SearchBrowseAboutContactDonate
Page Preview
Page 1265
Loading...
Download File
Download File
Page Text
________________ दुवई 2587- अभिधानराजेन्द्रः - भाग 4 दुवई चिट्ठह, घोसणं घोसेह, मम एयमाणत्तियं पञ्चप्पिणह। तए णं ते क्रीडाप्रधाना (गोट्टि त्ति) जनस्य समुदायविशेषः / (नरवइदिन्नवियार कोडुंबियपुरिसा तहेव पञ्चप्पिणंति / तए णं से दुवए राया त्ति) नृपानुज्ञातकामचारा (अम्मापीइंनिययनिप्पिवास त्ति) मात्रादिकोडुबियपुरिसे सद्दावेति, सद्दावेत्ता एवं बयासी-गच्छह णं तुन्भे निरपेक्षा (वेसवि-हारकयनिकेय त्ति) वेश्याविहारेषु वेश्यामन्दिरेषु कृतो देवाणुप्पिया ! सयंवरमंडवं आसियं संमज्जितोवलित्तं सुगंध- निकता निवासो यया सा तथा ।(णाणाविहअविणयप्पहाणा) इति वरगंधियं पंचवण्णपुप्फोवयारकलियं कालागुरुपवरकुंदुरुक्क--- कण्ट्य म् / (पुप्फपूरिय रसइ त्ति) पुष्पशेखरं करोति। (पाए रएइ त्ति) तुरुक्क०जाव गंधवट्टियभूयं मंवाइमंचकलियं करेह, करेत्ता पादावलतकाऽऽदिना रञ्जयति / पाठान्तरे- "रोवेइ ति" धूतजवासुदेवपामोक्खाणं बहूणं रायवरसहस्साणं पत्तेयं पत्तेयं लाभ्यामार्द्रयति / (सरीरवाउसिय ति) वकुशः शवलचारित्रः, स च नामंकियाइं आसणाई सेयवत्थपञ्चुयाइं रएहि, रएत्ता एयमा- शरीरत उपकरणतश्चेत्युक्त, शरीरवकुशा तद्विभूषाऽनुवर्तिनीति। (टाणं णत्तियं पञ्चप्पिणह, ते वि तहेव० जाव पच्चप्पिणंति / तए णं ते ति) कायोत्सर्गस्थानं निषदनस्थान वा शय्यां त्वग्वर्तन नैषधिकी वासुदेवपामोक्खा बहवे रायाणो कल्लं पाउप्पभाए ण्हाया० जाव स्वाध्यायभूमि चिन्तयति करोति / 'आलोएहि० जाय' इत्यत्र विभूसिया हत्थिखंधवरगया सकोरंटमल्लदामेणं छत्तेणं यावत्करणात्-"निंदाहि गरिहाहि पडिकमाहि विउट्टाहि विसोहेहि धारिजमाणेणं सेयवरचामराहिं उद्धृवमाणेहिं महया हयगयर- अकरणयाए अब्भुट्टेहि अहारिहं तवोकम्मं पायच्छित्तं पडिवजाहि।" हभडचडगरेणं सद्धिं संपरिवुडा सव्वड्डीए०जाव रवेणं जेणेव इति दृश्यमिति। तत्राऽऽलोचनं गुरोनिवेदनंनिन्दनं पश्चात्तापो, गर्हण सयंवरमंडवे तेणेव उवागच्छंति, उवागच्छइत्ता सयंवरं अणु- गुरुसमक्ष निन्दनमेव, प्रतिक्रमणं मिथ्यादुष्कृतदानलक्षणम्, अकृत्याप्पविसंति, अणुप्पविसइत्ता पत्तेयं 2 नामंकि एसु आसणेसु निवर्तन वा। वित्रोटनमनुबन्धछेदन, विशोधनं व्रतानां पुनर्नवीकरण, निसीयंति, णिसीयंतित्ता दुवयरायवरकण्णं पडिवालेमाणा शेषं कण्ठ्यमिति। (पाडिएक ति) पृथक् (अणाहट्टिय त्ति) अविद्यमाचिट्ठति / तए णं से दुवए राया कल्लं पाउप्पभाए पहाया०जाव नोपधट्टको यदृच्छया प्रवर्तमानाया हस्तपादादिना निवर्तको यस्याः सा विभूसिए हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धारिज- तथा / तथा नास्ति निवारको मैवं कार्षीरित्येवं निषेधको यस्याः सा माणेणं सेयवरचामरेहिं उद्धृव्वमाणेहिं महया हयगय०जाव सद्धिं तथा / (अज्जयाए त्ति) अद्यप्रभृति (अग्धं व त्ति) अर्घः पुष्पाऽऽदीनि संपडिवुडे कं पिल्लपुरं णगरं मज्झं मज्झेणं णिग्गच्छति, पूजाद्रव्याणि, (पजं व त्ति) पादहित पाद्य, पादप्रक्षालनस्नेहनोणिग्गच्छइत्ता जेणेव सयंवरमंडवे जेणेव वासुदेवपामोक्खा बहवे द्वर्तनाऽऽदि। मद्यमधुप्रसन्नाऽऽख्याः सुराभेदा एव। (जिणपडिमाण अचर्ण रायवरसहस्सा तेणेव उवागच्छइ, उवागच्छ इत्ता तेसिं करेइ त्ति) कस्याञ्चिद् वाचनायामेतावदेव दृश्यते / वाचनान्तरेऽत्र तुवासुदेवपामोक्खाणं करयलजाव बद्धावेइ, बद्धावेत्ता कण्हस्स "पहाया०जाव सव्वालंकारविभूसिया मजणघराओ पडिणिक्खमइ, वासुदेवस्स सेयवरचामरं गहाय उववीयमाणे उववी-यमाणे पडिणिक्खमइत्ता जेणेव जिणघरे तेणेव उवागच्छति, उवागच्छइत्ता चिट्ठति / तए णं सा दोवई रायवरकण्णा कल्लं पाउप्प-भाए जिणधर अणुप्पविसइ, अणुप्पविसइत्ता जिणपडिमाणं आलोए पणाम जेणेव मजणधरे तेणेव उवागच्छइ, उवागच्छइत्ता मजण-वरं करेइ, करेइत्ता लोमहत्थगं परामुसइ, परामुसइत्ता एवं जहा सूरियाभो अणुपपविसति, अणुप्पविसइत्ता ण्हाया कयबलिकम्मा जिणपडिमाओ अचेति, तहेव भाणियव्बंजाव धूवं डहइ त्ति।" इह कयकोउयमंगलपायच्छित्ता सुद्धप्पा वेसाई मंगलाई पवरव- यावत्करणादर्थत इद दृश्यम्-लोमहस्तकेन जिनप्रतिमा प्रमार्टि, त्थपरिहिया सव्वालंकारविभूसिया मजणघराओ पडिनिक्ख- सुरभिणा गन्धोदकेन स्नपयति, गोशीर्षचन्दनेनानुलिम्पति, वस्त्राणि मई, पडिनिक्खमेत्ता जेणेव जिणघरे तेणेव उवागच्छइ, उवा-- निवासयति, ततः पुष्पाणां माल्यानां, ग्रथितानामित्यर्थः / गन्धानां गच्छइत्ता जिणघरं अणुप्पविसति,अणुप्पविसइत्ता जिणपडि- चूर्णानां, वस्त्राणामाभरणानां वाऽऽरोपणं करोति स्म, मालाकलापावमाणं आलोए पणामं करेइ, करेत्ता लोमहत्थगं परामुसइ, लम्बनं पुष्पप्रकर, तन्दुलैर्दर्पणाऽऽद्यष्ट मङ्गलकाले रचनं करोति। परामुसइत्ता एवं जहा सूरियाभो जिणपडिमाओ अचेति, तहेव डहइत्ता वामं जाणुं अंचेति, अंचेत्ता दाहिणं जाणुं धरणिभाणियव्यं०जाव धूयं डहति / तलंसि णिसीयइ, णिसीयइत्ता तिक्खुत्तो मुद्धाणं धरणितलंसि 'कप्पति ण अम्ह इत्यादि)"अम्हं ति" अस्माकं मते, प्रव्रजिताया निवेसेइ, निवेसेत्ता ईसिं पञ्चुण्णमइ, पञ्चुण्णमइत्ता करयल इति गम्यते / अन्तर्मध्ये उपाश्रयस्य वसतेवृत्तिपरिक्षिप्तस्य, परेषामना- जाव कट्ट एव बयासीनमोऽत्थु णं अरिहंताणं भगवंताणं लाकनत इत्यर्थः / संघाटी निर्गन्थिकाप्रच्छदविशेषः, सा बड़ा निवेशिता, आदिगराणं तित्थगराणं सयं संबुद्धाणं०जाव ठाणं संपत्ताणं काये इति गम्यते / यया सा संघाटीवद्धिका, तस्याः, णमित्यलङ्कारे, वंदइ, नमसइ, वंदित्तार णमंसित्ता जिणघराओ पडिणिसमतले द्वयोरपि भुवि विन्यस्तत्वात्पदे पादौ यस्याः सा समतलपदिका, क्खमति, पडिणिक्खमइत्ता जेणेव अंतेउरे तेणेव उवागच्छइ। तस्याः, सातापयितुमातापनां कर्तु, कल्पत इति योगः। (ललिय ति) | तए णं तं दोवइरायवरकण्णं अंतेउरियाओ सव्वालंकार
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy