SearchBrowseAboutContactDonate
Page Preview
Page 1266
Loading...
Download File
Download File
Page Text
________________ दुवई 2588 - अभिधानराजेन्द्रः - भाग 4 दुवई विभूसियं करें ति, किं ते वरपायपत्तनेउर०जाव चेडियाचक्क- सेयापीएहिं कलसेहिं मञ्जावेति, मजावेत्ता अग्गिहोमं करेति, वालमयहरगइंदपरिक्खित्त अंतेउराओ पडिणिक्खमति, करेत्ता पंचण्हं पंडवाणं दोवईए य पाणिग्गहणं कारावेइ। तए णं पडिणिक्खमइत्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे से दुवए राया दोवईए रायवरकण्णाए इमं एयारूवं पीइदाणं आभरहे तेणेव उवागच्छइ, उवागच्छइत्ता किड्डावि-याए दलयति / तं जहा-अट्ठ हिरण्णकोडीओ०जाव अट्ठ पेसणलेहियाए सद्धिं चाउग्घंटं आसरहं दुरूहति। तए णं से धट्ठजुणे कारीओ, अट्ठ दासीचेडीओ, अण्णं च विपुलं धणकणग०जाव कुन्पारे दोवईए रायवरकन्नाए सारत्थयं करेति / तए णं सा दलयति। तए णं से दुवए राया ताईवासुदेवपामोक्खाई विउलेणं दोवई रायवरकपणा कंपिल्लपुरं णयरं मज्झं मज्झेणं जेणेव असणं पाणं खाइमं साइमं वत्थगंधजाव पडिविसज्जेति। तए सयंवरमंडवे तेणेव उवागच्छइ, उवगच्छइत्ता रहं ठवेइ, ठवेत्ता णं से पंडुए राया तेसिं वासुदेवपामुक्खाणं बहूर्ण रायसहस्साणं रहाओ पचोरुहति, पचोरुहइत्ता किड्डावियाए लेहियाए सद्धिं करयल०जाव एवं बयासी-एवं खलु देवाणुप्पिया ! हत्थिणा-- सयंवरमंडवं अणुप्पविसति, अणुप्पविसइत्ता करयल०तेसिं उरेणगरे पंचण्हं पंडवाणं दोर्वइए देवीए कल्लाणकरे भविस्सति, वासुदेवपामोक्खाणं बहूणं रायवरसहस्साणं पणामं करेति। तए तं तुन्भे णं देवाणुप्पिया ! ममं अणुगिण्हमाणा समोसरह / तए णं सा दोवई रायवरकण्णा एगं महं सिरिदामगंडं, किं ते णं ते वासुदेवपामुक्खा पत्तेयं पत्तेयं०जाव पहारेत्थगमणाए / पाडलमल्लियं चंपय०जाव सत्तच्छयाईहिं गंधड्डणिम्मुयंतं तए णं से पंडुए राया कोडं बियपुरिसे सद्दावेति, सद्दावेत्ता एवं परमसुहफासंदरिसणिजं गिण्हति / तए णं सा किड्डाविया सु-- वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! हत्थिणाउरे णगरे पंचण्हं रूवा०जाव वामहत्थेणं चिल्लग दप्पणं गहेऊण सा सललियं पंडवाणं पंच पासायवडिं सए करेह, अब्भुग्गयभूसिय० दप्पणसंकंतबिंबदंसिए य से दाहिणेणं हत्थेणं दरिसेइ पवर- वण्णओ०जाव पडिरूवे / तए णं ते कोडुंबियपुरिसा पडिसुणे रायसीहे फुडविसयविसुद्धरिभियगंभीरमहुरभणिया सा तेसिं तिजाव कारावेंति / तए णं से पंडुए राया पंचहिं पंडदेहिं सव्वेसिं पत्थिवाणं अम्मापिउणं वंससत्तसामत्थगोत्तविक्कति- दोवईए देवीए सद्धिं हयगयरहसं परिवुडे कं पिल्लपुराओ कं तिबहुविहआगममाहप्परूव (जोव्वणगुणलावण्ण) कुल- | पडिणिक्ख-मति, पडिणिक्खमइत्ता जेणेव हत्थिणाउरे तेणेव सीलजाणिया कित्तणं करेति, पढभं च ताव वहिपुंगवाणं उवागए। तए णं से पंडुए राया तेसिं वासुदेवपामुक्खाणं आगमणं दसारवरवीरपुरिसाणं तिल्लोक्कबलवगाणं सत्तुसयसहस्साणं जाणेत्ता कोडुबियपुरिसे सद्दावेति, सद्दावेत्ता एवं बयासी-गच्छह माणोवमहगाणं भवसिद्धियवरपुंडरीयाणं चिल्लगाणं बलवी- णं तुन्भे देवाणुप्पिया ! हत्थिणाउरस्स णयरस्स बहिया रियरूवजोव्वणगुणलावण्णकित्तिया कित्तणं करेति। ततो पुणो वासुदेवपामु-खाण बहूणं रायसहस्साणं आवासे करेह, उग्गसेणमाईणं जायवाणं जाणइ य सोहग्गरूवकलियवरेहिं अणे गखंभसय० तहे व०जाव पचप्पिणंति / तए गं ते वरपुरिसगंधहत्थीणं जो हु ते होइ हिययदइओ / तए णं सा वासुदेवपाडुक्खा बहवे रायसहस्सा हत्थिणाउरे णयरे तेणेव दोयई रायवरकण्णगा बहूणं रायवरसहस्साणं मज्झं मझेणं उवागच्छंति। तए णं से पंडुए राया ते वासुदेवपामु क्खा०जाव समइत्थमाणी समइत्थमाणी पुव्वकयणियाणेणं चोइज्जमाणी आगए जाणेत्ता हट्ठतुढे छहाए कयबलिकम्मे जहा दुवए राया चोइज्जमाणी जेणेव पंच पंडवा तेणेव उवागच्छइ, उवागच्छइत्ता जहारिहं आवासे दलयति / तए णं ते वासुदेवपामुक्खा बहवे तेपंचपंडवे तेणं दसद्धवण्णेणं कुसुमदामेणं आवेढियपरिवेढियं रायसहस्सा जेणेव सयाई आवासाइं तेणेव उवागच्छंति, करेति, करेत्ता एवं बयासी-एए णं मए पंच पंडवा दरिया / तए उवागच्छइत्ता तहेव०जाव विहरंति / तए णं से पंडुए राया णं ताई वासुदेवपामोक्खाणि बहूणि णयसहस्साणि महया महया हत्थिणारं णयरं मज्झं मज्झेणं अणुप्पविसइ, अणुप्पसद्देणं उग्घोसेमाणे उग्घोसेमाणे एवं वयंतिसुवरियं खलु भो / विसइत्ता कोडं बियपुरिसे सद्दावेति, सद्दावेत्ता एवं बयासीदोवईए रायवरकण्णाए त्ति कट्ट सयंवरमंडवाओ पडिणि--- तुम्भे णं देवाणु प्पिया ! विउलं असणं पाणं खाइमं साइम क्खमंति, पडिणिक्खमित्ता जेणेव सयाइं आवासे तेणेव उवा- तहेव०जाव उवणे ति / तए णं ते वासुदेव--पामुक्खा बहवे गच्छं ति / तए णं धट्ठद्भुणे कुमारे पंचपंडवे दोवइं च राया पहाया कयबलिकम्मा तं विउलं असणं पाणं खाइम रायवरकण्णं चाउग्घंटे आसरहं दुरूहेति, दुरूहेत्ता कंपिल्लपुर साइमं तहेव०जाव विहरंति / तए णं से पंडु ए राया ते मज्झं मज्झेण०जाव सयं भवणं अणुप्पविसति / तए णं दुवए / पंचपंडवे दोवई च देवि पट्टयं दुरूहति, सेयापीएहिं कलसेराया पंचपंडवे दोव विंच रायवरकण्णं पट्टे दुरूहति, दुरूहित्ता | हिंण्हावेति, कल्लाणकं करेति, करेत्ता ते वासुदेवपामोक्खे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy