________________ 2585 - अभिधानराजेन्द्रः - भाग 4 दुवई तीसे दारियाए निव्यत्ते वारसाहिए दिवसे इमं एयारूवं णाम, जम्हा णं एसा दारिया दुवयस्स रण्णो धूया, चुलणीए देवीए अत्तया, तं होऊणं अम्हं इमीसे दारियाए णामधिज्जं दोवई / तए णं तीसे अम्मापियरो इमं एयारूवं गोणं गुणनिप्फन्नं णामधेनं करिंति दोवई / तए णं सा दोवई दारिया पंचधाईपरिग्गहिया। तं जहा-खीरधाईए, अंकधाईए,मंडणधाईए, कीलावणधाईए, मजणधाईए / गिरिकंदरमल्लीणा इव चंपगलया णिवाया निव्वाघायंसि सुहं सुहेणं परिववइ / तए णं सा दोवई रायवर-- कण्णा उम्मुक्कबालभावान्जाव उक्किट्ठसरीराजाया यावि होत्था। तए णं सा दोवईरायवरकण्णया अण्णया कयाइं अंतेउरियाओ ण्हायं जाव विभूसियं करेति, दुवयस्सस्नो पायवंदियं पेसेइ। तए णं सा दोवई रायवरकण्णा जेणेव दुवए राया तेणेव उवागच्छइ, उवागच्छइत्ता दुवयस्स रण्णो पायग्गहणं करेति / तए णं से दुवए राया दोवई दारियं अंके निवेसेति, दोवईए रायवरकण्णाए रूवेण य जोव्वणेण य लावण्णेण य जायविम्हए दोवइं रायवरकण्णं एवं बयासी-जत्थणं अहं तुमं पुत्ता ! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि, तत्थ णं तुमं दुहिया वा सुहिया वा भवेज्जासि? तए णं ममं जावजीवाए हिययदाहे भविस्सति; तं णं अहं पुत्ता ! अज्जयाइ सयंवरं रयामि, अजो ! पाएणं तुम दिण्णसयंवरा,जंणं तुमं सयमेव रायं जुवरायं वा वरेहिसि, से णं तव भत्तारे भविस्सइ त्ति कट्ट ताहिं इठ्ठाहिं कंताहिं०जाव आसासेइ, पडिविसजेति / तए णं से दुवए राया दूयं सद्दावे ति, सद्दावेत्ता एवं बयासी-गच्छह णं तुम देवाणुप्पिया ! वारवइंणगरिं, तत्थ णं तुम कण्हं वासुदेवं समुद्दविजयपामोक्खं दसदसारे बलदेवपामुक्खं पंचमहावीरे उग्गसेणपामोक्खे सोलस रायसहस्से पजुण्णपामोक्खाओ अद्भुट्ठाओ कुमारकोडीओ संवपामोक्खाओ सर्हि दुइंतसाहस्सीओ वीरसेणपाडुक्खाओ एकवीसं वीरपुरिससाहस्सीओ महसेणपामुक्खाओ छप्पण्णं बलवगसाहस्सीओ अण्णे य बहवे राईसरतलवरमाड वियकोडं बियइडभसेट्टिसेणावइसत्थवाहप्पभिइओ करयलपरिग्गहियं दसण्हं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं बद्धावेहि, बद्धावेत्ता एवं बयाहि एवं खलु देवाणुप्पिया ! कंपिल्लपुरे नगरे दुवयस्स रण्णो धूयाए चुलगीए देवीए अत्तयाए घट्ठजुणकुमारस्स भगिणीए दोवईए रायवरकण्णाए सयंवरे भविस्सइ, तंणं तुब्भे दुवयं रायं अणुगिण्हमाणा अकालपरिहीणा चेव कंपिल्लपुरे णगरे समोसरह / तए णं से दूए करयल०जाव कट्ट दुवयस्स रण्णो एयमटुं विणएणं पडिसुणेति, पडिसुणेत्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छइत्ता कोडुंबियपुरिसे सद्दावेति, सद्दावेत्ता एवं बयासीखिप्पामेव भो देवाणुप्पिया! चाउग्घटं आसरह जुत्तामेव उवट्ठवेह०जाव उवट्ठवेति। तएणं से दूएण्हाए०जाव सस्सिरीए चाउग्घंटं आसरहं दुरूहति, दुरूहइत्ता बहूहिं पुरिसे हिं सन्नद्धबद्ध०जाव गहियाउहपहरणे हिं सद्धिं संपरिडे कंपिल्लपुरं णगरं मज्झं मज्झेणं णिग्गच्छति, णिग्गच्छइत्ता पंचालजणवयस्स मज्झं मज्झेणं जेणेव देसप्पंते तेणेव उवागच्छति, उवागच्छइत्ता सुरट्ठजणवयस्स मज्झं मज्झेणं जेणेव वारवती णगरी तेणेव उवागच्छइ, उवागच्छित्ता वारवई नगरिं मज्झं मज्झेणं अणुप्पविसति, जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता चाउग्घंटं आसरहं ठवेति, ठवेत्ता रहाओ पचोरुहेइ, मणुस्सवगुरापरिक्खित्ते पायचारविहारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति, उवागच्छित्ता कण्हं वासुदेवं समुद्दविजयपाडुक्खे य दसदसारे०जाव बलवगसा-हस्सीओ करयल०तं चेव०जाव समोसरह / तए णं से कण्हे वासुदेवे तस्स दूयस्स अंतिए एयमढे सोचा णिसम्म हहतुढे० जाद हियए तं दूर्य सक्कारेइ, सकारित्ता संमाणेइ, माणित्ता पडिविसज्जेइ। तए णं से कण्हे वासुदेवे कोडं बियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह णं तुम देवाणुप्पिया ! सभाए सुहम्भाए सामुदाणियं भे रिं ताले हि / तए णं से कोडं बियपुरिसे करयल०जाव कण्हस्स वासुदेवस्स एयमढे पडिसुणे ति, पडिसुणेत्ता जेणेव समाए सुहम्माए सामुदाणिया भेरी तेणेव उवागच्छइ, उवागच्छित्ता सामुदाणियं भेरिं महया महया सद्देणं तालेइ / तए णं ताए सामुदाणियाए भेरीए तालियाए समाणीए समुद्दविजयपामुक्खा दस दसारा०जाव महसेणपामुक्खाओ छप्पन्नं च बलवगसाहस्सीओ पहाया०जाव विभूसिया जहाविभवं इडिसक्कारसमुदएणं अप्पेगइया हयगयगया, अप्पेगइया जाव पायविहारचारेणं जेणेव कण्हे वासुदेव तेणेव उवागच्छंति, उवागच्छित्ता करयल०जाव कण्हं वासुदेवं जएणं विजएणं बद्धावें ति / तए णं से कण्हे वासुदेवे कोडुबिअपुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासीखिप्पामेव भो देवाणुप्पिया! अभिसेकं हत्थिरयणं पडिकप्पेह, हयगय०जाव पच्चप्पिणंति / तए णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेणेव उवागच्छइ, उवाच्छित्ता ससुत्तजालाउलामिरामे०जाव अंजणगिरिकूड सण्णिभं गयवरं नरवई दुरूढेइ। तएणं से कण्हे वासुदेवे समुद्दविजयपाडोक्खेहिं दसदसारेहिं जाव अणंगसेणपामो क्खाहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिखुडे सव्वड्डीएन्जाव रवेणं वारवई णगरिम--