SearchBrowseAboutContactDonate
Page Preview
Page 1264
Loading...
Download File
Download File
Page Text
________________ दुवई 2586- अभिधानराजेन्द्रः - भाग 4 दुवई ज्झं मज्झेणं णिग्गच्छति, णिग्गच्छइत्ता सुरट्ठजणवयस्स मज्झं मज्झेणं जेणेव देसप्पंते तेणेव उवागच्छइ, उवागच्छइत्ता पंचालजणवयस्स मज्झं मज्झेणं जेणेव कंपिल्लपुरे णगरे तेणेव पहारेत्थगमणाए 1 / तण णं से दुवए राया दोचं दूयं सद्दावेति, सद्दावेत्ता एवं बयासी-गच्छह णं तुम देवाणुप्पिया! हत्थिणापुरं णयरं, तत्थ णं तुमं पंडुरायं सपुत्तयं जुहिडिल्लं भीमसेणं अञ्जुणं नउलं सहदेवं दुजोहणं भायसयसमग्गं गंगेयं विदुरं दोणं जयद्दहं सउणं कीवं अस्सत्थामं करयल०जाय कट्ट तहेवजाव समोसरह। तए णं से दूए एवं बयासी जहा वासुदेवे, णवरं भेरी नत्थिजाव जेणेव कंपिल्लपुरे णगरे तेणेव पहारेत्थगमणाए 2 / एएणेव कमेणं तचं दूयं चंपं नयरिं, तत्थ णं तुम कण्णं अंगराय सल्लनंदिरायं करयल०तहेव जाव समोसरह 3 / चउत्थं दूयं सोत्थिमई णगरिं, तत्थ णं तुमं सिसुपालं दमघोससुयं पंचभाइसयं संपरिवुडं करयल०तहेव०जाव समोसरह 4 / पंचमं दूयं हत्थिसीसंणयर, तत्थ णं तुमं दमदंतं रायं करयल०जाव समोसरह 5 / छठें दूयं महुरिं नगरिं, तत्थ णं तुमं धरराया करयल०जाव समोसरह 6 / सत्तमं दूयं रायगिहं णगरं, तत्थ णं तुम सहदेवं जरासंधसुयं करयल०जाव समोसरह 7 / अट्ठमं दूयं कोडिण्णं णगरं, तत्थ णं तुमं रुप्पिं भीसगसुयं करयल०तहेव ०जाव समोसरह 8 / नवमं दूयं विराडं णगरं, तत्थ णं तुम कीयगं भाउयसयसमग्गंकरयल० जाव समोसरह 6 / दसमं दूर्य अवसेसेसु गामागरणगरेसु अणेगाई रायसहस्साइं०जाव समोसरह 10 / तए णं से दूए तहेव णिग्गच्छति, णिग्गच्छइत्ता जेणेव गामागरणगरजाव समोसरइ। तएणं ताई अणेगाइं रायसहस्साइंतस्स दूयस्स अंतिए एयमद्वं सोचा णिसम्म हट्ठतुट्ठा तं दूयं सक्कारेति, संमाणेति, संमाणेत्ता पडिविसजेति / तए णं ते वासुदेवपामुक्खा बहवे रायसहस्सा पत्तेयं पत्तेयं ण्हाया सण्णद्धबद्धहत्थिखंधवरगया हयगयरहभडचडगरपहरक 0 सएहिं 2 णगरेहिंतो अभिणिग्गच्छंति, अभिणिग्गच्छंतित्ता जेणेव पंचाले जणवए तेणेव पहारेत्थ गमणाए। तए णं से दुवर राया कोडं बियपुरिसे सद्धावेति, सद्दावेत्ता एवं बयासीगच्छह णं तुम देवाणुप्पिया ! कंपिल्लपुरे णगरे बहिया गंगाए महानदीए अदूरसामंतेणं एग महयं सयंवरमंडवं करेह अणेगखंभस-यसंनिविट्ठ लीलट्ठियसालिभंजियागंजाव पचप्पिणं ति / तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेति, सद्दादेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया ! वासुदेवपाडुक्खाणंबहूणं रायसहस्साणं आवासे करेह, ते वि करेत्ता पचप्पिणंति। तएणं से दुवए राया वासुदेव पामुक्खाणं बहूणं रायसहस्सा-णं आगमणं जाणेत्ता पत्तेयं पत्तेयं जाव हत्थिखंध० जाव सद्धिं संपरिवुडे अग्धं च पज्जं च गहाय सव्वड्डीए कंपिल्लपुराओ णयराओ णिग्गच्छइ, णिग्गच्छित्ता जेणेवते वासुदेवपामोक्खा बहवे रायसहस्सा तेणेव उवागच्छइ, उवागच्छइत्ता ताई वासुदेवपामुक्खाई अग्घेण य पजेण य सक्कारेति, सम्माणेइ,सम्भाणेत्ता तेसिं वासुदेवपामुक्खाणं पत्तेयं पत्तेयं आवासे वियरति / तए णं ते वासुदेवपामुक्खा जेणेव सयाई सयाइं आवासाइं तेणेव उवागच्छंति, उवागच्छित्ता हत्थिखंधाहिंतो पचोरुहंति, पत्तेयं पत्तेयं खंधावारनिवेसं करें ति, करेत्ता सएसु सएसु आवासेसु अणुप्पविसंति, सएसु सएसु आवासेसु य आसणेसु य सण्णिसण्णा य संतुट्ठा य बहूहिं गंधवेहि य णाडएहि य उवगिज्जमाणा य उवगिज्जमाणा य विहरंति / तएणं से दुवए राया कंपिल्लपुरं नगरं अणुप्पविसति, अणुप्पविसित्ता विउलं असणं पाणं खाइमं साइमं उवक्खडावेति, उवक्खडावेत्ता कोडुंबियपुरिसे सद्दावेति, सहावेत्ता एवं बयासीगच्छह णं तुम्भे देवाणुप्पिया! विउलं असणं पाणं खाइमं साइमं सुरं च मज्जं च मंसं च सीधुं च पसण्णं च सुबहुं पुप्फवत्थगंधमल्लालंकारं च वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह, ते वि साहरंति। तएणं ते वासुदेवपामुक्खा तं विउलं असणं पाणं खाइमं साइमंजाव पसण्णं च आसाएमाणा०४जाव विहरंति / जिमियभुत्तुत्तरागया वि य णं समाणा आयंता चोक्खा०जाव सुहासणवरगया ण बहूहिं गंधव्वेहि य०जाव विहरंति / तए णं से दुवए राया पुत्वावरण्हकालसमयंसि कोडं-बियपुरिसे सद्दावेति, सद्दावेत्ता एवं बयासी-गच्छह णं तुब्भे देवाणुप्पिया ! कंपिल्लपुरं णयरं सिंघाडगतिगचउक्कचचरम-हापहेसु वासुदेवपाडोक्खाण य रायसहस्साणं आवासेसु हत्थिखंधवरगया महया महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं बयह-एवं खलु देवाणुप्पिया ! कल्लं पाउप्पभाए दुवयस्स रण्णो धूयाए चुलणीए देवीए अत्तयाए धट्ठजुणस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ, तं तुब्भे णं देवाणुप्पिया ! दुवयं रायाणं अणुगिहमाणा पहाया जाव विभूसिया हत्थिखंधवरगया सकोरंटमल्लदामेणं छत्तेणं धारिजमाणेणं सेयवरचामराहिं महया हयगयरह भडचडगरेणं०जाव परिक्खित्ता जेणेव सयंवरे मंडवे तेणेव उवागच्छइ, उवागच्छइत्ता पत्तेयं पत्तेयं नामंकेसु आसणेसु निसीयह, दोवई रायवरकन्नं पडिवालेमाणा पडिवालेमाणा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy