________________ दुवई 2568 - अभिधानराजेन्द्रः - भाग 4 दुवारपिहाण जेणेव सहस्संबवणे उजाणे जेणेव जुहिडिल्ले अणगारे तेणेव / चिह्नानि लाञ्छनानि यत्र तत्तथा। "ददरमलयगिरिसिहरकेसरचामरउवागच्छंति, उवागच्छित्ता भत्तपाणं पच्चक्खंति, गमणागमणं बालयद्धचंदचिधं / '' दईरमलयाभिधानी यौ गिरी, तयोर्यानि पडिक्कमंति, एसणमणेसणं आलोयंति, भत्तपाणं पडिदंसेति, शिखराणि, तत्संबन्धिनो ये केसरचामरबालाः सिंहस्कन्धचमरपडिदंसेत्ता एवं बयासी-एवं खलु देवाणुप्पिया ! ०जाव अरिहा पुच्छकेशा अर्द्धचन्द्राश्च तल्लक्षणानि चिह्नानि यत्र तत्तथा / "कालअरिद्वनेमी कालगए, तं सेयं खलु अम्हं देवाणुप्पिया ! इमं हरियरत्तपीयसुक्किलबहुण्हारुसपिनद्धजीवं। " कालाऽऽदिवर्णा या बहवः पुव्वगहिअं भत्तपाणं परिट्ठवित्ता सेत्तुंजए पव्वए सणियं सणियं स्नायवः शरीरान्तबद्धास्ताभिः संपिनद्धा जीवाः प्रत्यथा यस्य स दुरूहित्तए संलेहणाए झोसणाए झुसियाणं कालं अणवकंख-- तत्तथा। "जीवियंतकरणं ति।" शत्रूणामिति गम्यते। (संमग्गेत्यादि) माणाणं विहरित्तए त्ति कट्ट अण्णमण्णस्स एयमट्ठ पडिसुणे ति, संभग्नानि प्राकारो गोपुराणि च प्रतोल्यः, अट्टालकाश्च प्राकारोपरिपडिसुणेत्ता तं पुव्वगहियं भत्तपाणं एगंते परिहवें ति, परिद्ववेत्ता स्थानविशेषाः, चरिका च नगरप्राकारान्तरेऽएहस्तो मार्गः, तोरणानि च जेणेव सेत्तुंजए पव्वए तेणेव उवागच्छंति, उवागच्छइत्ता सेत्तुंजयं यस्या सा तथा। पर्यस्तितानि पर्यस्तीकृतानि, सर्वतः क्षिप्तानीत्यर्थः / पव्वयं सणियं दुरूहति, दुरूहइत्ता०जाव कालं अणवकंखमाणा प्रवरभवनानि श्रीगृहाणि च भाण्डागाराणि यस्यां सा तथा / ततः विहरंति / तए णं ते जुहिट्ठिल्लपामोक्खा पंच अणगारा पदद्वयस्य कर्मधारयः / (सरसरस्स त्ति) अनुकरणशब्दोऽयमिति / सामाइयमाइयाइं चउद्दसपुव्वाइं अहिञ्जित्ता बहूणि वासाणि (उल्लपडसाडए त्ति) सद्यः स्नानेन आर्द्रा पटशाटकी उत्तरीयसामन्नपरियागं पाउणित्तादोमासियाए संलेहणाए अत्ताणं झूसित्ता वस्त्रपरिधाने यस्य स तथा। (ओचूलगवत्थनियत्थेत्ति) अवचूलमधोमुजस्सट्ठाए कीरइ नग्गभावेजाव तमट्ठमारा–हें ति, अणंतेजाव खचूलं मुत्कलाञ्चलं यथा भवतीत्येवं वस्त्रं निवसितं येन स तथा। (तं एवमवि गए नस्थि ते ममाहितो इयाणि भयमत्थि त्ति) तत्तस्मादित्थमपि केवलवरणाणदंसणे समुप्पण्णे०जाव सिद्धा। तएणं सा दोवई गते अस्मिन् कार्ये नास्ति अयं पक्षोयदुत ते तव मत्तो भयमस्ति भवति अजा सुव्वयाणं अज्जियाणं अंते सामाइयमाइयाइंइक्कारस अंगाई (एगट्ठिय त्ति) तौ (मुसंति त्ति) गोपयन्ति / श्रान्तः खिन्नः, तान्तः अहिज्जइ, अहिन्जित्ता बहूणि वासाणि सामन्नपरियागं पाउणित्ता सूरकाण्डकाङ्गावान् जातः, परितान्तः सर्वथा खिन्नः। एकार्थिकाश्चैते। मासियाए संलेहणाए आलोइयपडिक्कते समाहिपत्ता कालमासे (इच्छतएहिं ति) इच्छया क्याचिदित्यर्थः / (वेयालीए ति) वेलातटे इति / कालं किचा बंभलोए कप्पे देवताए उववण्णा / तत्थ णं इहापि सूत्रे उपनयो दृश्यते / एवं चासौ द्रष्टव्यःअत्थेगइयाणं देवाणं दससा-गरोवमाइं ठिई पन्नत्ता। तत्थ णं "सुबहू वि तवकिलेसो, नियाणदोसेण दूसिओ संतो। दुवयस्स देवस्स दससागरो-वमाई ठिई पण्णत्ता। से णं भंते ! न सिवाय दोवतीए, जह किल सुउमालिया जम्मे // 1 // " दुवए देवो ताओ देवलोगाओ आउक्खएणं महाविदेहे वासे सिज्झिहितिजाव संसारस्स अंतं काहिति / एवं खलु जंबू ! अथवासमणेणं भगवया महावीरेणं सोलसमस्स णायज्झयणस्स "अमणुन्नमभत्तीए, पत्ते दाणं भवे अणत्थाय। अयमढे पण्णत्ते त्ति बेमि। जह कडुयतुंबदाण, नागसिरिभवम्मि दोवहए।रा" इति। (वेढो त्ति) देष्टक एकवस्तुविषयपदपद्धतिः / स चेह धनुर्विषयो ज्ञा०१ श्रु०१६ अ०। ती०। स्था०। प्रश्न०। आ०माही०।प्रति०| जम्बूद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः / तद्यथा-'अइग्गयबालचंद.... दुवग्ग पुं०(द्विवर्ग) उभयकोटौं, नि०चू०१५ उ०ा आचा०] ईदधणुसन्निगास / ' अचिरोद् गतो यो बालचन्द्रः शुक्लपक्षद्विती- दुवण न०(दुवन) उपतापने, प्रश्न०२आश्रद्वार। याचन्द्रः, तेनेन्द्रधनुषा च वक्रतया सन्निकाशं सदृशं यत्तत्तथा। "वरमहि- दुवय पुं०(द्विपद) 'दुपय' शब्दार्थ स०१२ अङ्ग। सदरियदप्पियदढयणसिंगग्गरइयसारं / ' वरमहिषस्य दृप्तदर्पितस्य दुव्वामतरय पुं०(दुर्वाम्यतरक) दुस्त्याज्यतरकलङ्के, भ०६ श०१उ०। संजातदतिशयस्य यानि दृढानिधनानि च शृङ्गागाणि तैः रचितं सारं | दुवार न० (द्वार)"पद्मछद्ममूर्खद्वारे वा" ||22112 / / इति संयुक्तच यत्तत्तथा / "उरगवरपवरगवलपवरपरहुयभमरकुलनीलिनि- स्यान्त्यव्यञ्जनात्पूर्व उद्वा। 'दुवारं।' पक्षे 'वारं।' 'देर। 'दारं। प्रा०२ द्धातधोयपटुं।" उरगवरो नागवरः, प्रवरगवलं वरमहिषश्रृङ्गः, प्रवरपर- पाद ! प्रतोल्याम्, आ०म०१ अ०१ खण्ड / ग्रामस्य मुखे, बृ०१ भृता वरकोकिलो, भ्रमरकुल मधुकरनिकरो, नीली गुलिका, एतानीव उ०३प्रक०। प्रासादभवनदेवकुलाऽऽदीनां प्रवेशमुखे च / बृ०१ उ०३ स्निग्धं कालकान्तिमत्, ध्मातमिव ध्मातं च तेजसा ज्वलत, धौतमिव प्रकला प्रज्ञा०। (अपावृतद्वारवसतौ द्वारपिधानं संयतीभिः कर्तव्यमिति धौतं च निर्मल पृष्ठ यस्य तत्तथा।"निउणोचियमिसिमिसिंतमणिरयण- 'वसई शब्देवक्ष्यते) घंटियाजालपारेक्खितं ।'निपुणेन शिल्पिना उपचितानामुज्ज्वालि- दुवारकम्म न०(द्वारकर्म) द्वारस्य विषमायाः भूमेः समीकरणे, नि० चू० तानां मणिरत्नघण्टिकानां यजालं तेन परिक्षिप्त वेष्टित यत्तत्तथा / 5 उ०। "तडितरुणकिरणतवणिजबद्धचिंछ / ' तडिदिव विद्युदिव तरुणाः | दुवारपिहाण न०(द्वारपिधान) कपाटमाश्रित्य द्वारस्थगने, आचा०२ प्रत्ययाः किरणा यस्य तत्तथा, तस्य तपनीयस्य संबन्धीनि बद्धानि | | श्रु०१चू०२अ०२०