________________ दुवियद्ध 2600- अभिधानराजेन्द्रः - भाग 4 दुसमा दुव्वियद्ध पुं०(दुर्विदग्ध) 'दुविअड्ड' शब्दार्थे, जी०२० अधिक दुव्यियड्ड पुं०(दुर्विदग्ध) 'दुव्विअड्ड' शब्दार्थे, जीवा०२० अधिका दुव्विसह त्रि०(दुर्विषह) दुस्सहे, भ०७।०६उ०। दुट्विसोज्झ त्रि०(दुर्विशोध्य) दुःखेन शुद्धिप्रकर्षग्रापणीये, पञ्चा० १६विव०! दुविहिय पुं०(दुर्विहित) पार्श्वस्थाऽऽदौ, आव०३अ०॥ दुव्वोल (देशी) उपालम्भे, देवना०५वर्ग 42 गाथा। दुस धा०(दुष) दिवा०-पर-अक०-अनिट् / वाचा वकृत्ये, विशेष दुष्यति, अदुषत्, अदुक्षत्। वाच०। दुसंणप्प पुं०(दुःसंज्ञाप्य) दुःखेन कृच्छ्रेण संज्ञाप्यन्ते प्रज्ञाप्यन्ते बोझ्यन्त इति दुःसंज्ञाप्याः। स्था०३ठा०४उ० तओ दुसण्णप्पा पण्णत्ता। तं जहा-दुढे, मूढे, वुग्गाहिए।७।। अस्य संबन्धमाहसम्मत्ते वि अजोग्गा, किमु दिक्खणवायणासु दुट्ठादी? दुस्सण्णप्पाऽऽरंभो,मा मोहपरिस्समो होज्जा / / 327 // दुष्टाऽऽदयस्त्रयः सम्यक् त्वग्रहणेऽप्ययोग्याः, किं पुनर्दीक्षावाचनयोः? अतस्तेषां प्रज्ञापने मोघो निष्फलः प्रज्ञापकस्य परिश्रमो माभूदिति दुःसंज्ञाप्यसूत्रमारभ्यते / अनेन संबन्धेनाऽऽयातस्यास्य व्याख्यात्रया दुःखेन कृच्छ्ण संज्ञाप्यन्त प्रतिबोद्ध्यन्त इति दुःसंज्ञाप्याः प्रज्ञप्ताः / तद्यथा-दुष्टस्तत्त्वप्रज्ञापकं प्रति द्वेषवान्, र चाप्रज्ञापनीयो द्वेषेणोपदेशाप्रतिपत्तेः / एवं मूढी गुणदोषानभिज्ञः, व्युद्गाहितो नाम कुप्रज्ञापकदृढीकृतविपरीतबोधः / एष सूत्रार्थः। अथभाष्यविस्तरःदुस्समाप्पो तिविहो, दुट्ठाई दुट्ठों वण्णितो पुव्यिं / मूढस्स य णिक्खेवो, अट्ठविहो होइ कायवो // 328|| दुःसंज्ञाप्यो दुष्टाऽऽदिभेदात्त्रिविधः, तत्र दुष्टः पूर्व पराश्चिकसूत्रे यथा वर्णिस्तथाऽत्रापि मन्तव्यः। मूढस्य पुनरष्टविधो निक्षेपो वक्ष्यमाण-नीत्या कर्तव्यो भवति। तत्र पदत्रयनिष्पन्नामष्टभङ्गीमाहदुढे मूढे दुग्गा-हिते य भयणा उ अट्ठहा होइ। पढमगभंगे सुत्तं, पढमं बिइयं तु चरिमम्मि // 326 / / दुष्टो मूढो व्युद्ग्राहित इति त्रिभिः पदैरष्टधा भजना भवति, अष्टो भड़ा इत्यर्थः / अत्र च प्रथमे भड़े प्रथम सूत्रं निपतति, चरमे ऽध में भड़े ऽदुष्टोऽमूढोऽव्युग्राहित इत्येवंलक्षणे द्वितीयं वक्ष्यमाण सूत्रमिति / 04 उ० अथैया मध्ये के प्रव्राजयितुं योग्याः? के या नेत्याह-- मोत्तूण वेदमूर्ट, अप्पडिसिद्धा उसेसगा मूढा। वुग्गाहिता य दुट्ठा, पडिसिद्धा कारणं मोत्तुं / / 330 / / वेदमूढ मुक्त्वा ये शेषा द्रव्यक्षेत्रमूढाऽऽदयस्तेऽप्रतिपिद्धाः, प्रव्राजयितुं कल्पन्ते इत्यर्थः / ये तु व्युद्गाहिता दुष्टाश्च कषायदुष्टाऽऽदयस्त कारणं | मुक्त्वा प्रतिषिद्धाः, कारणे तु कल्पन्ते इति भावः। किमर्थमते प्रतिषिद्धाः? इत्याहजं तेहिँ अभिग्गहियं, आमरणंता य तं न मुंचंति। सम्मत्तं पिण लग्गति, तेसिं कत्तो चरित्तगुणा? ||331 / / यत्तैर्युदग्राहिताऽऽदिभिः किमपि शाक्याऽऽदिदर्शनमन्यद्वा भारताऽऽदिक मिथ्याश्रुतमभिगृहीतमाभिमुख्येनोपादेयतया स्वीकृतं तदामरणान्तं न मुञ्चन्ति / अथ चैतेषां सम्यक्त्वमपि न लगति, कुतश्चारित्रगुणा इति? कथं पुनरमीषां सम्यक् त्वमपि न लगतीत्याहसोयसुयघोररणमुह-दारभरणपेयकिच्चमइएसु / सग्गेसु देवपूयण-चिरजीवणदाणदिढेसु // 332 / / इच्चेवमाइलोइय-कुस्सुइवुग्गाहणाकुहियकण्णा / फुडमवि दाइजंतं, गिण्हंति न कारणं केइ // 333 / / इह भारताऽऽदौ शौचसुतघोररणमुखदारभरणप्रेतकृत्यमयेषु देवपूजनचिरजीवनदानदृष्टषुच स्वर्गेषु ये भाविता भवन्ति, तथा हि-शौचविधानाद् पुत्रोत्पादनाद्घोरसमरशिरःप्रवेशाद्धर्मपत्नीपोषणात् पिण्डप्रदानाऽऽदिप्रेतकर्मविधानाद्वैश्वानराऽऽदिदेवपूजनात् चन्द्रसहस्राऽऽदिरूपचिरकालजीवनाद् धनधरित्र्यादिदानात् स्वर्गा अवाप्यन्ते, इत्येवमादिलौकिककु श्रुतिव्युद्ग्राहणाकुथिनकर्णाः सन्तस्तस्याः कुथुतेरघटनाया स्फुटमपि दर्यमानं कारणमुपपत्ति केचिद्गुरुकर्माणो प्रतिपद्यन्ते, अतस्ते दुःसंज्ञाप्या मन्तव्याः। बृ०४ उ०॥ दुसमदुसमा स्त्री० (दुःषपदुःषमा) अवसर्पिण्याः षष्ठे उत्सर्पिण्याश्च प्रथमेऽरके,भ० "एकवीसवाससहस्साई कालो दुसमदुसमा।" भ०६ श०७उन स्था०ा ती० तिला आ०चूला तं० ज्यो०। (अस्या वर्णकः "ओसप्पिणी' शब्दे तृ० भागे 122 पृष्ठे, 'उस्सप्पिणी' शब्दे द्वि०भावे 1166 पृष्ठेच द्रष्टव्यः) दुसमय त्रि०(द्विसमय) द्वौ समयौ यत्र स द्विसमयः / समयद्वयजाते, भ०१४श०१3० दुसमयसिद्ध पुं०(द्विसमयसिद्ध) सिद्धत्वसमयात्रितीयसमय-वर्तिनि, प्रकारान्तरेण तृतीयसमयवर्तिनि परम्परसिद्धभेदे, प्रज्ञा०१ पद। दुसमसुसमा स्त्री०(दुःषमसुषमा) अवसर्पिण्याश्चतुर्थे उत्सर्पिण्या-- स्तृतीये चारके, भ०। “एगा सागरोवमकोडाकोडीओ वायालीसए वाससहस्रोहिं ऊणिया कालो दुसमयसुसमा।" भ०६ श०७उ० जना (अस्या वर्णकरतु ओसप्पिणी' शब्दे तृ०भागे 121 पृष्ठे, 'उस्सप्पिणी शब्दे द्वि०भागे 1171 पृष्ठे च द्रष्टव्यः) "एगा दुसमसुसमा।” स्था०पठा०। दुसमा रत्री०(दुःषमा) अवसर्पिण्याः पञ्चमे उत्सर्पिण्या द्वितीये चारके, भ०। "एक्कवीसं वाससहस्साई कालो दुसमा / " भ०६ श०७उ०। स्था०। ती०। ति०। आ००। ज्यो। त०। (अस्या वर्ण कस्तु 'ओसप्पिणी' शब्दे तृतीयभागे 121 पृष्ठे, 'उस्सप्पिणी' शब्दे दिलमान 1166 पृष्टऽपि द्रष्टव्यः) "दसहिं ठाणेहिं ओगाढं दुरसगं जाण वा / त जहा-- अकाले वरिसइ, काले न वरिसइ, असाहू पूइज्जति, साहुन