविभजनीये, 'मज्झिमगाणं दुविभज (दुव्वसु इत्यादि) वसु द्रव्यम्, एतच भव्येऽर्थे व्युत्पादित, द्रव्यं च भव्य दुग्गम भवज्ञ।" आख्यातेऽपि तत्र दुर्विभज कष्टविभजनीयम्, ऋजुजडइत्यनेन। भव्यश्च मुक्तिगमनयोग्यः, ततश्च मुक्तिगमनयोग्यं यद् द्रव्यं तद् त्वादेव तद्भवतीति / दुःशकं शिष्याणां वस्तुतत्त्वस्य विभागेनावस्थावसु, दुष्टं वसु दुर्वसु, दुर्वसु चासौ मुनिश्च दुर्वसुमुनिः-मोक्षगमनायोग्यः / पनमित्यर्थः / दुर्विभवमित्यत्र पाठान्तरे दुर्विभाव्यम्, दुःशका विभावना रा च कुतो भवति? अनाज्ञया तीर्थकरोपदेशशून्यः, स्वैरीत्यर्थः। किमत्र कर्तु तस्य॑त्यर्थः / स्था०५ठा०१उ०। तीर्थकरोपदेशे दुष्कर, येन स्वैरित्वमभ्युपगम्यते ? तदुच्यते-उद्देश- दुट्विभाव त्रि०(दुर्विभाव) दुर्लक्ष्ये, विशेos त्रि०(दुर्विवृत) दुष्टविवृतो दुर्विवृतः। परिधानवर्जिते, स्था०५ लोक सम्बो , दुष्करखतेष्वात्मानमध्यारोपयितु, रत्यरती निग्रहीतुं. | ठा०१उ०।