________________ दुवई 2584 - अभिधानराजेन्द्रः - भाग 4 दुवई याओ अजाओ सुकुमालियं अज्ज एवं बयासी-अम्हे णं अञ्जो ! | समणीओ निग्गंथीओ इरियासमियाओ०जाव गुत्तबंभयारिणीओ, नो खलु अम्हं कप्पति बहिया गामस्स वा०जाव सण्णिवेसस्स वा०जाव छठें छट्टेणं०जाव विहरित्तए, कप्पति णं अम्हं अंतो उवस्सयस्स वत्तिपरिक्खित्तस्स संघाडिबद्धियाए णं समतलपइयाए आयावित्तए / तए णं सा सुकुमालिया अजा गोवालियाए अजाए एयम४ नो सद्दहति, नो पत्तियति, नो रोवेति, एयमढे असद्दहमाणे अपत्तियमाणे सुभूमिभागस्स उज्जाणरस अदूरसामंते छ8 छट्टेणं०जाव विहरति / तत्थ णं चंपाए नयरीए ललियनामं गोट्ठी परिवसइ, नरवइदिन्नवियारा अम्मापिई निययनिप्पिवासा वेसविहारकयणिके या णाणाविहअविणयप्पहाणा अड्डा०जाव अपरिभूया / तत्थ णं चंपाए णयरीए देवदत्ता णामं गणिया होत्था सुकुमाला जहा अंडणा। तए णं तीसे ललियए गोट्ठीए अण्णया कयाइ पंच गोट्ठिलगपुरिसा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणसिरिं पच्चणुब्भवमाणा विहरंति। तत्थ णं एगे गोट्ठिल्लपुरिसे देवदत्तं गणियं उच्छंगे धरेइ, एगे पुरिसे पिट्ठओ आयवत्तं धरेइ, एगे पुरिसे पुप्फपूरियं रयति, एगे पुरिसे पाए रएइ, एगे पुरिसे चामरुक्खेवं करेति / तए णं सा सुकुमालिया अजा देवदत्तं गणियं तेहिं पंचहिं गोहिल्लपुरिसेहिं सद्धिं उराले हिं माणुस्सगाई भोगभोगाई भुंजमाणी पासति, पासेत्ता इमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगयसंकप्पे समुप्पज्जित्था-अहो णं इमा इत्थिया पुरा पोराणाणं०जाव विहरति / तं जइ णं मे इमस्स सुचरियस्स तवनियमबंभचेरवासस्स कलाण्णे फलवित्तिविसेसे अस्थि, तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाई उरालाई माणुस्सगाइं०जाव विहरेज्जामि त्ति कटु णियाणं करेइ, करेत्ता आयावणभूमीए पच्चोरुहइ / तए णं सा सुकुमालिया अज्जा सरीरपाउसिया जाया यावि होत्था / अभिक्खणं अभिक्खणं हत्थे धोवेइ, अभि०२ पाए धोवेइ, अभि०२ सीसं धोवेइ, अभि०२ मुहं धोवेइ, अभि०२थणंतराइंधोवेइ, अमि० 2 कक्खंतराइं धोवेति, अभि०२ गुज्झंतराई धोवेति / जत्थ णं ठाणं वा सेजं वा निसीहियं वा चेएइ, तत्थ वि य णं पुव्वामेव उदएणं अन्भुक्खित्ता तओ पच्छा ठाणं वा सिजं वा णिसीहियं वा चेएइ / तए णं ताओ गोवालियाओ अजाओ सुकुमालियं अजं एवं बयासी-एवं खलु अजे ! अम्हे समणीओ निग्गंथीओ इरियासमियाओ०जाव बंभचेरधारिणीओ, नो खलु कप्पति अम्हं सरीरपाउसियाए होत्तए, तुमं च णं अज्जे ! सरीरपाउसिया / अभिक्खणं अभिक्खणं हत्थे धोवेसिजाव चेतेसि, तंतुमं णं देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि०जाय पडिवजाहि। तए णं सुकुमालिया अज्जा गोवालियाणं अजाणं अंतिए एयमर्स्ट सोचा नो आढाइ, नो परियाणइ, अणाढाइमाणा अपरिजाणमाणा विहरति / तए णं ताओ अज्जाओ सुकुमालियं अजं अभिक्खणं अभिक्खणं हीलेतिजाव परिभवंति, अभिक्खणं अभिक्खणं एयमद्वं निवारेति। तए णं तीसे सुकुमालियाए अजाए समणीहिं निग्गंथीहिं हीलिज्जमाणीए०जाव यारिजमा--णीए इमे यारू वे अब्भत्थिए चिंतिए पत्थिए मणो गयसंकप्पे समुप्पञ्जित्था--जया णं अहं अगारमज्झे वसामि, तया णं अहं अप्पवसा, जया णं अहं मुंडा पव्वइया, तया णं अहं परवसा, पुट्विं च णं मम समणीओ आढ़ति, इयाणिं तु नो आदति, तं सेयं खलु ममं कल्लं पाउन्भूया गोवालियाणं अजाणं अंतियाओ पडिणिक्खमेत्ता पाडिएकं उवस्सयं उवसंपज्जित्ता णं विहरित्तए त्ति कट्ट एवं सपेहेति, संपेहेत्ता कल्लं गोवालियाणं अजाणं अंतियाओपडिनिक्खमंति, पडिनिक्खमित्ता पाडिएवं उवस्सयं उवसंपन्जित्ता णं विहरति / तए णं सा सुकुमालिया अज्जा अणाहट्टिया अणिवारिया सच्छंदमई अभिक्खणं अभि-क्खणं हत्थं धो वति०जाव चे एति / तत्थ वि य णं पसत्था पासत्थविहारिणी ओसण्णा ओसण्णविहारिणी कुसीला कुसीलविहारिणी संसत्ता संसत्तविहारिणी बहूणि वासाणि सामण्णपरियागं पाउणित्ता अद्धमासियाए संलेहणाए तस्स ठाणस्स अणालोइयपडिकंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणियत्ताए उववण्णा। तत्थेगइयाणं देवीणं नवपलिओवमाइं ठिती पण्णत्ता / तत्थ णं सुकुमालियाए देवीए नवपलिओवमाइं ठिती पण्णत्ता / तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे णाम णयरे होत्था / वण्णओ / तत्थ णं दुवए णामं राया होत्था। वण्णओ / तस्स णं दुवयस्स रण्णो चुलणी णामं देवी होत्था, सुकुमाला०जाव सुरूवा / तस्स णं वयस्स रण्णो पुत्ते चुलणीए देवीए अत्तए धट्ठजणे णामं कुमारे जुवराया होत्था / तए णं सा सुकु मालिया देवी ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे पंचालेसु जणवएसु कं पिल्लपुरे नगरे दुवयस्सरण्णे चुलणीए देवी कुच्छिं सि दारियत्ताए पयाया / तए णं सा चुलणी देवी नवण्हं मासाणं बहुपड्पुिण्णाणं अट्ठमाणं राइंदियाणं वइकंताणं सुकुमालपाणिपायं अहीणपडिपुण्णपंचिंदियसरीरं दारियं पयाया। तए णं